भागवत दशम स्कन्ध द्वादश अध्याय (bhagwat 10.12)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.12
bhagwat chapter 10.12

          श्रीशुक उवाच

 

 क्वचिद्वनाशाय मनो दधद् व्रजात्

     प्रातः समुत्थाय वयस्यवत्सपान् ।

 प्रबोधयन् श्रृंगरवेण चारुणा

     विनिर्गतो वत्सपुरःसरो हरिः ॥ १ ॥

 

 तेनैव साकं पृथुकाः सहस्रशः

     स्निग्धाः सुशिग्वेत्रविषाणवेणवः ।

 स्वान् स्वान् सहस्रो परिसङ्‌ख्ययान्वितान्

     वत्सान् पुरस्कृत्य विनिर्ययुर्मुदा ॥ २ ॥

 

 कृष्णवत्सैः असङ्‌ख्यातैः यूथीकृत्य स्ववत्सकान् ।

 चारयन्तोऽर्भलीलाभिः विजह्रुः तत्र तत्र ह ॥ ३ ॥

 

 फलप्रबालस्तवक सुमनःपिच्छधातुभिः ।

 काचगुञ्जामणिस्वर्ण-भूषिता अप्यभूषयन् ॥ ४ ॥

 

 मुष्णन्तोऽन्योन्य शिक्यादीन् न्ज्ञातानाराच्च चिक्षिपुः।

 तत्रत्याश्च पुनर्दूरात् हसन्तश्च पुनर्ददुः ॥ ५ ॥

 

 यदि दूरं गतः कृष्णो वनशोभेक्षणाय तम् ।

 अहं पूर्वं अहं पूर्वं इति संस्पृश्य रेमिरे ॥ ६ ॥

 

 केचिद् वेणून् वादयन्तो ध्मान्तः शृङ्‌गाणि केचन ।

 केचिद् भृंङ्‌गैः प्रगायन्तः कूजन्तः कोकिलैः परे ॥ ७ ॥

 

 विच्छायाभिः प्रधावन्तो गच्छन्तः साधुहंसकैः ।

 बकैः उपविशन्तश्च नृत्यन्तश्च कलापिभिः ॥ ८ ॥

 

 विकर्षन्तः कीशबालान् आरोहन्तश्च तैर्द्रुमान् ।

 विकुर्वन्तश्च तैः साकं प्लवन्तश्च पलाशिषु ॥ ९ ॥

 

 साकं भेकैर्विलङ्‌घन्तः सरित् प्रस्रवसम्प्लुताः ।

 विहसन्तः प्रतिच्छायाः शपन्तश्च प्रतिस्वनान् ॥ १० ॥

 

 इत्थं सतां ब्रह्मसुखानुभूत्या

     दास्यं गतानां परदैवतेन ।

 मायाश्रितानां नरदारकेण

     साकं विजह्रुः कृतपुण्यपुञ्जाः ॥ ११ ॥

 

 यत्पादपांसुः बहुजन्मकृच्छ्रतो

     धृतात्मभिः योगिभिरप्यलभ्यः ।

 स एव यद्‌दृग्विषयः स्वयं स्थितः

     किं वर्ण्यते दिष्टमतो व्रजौकसाम् ॥ १२ ॥

 

 अथ अघनामाभ्यपतन् महासुरः

     तेषां सुखक्रीडनवीक्षणाक्षमः ।

 नित्यं यदन्तर्निजजीवितेप्सुभिः

     पीतामृतैः अप्यमरैः प्रतीक्ष्यते ॥ १३ ॥

 

 दृष्ट्वार्भकान् कृष्णमुखान् अघासुरः

     कंसानुशिष्टः स बकीबकानुजः ।

 अयं तु मे सोदरनाशकृत्तयोरः

           द्वयोर्ममैनं सबलं हनिष्ये ॥ १४ ॥

 

 एते यदा मत्सुहृदोस्तिलापः

     कृतास्तदा नष्टसमा व्रजौकसः ।

 प्राणे गते वर्ष्मसु का नु चिन्ता

     प्रजासवः प्राणभृतो हि ये ते ॥ १५ ॥

 

