भागवत दशम स्कन्ध दशम अध्याय (bhagwat 10.10)

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 10.10
bhagwat chapter 10.10

 

                राजोवाच

 

 कथ्यतां भगवन् एतत् तयोः शापस्य कारणम्।

 यत्तद्विगर्हितं कर्म येन वा देवर्षेस्तमः ॥ १ ॥

 

              श्रीशुक उवाच

 

 रुद्रस्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ ।

 कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ ॥ २ ॥

 

 वारुणीं मदिरां पीत्वा मदाघूर्णितलोचनौ ।

 स्त्रीजनैः अनुगायद्‌भिः चेरतुः पुष्पिते वने ॥ ३ ॥

 

 अन्तः प्रविश्य गङ्‌गायां अंभोजवनराजिनि ।

 चिक्रीडतुर्युवतिभिः गजौ इव करेणुभिः ॥ ४ ॥

 

 यदृच्छया च देवर्षिः भगवांस्तत्र कौरव ।

 अपश्यन्नारदो देवौ क्षीबाणौ समबुध्यत ॥ ५ ॥

 

 तं दृष्ट्वा व्रीडिता देव्यो विवस्त्राः शापशङ्‌किताः ।

 वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ ॥ ६ ॥

 

 तौ दृष्ट्वा मदिरामत्तौ श्रीमदान्धौ सुरात्मजौ ।

 तयोरनुग्रहार्थाय शापं दास्यन् इदं जगौ ॥ ७ ॥

 

                श्रीनारद उवाच

 

 न ह्यन्यो जुषतो जोष्यान् बुद्धिभ्रंशो रजोगुणः ।

 श्रीमदादाभिजात्यादिः यत्र स्त्री द्यूतमासवः ॥ ८ ॥

 

 हन्यन्ते पशवो यत्र निर्दयैः अजितात्मभिः ।

 मन्यमानैरिमं देहः अजरामृत्यु नश्वरम् ॥ ९ ॥

 

 देवसंज्ञितमप्यन्ते कृमिविड् भस्मसंज्ञितम् ।

 भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ॥ १० ॥

 

 देहः किमन्नदातुः स्वं निषेक्तुर्मातुरेव च ।

 मातुः पितुर्वा बलिनः क्रेतुरग्नेः शुनोऽपि वा ॥ ११ ॥

 

 एवं साधारणं देहं अव्यक्त प्रभवाप्ययम् ।

 को विद्वान् आत्मसात्कृत्वा हन्ति जन्तूनृतेऽसतः ॥ १२ ॥

 

 असतः श्रीमदान्धस्य दारिद्र्यं परमञ्जनम् ।

 आत्मौपम्येन भूतानि दरिद्रः परमीक्षते ॥ १३ ॥

 

 यथा कण्टकविद्धाङ्‌गो जन्तोर्नेच्छति तां व्यथाम् ।

 जीवसाम्यं गतो लिङ्‌गैः न तथाविद्धकण्टकः ॥ १४ ॥

 

 दरिद्रो निरहंस्तम्भो मुक्तः सर्वमदैरिह ।

 कृच्छ्रं यदृच्छयाऽऽप्नोति तद्धि तस्य परं तपः ॥ १५ ॥

 

 नित्यं क्षुत्क्षामदेहस्य दरिद्रस्यान्नकाङ्‌क्षिणः ।

 इन्द्रियाणि अनुशुष्यन्ति हिंसापि विनिवर्तते ॥ १६ ॥

 

 दरिद्रस्यैव युज्यन्ते साधवः समदर्शिनः ।

 सद्‍भिः क्षिणोति तं तर्षं तत आराद्विशुद्ध्यति ॥ १७ ॥

 

 साधूनां समचित्तानां मुकुन्द चरणैषिणाम् ।

 उपेक्ष्यैः किं धनस्तम्भैः असद्‌भिः असदाश्रयैः ॥ १८ ॥

 

 तदहं मत्तयोर्माध्व्या वारुण्या श्रीमदान्धयोः ।

 तमोमदं हरिष्यामि स्त्रैणयोः अजितात्मनोः ॥ १९ ॥

 

 यदिमौ लोकपालस्य पुत्रौ भूत्वा तमःप्लुतौ ।

 न विवाससमात्मानं विजानीतः सुदुर्मदौ ॥ २० ॥

 

 अतोऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः ।

 स्मृतिः स्यात् मत्प्रसादेन तत्रापि मदनुग्रहात् ॥ २१ ॥

 

 वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते ।

 वृत्ते स्वर्लोकतां भूयो लब्धभक्ती भविष्यतः ॥ २२ ॥

 

               श्रीशुक उवाच

 

