भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 90 ( Chapter 10.90)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 10.90
Bhagwat chapter 10.90



               श्रीशुक उवाच

 

 सुखं स्वपुर्यां निवसन् द्वारकायां श्रियः पतिः ।

 सर्वसम्पत्समृद्धायां जुष्टायां वृष्णिपुङ्गवैः ॥ १ ॥

 

 स्त्रीभिश्चोत्तमवेषाभिः नवयौवनकान्तिभिः ।

 कन्दुकादिभिर्हर्म्येषु क्रीडन्तीभिस्तडिद्द्युभिः ॥ २ ॥

 

 नित्यं सङ्कुलमार्गायां मदच्युद्‌भिर्मतङ्गजैः ।

 स्वलङ्कृतैर्भटैरश्वै रथैश्च कनकोज्ज्वलैः ॥ ३ ॥

 

 उद्यानोपवनाढ्यायां पुष्पितद्रुमराजिषु ।

 निर्विशद्‌भृङ्गविहगैः नादितायां समन्ततः ॥ ४ ॥

 

 रेमे षोडशसाहस्र पत्‍नीनां एकवल्लभः ।

 तावद्विचित्ररूपोऽसौ तद्‌गेहेषु महर्द्धिषु ॥ ५ ॥

 

 प्रोत्फुल्लोत्पलकह्लार कुमुदाम्भोजरेणुभिः ।

 वासितामलतोयेषु कूजद्‌द्विजकुलेषु च ॥ ६ ॥

 

 विजहार विगाह्याम्भो ह्रदिनीषु महोदयः ।

 कुचकुङ्कुमलिप्ताङ्गः परिरब्धश्च योषिताम् ॥ ७ ॥

 

 उपगीयमानो गन्धर्वैः मृदङ्गपणवानकान् ।

 वादयद्‌भिर्मुदा वीणां सूतमागधवन्दिभिः ॥ ८ ॥

 

 सिच्यमानोऽच्युतस्ताभिः हसन्तीभिः स्म रेचकैः ।

 प्रतिषिञ्चन् विचिक्रीडे यक्षीभिर्यक्षराडिव ॥ ९ ॥

 

 ताः क्लिन्नवस्त्रविवृतोरुकुचप्रदेशाः

     सिञ्चन्त्य उद्धृतबृहत्कवरप्रसूनाः ।

 कान्तं स्म रेचकजिहीर्षययोपगुह्य

     जातस्मरोत्स्मयलसद् वदना विरेजुः ॥ १० ॥

 

 कृष्णस्तु तत्स्तनविषत् जितकुङ्कुमस्रक्

     क्रीडाभिषङ्गधुतकुन्तलवृन्दबन्धः ।

 सिञ्चन् मुन्मुहुर्युवतिभिः प्रतिषिच्यमानो

     रेमे करेणुभिरिवेभपतिः परीतः ॥ ११ ॥

 

 नटानां नर्तकीनां च गीतवाद्योपजीविनाम् ।

 क्रीडालङ्कारवासांसि कृष्णोऽदात्तस्य च स्त्रियः ॥ १२ ॥

 

 कृष्णस्यैवं विहरतो गत्यालापेक्षितस्मितैः ।

 नर्मक्ष्वेलिपरिष्वङ्गैः स्त्रीणां किल हृता धियः ॥ १३ ॥

 

 ऊचुर्मुकुन्दैकधियो गिर उन्मत्तवज्जडम् ।

 चिन्तयन्त्योऽरविन्दाक्षं तानि मे गदतः श्रृणु ॥ १४ ॥

 

               महिष्य ऊचुः

 

 कुररि विलपसि त्वं वीतनिद्रा न शेषे

     स्वपिति जगति रात्र्यामीश्वरो गुप्तबोधः ।

 वयमिव सखि कच्चिद्‌गाढनिर्विद्धचेता

     नलिननयनहासोदारलीलेक्षितेन ॥ १५ ॥

 

 नेत्रे निमीलयसि नक्तमदृष्टबन्धुः

     त्वं रोरवीषि करुणं बत चक्रवाकि ।

 दास्यं गत वयमिवाच्युतपादजुष्टां

     किं वा स्रजं स्पृहयसे कबरेण वोढुम् ॥ १६ ॥

 