 इति व्यवस्याजगरं बृहद् वपुः

     स योजनायाम महाद्रिपीवरम् ।

 धृत्वाद्‍भुतं व्यात्तगुहाननं तदा

     पथि व्यशेत ग्रसनाशया खलः ॥ १६ ॥

 

 धराधरोष्ठो जलदोत्तरोष्ठो

     दर्याननान्तो गिरिशृङ्‌गदंष्ट्रः ।

 ध्वान्तान्तरास्यो वितताध्वजिह्वः

     परुषानिलश्वासदवेक्षणोष्णः ॥ १७ ॥

 

 दृष्ट्वा तं तादृशं सर्वे मत्वा वृन्दावनश्रियम् ।

 व्यात्ताजगरतुण्डेन ह्युत्प्रेक्षन्ते स्म लीलया ॥ १८ ॥

 

 अहो मित्राणि गदत सत्त्वकूटं पुरः स्थितम् ।

 अस्मत्सङ्‌ग्रसनव्यात्त व्यालतुण्डायते न वा ॥ १९ ॥

 

 सत्यमर्ककरारक्तं उत्तराहनुवद्‍घनम् ।

 अधराहनुवद् रोधः तत् प्रतिच्छाययारुणम् ॥ २० ॥

 

 प्रतिस्पर्धेते सृक्किभ्यां सव्यासव्ये नगोदरे ।

 तुंगशृंगालयोऽप्येताः तद् दंष्ट्राभिश्च पश्यत ॥ २१ ॥

 

 आस्तृतायाम मार्गोऽयं रसनां प्रतिगर्जति ।

 एषां अन्तर्गतं ध्वान्तं एतदप्यन्तः आननम् ॥ २२ ॥

 

 दावोष्णखरवातोऽयं श्वासवद्‍भाति पश्यत ।

 तद् दग्धसत्त्वदुर्गन्धोऽपि अन्तरामिषगन्धवत् ॥ २३ ॥

 

 अस्मान्किमत्र ग्रसिता निविष्टा-

     नयं तथा चेद् बकवद् विनङ्‌क्ष्यति ।

 क्षणादनेनेति बकार्युशन्मुखं

     वीक्ष्योद्धसन्तः करताडनैर्ययुः ॥ २४ ॥

 

 इत्थं मिथोऽतथ्यं अतज्ज्ञभाषितं

     श्रुत्वा विचिन्त्येत्यमृषा मृषायते ।

 रक्षो विदित्वाखिल-भूतहृत्स्थितः

     स्वानां निरोद्धुं भगवान् मनो दधे ॥ २५ ॥

 

 तावत् प्रविष्टास्तु असुरोदरान्तरं

     परं न गीर्णाः शिशवः सवत्साः ।

 प्रतीक्षमाणेन बकारिवेशनं

     हतस्वकान्तस्मरणेन रक्षसा ॥ २६ ॥

 

 तान् वीक्ष्य कृष्णः सकलाभयप्रदो

     ह्यनन्यनाथान् स्वकरादवच्युतान् ।

 दीनांश्च मृत्योर्जठराग्निघासान्

     घृणार्दितो दिष्टकृतेन विस्मितः ॥ २७ ॥

 

 कृत्यं किमत्रास्य खलस्य जीवनं

     न वा अमीषां च सतां विहिंसनम् ।

 द्वयं कथं स्यादिति संविचिन्त्य तत्

     ज्ञात्वाविशत् तुण्डमशेषदृग्घरिः ॥ २८ ॥

 

 तदा घनच्छदा देवा भयाद् हाहेति चुक्रुशुः ।

 जहृषुर्ये च कंसाद्याः कौणपास्त्वघबान्धवाः ॥ २९ ॥

 

 तच्छ्रुत्वा भगवान् कृष्णस्तु अव्ययः सार्भवत्सकम् ।

 चूर्णीचिकीर्षोरात्मानं तरसा ववृधे गले ॥ ३० ॥

 

