Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

MOST RESENT$type=carousel

Search This Blog

भागवत द्वादश स्कन्ध अध्याय 9 (Chapter 12.09)

SHARE:

shrimad bhagwat mahapuran, bhagwat shloka, sampooran bhagwat shloka, srimad bhagwat dwadash skandh, srimad bhagwatam canto12, chapter 9,

 

Bhagwat chapter 12.9
Bhagwat chapter 12.9


              सूत उवाच

 

 संस्तुतो भगवानित्थं मार्कण्डेयेन धीमता ।

 नारायणो नरसखः प्रीत आह भृगूद्वहम् ॥ १ ॥

 

            श्रीभगवानुवाच

 

भो भो ब्रह्मर्षिवर्योऽसि सिद्ध आत्मसमाधिना ।

 मयि भक्त्यानपायिन्या तपःस्वाध्यायसंयमैः ॥ २ ॥

 

 वयं ते परितुष्टाः स्म त्वद्‌बृहद्‌व्रतचर्यया ।

 वरं प्रतीच्छ भद्रं ते वरदेशादभीप्सितम् ॥ ३ ॥

 

             श्रीऋषिरुवाच

 

 जितं ते देवदेवेश प्रपन्नार्तिहराच्युत ।

 वरेणैतावतालं नो यद्‌ भवान् समदृश्यत ॥ ४ ॥

 

 गृहीत्वाजादयो यस्य श्रीमत् पादाब्जदर्शनम् ।

 मनसा योगपक्वेन स भवान् मेऽक्षगोचरः ॥ ५ ॥

 

 अथाप्यम्बुजपत्राक्ष पुण्यश्लोकशिखामणे ।

 द्रक्ष्ये मायां यया लोकः सपालो वेद सद्‌भिदाम् ॥ ६ ॥

 

                सूत उवाच

 

इतीडितोऽर्चितः कामम् ऋषिणा भगवान् मुने ।

 तथेति स स्मयन् प्रागाद् बदर्याश्रममीश्वरः ॥ ७ ॥

 

 तमेव चिन्तयन्नर्थम् ऋषिः स्वाश्रम एव सः ।

 वसन् अग्न्यर्कसोमाम्बु भूवायुवियदात्मसु ॥ ८ ॥

 

 ध्यायन् सर्वत्र च हरिं भावद्रव्यैरपूजयत् ।

 क्वचित् पूजां विसस्मार प्रेमप्रसरसम्प्लुतः ॥ ९ ॥

 

 तस्यैकदा भृगुश्रेष्ठ पुष्पभद्रातटे मुनेः ।

 उपासीनस्य सन्ध्यायां ब्रह्मन् वायुरभून्महान् ॥ १० ॥

 

 तं चण्डशब्दं समुदीरयन्तं

               बलाहका अन्वभवन् करालाः ।

 अक्षस्थविष्ठा मुमुचुस्तडिद्‌भिः

                  स्वनन्त उच्चैरभिवर्षधाराः ॥ ११ ॥

 

 ततो व्यदृश्यन्त चतुःसमुद्राः

                समन्ततः क्ष्मातलमाग्रसन्तः ।

 समीरवेगोर्मिभिरुग्रनक्र-

                   महाभयावर्तगभीरघोषाः ॥ १२

 

 अन्तर्बहिश्चाद्‌भिरतिद्युभिः खरैः

                 शतह्रदाभिरुपतापितं जगत् ।

 चतुर्विधं वीक्ष्य सहात्मना मुनिः

          जलाप्लुतां क्ष्मां विमनाः समत्रसत् ॥ १३ ॥

 

 तस्यैवमुद्वीक्षत ऊर्मिभीषणः

                 प्रभञ्जनाघूर्णितवार्महार्णवः ।

 आपूर्यमाणो वरषद्‌भिरम्बुदैः

          क्ष्मामप्यधाद् द्वीपवर्षाद्रिभिः समम् ॥ १४ ॥

 

 सक्ष्मान्तरिक्षं सदिवं सभागणं

         त्रैलोक्यमासीत् सह दिग्भिराप्लुतम् ।

 स एक एवोर्वरितो महामुनिः

           बभ्राम विक्षिप्य जटा जडान्धवत् ॥ १५ ॥

 

 क्षुत्तृट्परीतो मकरैस्तिमिङ्‌गिलैः

                उपद्रुतो वीचिनभस्वताहतः ।

 तमस्यपारे पतितो भ्रमन् दिशो

             न वेद खं गां च परिश्रमेषितः ॥ १६ ॥

 

 क्वचिद् गतो महावर्ते तरलैस्ताडितः क्वचित् ।

 यादोभिर्भक्ष्यते क्वापि स्वयं अन्योन्यघातिभिः ॥ १७ ॥

 

 क्वचिच्छोकं क्वचिन्मोहं क्वचिद् दुःखं सुखं भयम् ।

 क्वचित् मृत्युमवाप्नोति व्याध्यादिभिरुतार्दितः ॥ १८ ॥

 

 अयुतायतवर्षाणां सहस्राणि शतानि च ।

 व्यतीयुर्भ्रमतः तस्मिन् विष्णुमायावृतात्मनः ॥ १९ ॥

 