 एवमुक्त्वा स देवर्षिः गतो नारायणाश्रमम् ।

 नलकूवरमणिग्रीवौ आसतुः यमलार्जुनौ ॥ २३ ॥

 

 ऋषेर्भागवत मुख्यस्य सत्यं कर्तुं वचो हरिः ।

 जगाम शनकैस्तत्र यत्रास्तां यमलार्जुनौ ॥ २४ ॥

 

 देवर्षिर्मे प्रियतमो यदिमौ धनदात्मजौ ।

 तत्तथा साधयिष्यामि यद्‍गीतं तन्महात्मना ॥ २५ ॥

 

 इत्यन्तरेणार्जुनयोः कृष्णस्तु यमयोर्ययौ ।

 आत्मनिर्वेशमात्रेण तिर्यग्गतं उलूखलम् ॥ २६ ॥

 

बालेन निष्कर्षयतान्वगुलूखलं तद्

     दामोदरेण तरसोत्कलिताङ्‌घ्रिबन्धौ ।

 निष्पेततुः परमविक्रमितातिवेप

     स्कन्धप्रवालविटपौ कृतचण्डशब्दौ ॥ २७ ॥

 

 तत्र श्रिया परमया ककुभः स्फुरन्तौ

     सिद्धावुपेत्य कुजयोरिव जातवेदाः ।

 कृष्णं प्रणम्य शिरसाखिललोकनाथं

     बद्धाञ्जली विरजसाविदमूचतुः स्म ॥ २८ ॥

 

 कृष्ण कृष्ण महायोगिन् त्वमाद्यः पुरुषः परः ।

 व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः ॥ २९ ॥

 

 त्वमेकः सर्वभूतानां देहास्वात्मेन्द्रियेश्वरः ।

 त्वमेव कालो भगवान् विष्णुरव्यय ईश्वरः ॥ ३० ॥

 

 त्वं महान् प्रकृतिः सूक्ष्मा रजःसत्त्वतमोमयी ।

 त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित् ॥ ३१ ॥

 

 गृह्यमाणैस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः ।

 को न्विहार्हति विज्ञातुं प्राक्‌सिद्धं गुणसंवृतः ॥ ३२ ॥

 

 तस्मै तुभ्यं भगवते वासुदेवाय वेधसे ।

 आत्मद्योतगुणैश्छन्न महिम्ने ब्रह्मणे नमः ॥ ३३ ॥

 

 यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः ।

 तैस्तैरतुल्यातिशयैः वीर्यैर्देहिष्वसङ्‌गतैः ॥ ३४ ॥

 

 स भवान् सर्वलोकस्य भवाय विभवाय च ।

 अवतीर्णोंऽशभागेन साम्प्रतं पतिराशिषाम् ॥ ३५ ॥

 

 नमः परमकल्याण नमः परममङ्‌गल ।

 वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ३६ ॥

 

 अनुजानीहि नौ भूमन् तवानुचरकिङ्‌करौ ।

 दर्शनं नौ भगवत ऋषेरासीदनुग्रहात् ॥ ३७ ॥

 

 वाणी गुणानुकथने श्रवणौ कथायां

     हस्तौ च कर्मसु मनस्तव पादयोर्नः ।

 स्मृत्यां शिरस्तव निवासजगत्प्रणामे

     दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम् ॥ ३८ ॥

 

               श्रीशुक उवाच

 

 इत्थं सङ्‌कीर्तितस्ताभ्यां भगवान् गोकुलेश्वरः ।

 दाम्ना चोलूखले बद्धः प्रहसन्नाह गुह्यकौ ॥ ३९ ॥

 

               श्रीभगवानुवाच

 

 ज्ञातं मम पुरैवैतद् ऋषिणा करुणात्मना ।

 यत् श्रीमदान्धयोर्वाग्भिः विभ्रंशोऽनुग्रहः कृतः ॥ ४० ॥

 

 साधूनां समचित्तानां सुतरां मत्कृतात्मनाम् ।

 दर्शनान्नो भवेद्‍बन्धः पुंसोऽक्ष्णोः सवितुर्यथा ॥ ४१ ॥

 

 तद्‍गच्छतं   मत्परमौ   नलकूबर   सादनम् ।

 सञ्जातो मयि भावो वां ईप्सितः परमोऽभवः ॥ ४२ ॥

 

               श्रीशुक उवाच

 

 इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः ।

 बद्धोलूखलमामन्त्र्य जग्मतुर्दिशमुत्तराम् ॥ ४३ ॥

 

 

 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

 संहितायां दशमस्कन्धे पूर्वार्धे दशमोऽध्यायः ॥१०॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!