 ततोऽतिकायस्य निरुद्धमार्गिणो

     ह्युद्‍गीर्णदृष्टेः भ्रमतस्त्वितस्ततः ।

 पूर्णोऽन्तरंगे पवनो निरुद्धो

     मूर्धन् विनिष्पाट्य विनिर्गतो बहिः ॥ ३१ ॥

 

 तेनैव सर्वेषु बहिर्गतेषु

         प्राणेषु वत्सान् सुहृदः परेतान् ।

 दृष्ट्या स्वयोत्थाप्य तदन्वितः पुनः

     वक्त्रान् मुकुन्दो भगवान् विनिर्ययौ ॥ ३२ ॥

 

 पीनाहिभोगोत्थितमद्‍भुतं महत्

     ज्योतिः स्वधाम्ना ज्वलयद् दिशो दश ।

 प्रतीक्ष्य खेऽवस्थितमीशनिर्गमं

     विवेश तस्मिन् मिषतां दिवौकसाम् ॥ ३३ ॥

 

 ततोऽतिहृष्टाः स्वकृतोऽकृतार्हणं

     पुष्पैः सुगा अप्सरसश्च नर्तनैः ।

 गीतैः सुरा वाद्यधराश्च वाद्यकैः

     स्तवैश्च विप्रा जयनिःस्वनैर्गणाः ॥ ३४ ॥

 

 तदद्‍भुतस्तोत्रसुवाद्यगीतिका

     जयादिनैकोत्सव मङ्‌गलस्वनान् ।

 श्रुत्वा स्वधाम्नोऽन्त्यज आगतोऽचिराद्

     दृष्ट्वा महीशस्य जगाम विस्मयम् ॥ ३५ ॥

 

 राजन् आजगरं चर्म शुष्कं वृन्दावनेऽद्‍भुतम् ।

 व्रजौकसां बहुतिथं बभूवाक्रीडगह्वरम् ॥ ३६ ॥

 

 एतत्कौमारजं कर्म हरेरात्माहिमोक्षणम् ।

 मृत्योः पौगण्डके बाला दृष्ट्वोचुर्विस्मिता व्रजे ॥ ३७ ॥

 

 नैतद् विचित्रं मनुजार्भमायिनः

     परावराणां परमस्य वेधसः ।

 अघोऽपि यत्स्पर्शनधौतपातकः

     प्रापात्मसाम्यं त्वसतां सुदुर्लभम् ॥ ३८ ॥

 

 सकृद्यदङ्‌गप्रतिमान्तराहिता

     मनोमयी भागवतीं ददौ गतिम् ।

 स एव नित्यात्मसुखानुभूत्यभि

     व्युदस्तमायोऽन्तर्गतो हि किं पुनः ॥ ३९ ॥

 

             सूत उवाच

 

 इत्थं द्विजा यादवदेवदत्तः

     श्रुत्वा स्वरातुश्चरितं विचित्रम् ।

 पप्रच्छ भूयोऽपि तदेव पुण्यं

     वैयासकिं यन्निगृहीतचेताः ॥ ४० ॥

 

               श्रीराजोवाच

 

 ब्रह्मन् कालान्तरकृतं तत्कालीनं कथं भवेत् ।

 यत्कौमारे हरिकृतं जगुः पौगण्डकेऽर्भकाः ॥ ४१ ॥

 

 तद् ब्रूहि मे महायोगिन् परं कौतूहलं गुरो ।

 नूनमेतद्धरेरेव माया भवति नान्यथा ॥ ४२ ॥

 

 वयं धन्यतमा लोके गुरोऽपि क्षत्रबन्धवः ।

 यत् पिबामो मुहुस्त्वत्तः पुण्यं कृष्णकथामृतम्॥४३॥

 

             सूत उवाच

 

इत्थं स्म पृष्टः स तु बादरायणिः

     तत्स्मारितानन्तहृताखिलेन्द्रियः ।

 कृच्छ्रात् पुनर्लब्धबहिर्दृशिः शनैः

     प्रत्याह तं भागवतोत्तमोत्तम ॥ ४४ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे पूर्वार्धे द्वादशोऽध्यायः॥१२॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!