 भो भोः सदा निष्टनसे उदन्वन्

     अलब्धनिद्रोऽधिगतप्रजागरः ।

 किं वा मुकुन्दापहृतात्मलाञ्छनः

     प्राप्तां दशां त्वं च गतो दुरत्ययाम् ॥ १७ ॥

 

 त्वं यक्ष्मणा बलवतासि गृहीत इन्दो

     क्षीणस्तमो न निजदीधितिभिः क्षिणोषि ।

 कच्चिन् गकुन्दगदितानि यथा वयं त्वं

     विस्मृत्य भोः स्थगितगीरुपलक्ष्यसे नः ॥ १८ ॥

 

 किं न्वाचरितमस्माभिः मलयानिल तेऽप्रियम् ।

 गोविन्दापाङ्गनिर्भिन्ने हृदीरयसि नः स्मरम् ॥ १९ ॥

 

 मेघ श्रीमन् त्वमसि दयितो यादवेन्द्रस्य नूनं

     श्रीवत्साङ्कं वयमिव भवान् ध्यायति प्रेमबद्धः ।

 अत्युत्कण्ठः शबलहृदयोऽस्मद्विधो बाष्पधाराः

     स्मृत्वा स्मृत्वा विसृजसि मुहुर्दुःखदस्तत्प्रसङ्गः ॥ २० ॥

 

प्रियरावपदानि भाषसे मृत

                       सञ्जीविकयानया गिरा।

 करवाणि किमद्य ते प्रियं

               वद मे वल्गितकण्ठ कोकिल ॥ २१ ॥                                                      

 

 न चलसि न वदस्युदारबुद्धे

           क्षितिधर चिन्तयसे महान्तमर्थम् ।

 अपि बत वसुदेवनन्दनाङ्‌घ्रिं

            वयमिव कामयसे स्तनैर्विधर्तुम् ॥ २२ ॥

 

 शुष्यद्ध्रदाः करशिता बत सिन्धुपत्‍न्यः

           सम्प्रत्यपास्तकमलश्रिय इष्टभर्तुः ।

 यद्वद् वयं मधुपतेः प्रणयावलोकम्

        अप्राप्य मुष्टहृदयाः पुरुकर्शिताः स्म ॥ २३ ॥

 

 हंस स्वागतमास्यतां पिब पयो ब्रूह्यङ्ग शौरेः कथां

     दूतं त्वां नु विदाम कच्चिदजितः स्वस्त्यास्त उक्तं पुरा ।

 किं वा नश्चलसौहृदः स्मरति तं कस्माद्‌भजामो वयं

     क्षौद्रालापय कामदं श्रियमृते सैवैकनिष्ठा स्त्रियाम् ॥ २४ ॥

 

               श्रीशुक उवाच

 

 इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे ।

 क्रियमाणेन माधव्यो लेभिरे परमां गतिम् ॥ २५ ॥

 

 श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः ।

 उरुगायोरुगीतो वा पश्यन्तीनां कुतः पुनः ॥ २६ ॥

 

 याः सम्पर्यचरन् प्रेम्णा पादसंवाहनादिभिः ।

 जगद्‌गुरुं भर्तृबुद्ध्या तासां किं वर्ण्यते तपः ॥ २७ ॥

 

 एवं वेदोदितं धर्मं अनुतिष्ठन् सतां गतिः ।

 गृहं धर्मार्थकामानां मुहुश्चादर्शयत् पदम् ॥ २८ ॥

 

 आस्थितस्य परं धर्मं कृष्णस्य गृहमेधिनाम् ।

 आसन् षोडशसाहस्रं महिष्यश्च शताधिकम् ॥ २९ ॥

 

 तासां स्त्रीरत्‍नभूतानां अष्टौ याः प्रागुदाहृताः ।

 रुक्मिणीप्रमुखा राजन् तत्पुत्राश्चानुपूर्वशः ॥ ३० ॥

 

 एकैकस्यां दश दश कृष्णोऽजीजनदात्मजान् ।

 यावत्य आत्मनो भार्या अमोघगतिरीश्वरः ॥ ३१ ॥

 

 तेषां उद्दामवीर्याणां अष्टादश महारथाः ।

 आसन्नुदारयशसः तेषां नामानि मे शृणु ॥ ३२ ॥

 

 प्रद्युम्नश्चानिरुद्धश्च दीप्तिमान् भानुरेव च ।

 साम्बो मधुर्बृहद्‌भानुः चित्रभानुर्वृकोऽरुणः ॥ ३३ ॥

 

 पुष्करो वेदबाहुश्च श्रुतदेवः सुनन्दनः ।

 चित्रबाहुर्विरूपश्च कविर्न्यग्रोध एव च ॥ ३४ ॥

 

 एतेषां अपि राजेन्द्र तनुजानां मधुद्विषः ।

 प्रद्युम्न आसीत् प्रथमः पितृवद् रुक्मिणीसुतः ॥ ३५ ॥

 

 स रुक्मिणो दुहितरं उपयेमे महारथः ।

 तस्यां ततोऽनिरुद्धोऽभूत् नागायतबलान्वितः ॥ ३६ ॥

 

 स चापि रुक्मिणः पौत्रीं दौहित्रो जगृहे ततः ।

 वज्रस्तस्याभवद् यस्तु मौषलादवशेषितः ॥ ३७ ॥

 

 प्रतिबाहुरभूत्तस्मात् सुबाहुस्तस्य चात्मजः ।

 सुबाहोः शान्तसेनोऽभूत् शतसेनस्तु तत्सुतः ॥ ३८ ॥

 

 न ह्येतस्मिन्कुले जाता अधना अबहुप्रजाः ।

 अल्पायुषोऽल्पवीर्याश्च अब्रह्मण्याश्च जज्ञिरे ॥ ३९ ॥

 

 यदुवंशप्रसूतानां पुंसां विख्यातकर्मणाम् ।

 सङ्ख्या न शक्यते कर्तुं अपि वर्षायुतैर्नृप ॥ ४० ॥

 

 तिस्रः कोट्यः सहस्राणां अष्टाशीतिशतानि च ।

 आसन्यदुकुलाचार्याः कुमाराणां इति श्रुतम् ॥ ४१ ॥

 

 सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम् ।

 यत्रायुतानां अयुत लक्षेणास्ते स आहुकः ॥ ४२ ॥

 

 देवासुराहवहता दैतेया ये सुदारुणाः ।

 ते चोत्पन्ना मनुष्येषु प्रजा दृप्ता बबाधिरे ॥ ४३ ॥

 

 तन्निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले ।

 अवतीर्णाः कुलशतं तेषां एकाधिकं नृप ॥ ४४ ॥

 

 तेषां प्रमाणं भगवान् प्रभुत्वेनाभवद्धरिः ।

 ये चानुवर्तिनस्तस्य ववृधुः सर्वयादवाः ॥ ४५ ॥

 

 शय्यासनाटनालाप क्रीडास्नानादिकर्मसु ।

 न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतसः ॥ ४६ ॥

 

 तीर्थं चक्रे नृपोनं यदजनि यदुषु स्वःसरित्पादशौचं

 विद्विट्‌स्निग्धाः स्वरूपं ययुरजितपरा श्रीर्यदर्थेऽन्ययत्‍नः ।

 यन्नामामङ्गलघ्नं श्रुतमथ गदितं यत्कृतो गोत्रधर्मः

 कृष्णस्यैतन्न चित्रं क्षितिभरहरणं कालचक्रायुधस्य ॥ ४७ ॥

 

 जयति जननिवासो देवकीजन्मवादो

     यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम् ।

 स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन

     व्रजपुरवनितानां वर्धयन् कामदेवम् ॥ ४८ ॥

 

 इत्थं परस्य निजवर्त्मरिरक्षयात्त

     लीलातनोस्तदनुरूपविडम्बनानि ।

 कर्माणि कर्मकषणानि यदूत्तमस्य

     श्रूयादमुष्य पदयोरनुवृत्तिमिच्छन् ॥ ४९ ॥

 

 मर्त्यस्तयानुसवमेधितया मुकुन्द

        श्रीमत्कथाश्रवणकीर्तनचिन्तयैति ।

 तद्धाम दुस्तरकृतान्तजवापवर्गं

     ग्रामाद्वनं क्षितिभुजोऽपि ययुर्यदर्थाः ॥ ५० ॥

 

 

इति श्रीमद्‍भागवते महापुराणे अष्टादशसाहस्र्यां पारमहंस्यां

 संहितायां दशमस्कन्धे उत्तरार्धे श्रीकृष्णचरितानुवर्णनं नाम

                नवतितमोऽध्यायः ॥ ९० ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!