 स कदाचिद्‌ भ्रमन् तस्मिन् पृथिव्याः ककुदि द्विजः ।

 न्याग्रोधपोतं ददृशे फलपल्लवशोभितम् ॥ २० ॥

 

 प्रागुत्तरस्यां शाखायां तस्यापि ददृशे शिशुम् ।

 शयानं पर्णपुटके ग्रसन्तं प्रभया तमः ॥ २१ ॥

 

 महामरकतश्यामं श्रीमद्वदनपङ्‌कजम् ।

 कम्बुग्रीवं महोरस्कं सुनासं सुन्दरभ्रुवम् ॥ २२ ॥

 

 श्वासैजदलकाभातं कम्बुश्रीकर्णदाडिमम् ।

 विद्रुमाधरभासेषत् शोणायित सुधास्मितम् ॥ २३ ॥

 

 पद्मगर्भारुणापाङ्‌गं हृद्यहासावलोकनम् ।

 श्वासैजद्‌बलिसंविग्ननिम्ननाभिदलोदरम् ॥ २४ ॥

 

 चार्वङ्‌गुलिभ्यां पाणिभ्याम् उन्नीय चरणाम्बुजम् ।

 मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मितः ॥ २५ ॥

 

 तद्दर्शनाद् वीतपरिश्रमो मुदा

            प्रोत्फुल्लहृत्पद्मविलोचनाम्बुजः ।

 प्रहृष्टरोमाद्‌भुतभावशङ्‌कितः

              प्रष्टुं पुरस्तं प्रससार बालकम् ॥ २६ ॥

 

 तावच्छिशोर्वै श्वसितेन भार्गवः

         सोऽन्तः शरीरं मशको यथाविशत् ।

 तत्राप्यदो न्यस्तमचष्ट कृत्स्नशो

              यथा पुरामुह्यदतीव विस्मितः ॥ २७ ॥

 

 खं रोदसी भागणानद्रिसागरान्

          द्वीपान् सवर्षान् ककुभः सुरासुरान् ।

 वनानि देशान् सरितः पुराकरान्

               खेटान् व्रजानाश्रमवर्णवृत्तयः ॥ २८ ॥

 

 महान्ति भूतान्यथ भौतिकान्यसौ

           कालं च नानायुग कल्पकल्पनम् ।

 यत्किञ्चिदन्यद् व्यवहारकारणं

              ददर्श विश्वं सदिवावभासितम् ॥ २९ ॥

 

 हिमालयं पुष्पवहां च तां नदीं

            निजाश्रमं तत्र ऋषीन् अपश्यत ।

 विश्वं विपश्यञ्छ्वसिताच्छिशोर्वै

               बहिर्निरस्तो न्यपतल्लयाब्धौ ॥ ३० ॥

 

 तस्मिन् पृथिव्याः ककुदि प्ररूढं

                 वटं च तत्पर्णपुटे शयानम् ।

 तोकं च तत्प्रेमसुधास्मितेन

               निरीक्षितोऽपाङ्‌गनिरीक्षणेन ॥ ३१ ॥

 

 अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि ।

 अभ्ययादतिसङ्‌क्लिष्टः परिष्वक्तुं अधोक्षजम् ॥ ३२ ॥

 

 तावत्स भगवान् साक्षात् योगाधीशो गुहाशयः ।

 अन्तर्दधे ऋषेः सद्यो यथेहानीशनिर्मिता ॥ ३३ ॥

 

 तमन्वथ वटो ब्रह्मन् सलिलं लोकसम्प्लवः ।

 तिरोधायि क्षणादस्य स्वाश्रमे पूर्ववन् स्थितः ॥ ३४ ॥

 

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

द्वादशस्कन्धे मायादर्शनं नाम नवमोऽध्यायः ॥ ९ ॥

POPULAR POSTS$type=three$author=hide$comment=hide$rm=hide

TOP POSTS (30 DAYS)$type=three$author=hide$comment=hide$rm=hide

Name

about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,CPD,1,darshan,16,Download,4,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,39,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,अध्यात्म,200,अनुसन्धान,22,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,26,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,122,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,खगोल विज्ञान,1,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,51,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,50,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पूजा विधि,1,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,29,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,28,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),9,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,18,भागवत माहात्म्य स्कन्द पुराण(संस्कृत),2,भागवत माहात्म्य स्कन्द पुराण(हिन्दी),2,भागवत माहात्म्य(संस्कृत),2,भागवत माहात्म्य(हिन्दी),9,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,8,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,49,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय सम्राट,1,भारतीय संविधान,1,भारतीय संस्कृति,4,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,मन्दिरों का परिचय,1,महाकुम्भ 2025,3,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,126,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीय दिवस,4,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,151,लघुकथा,38,लेख,182,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,36,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,453,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हमारी प्राचीन धरोहर,1,हमारी विरासत,3,हमारी संस्कृति,98,हँसना मना है,6,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,
ltr
item
भागवत दर्शन: भागवत द्वादश स्कन्ध अध्याय 9 (Chapter 12.09)
भागवत द्वादश स्कन्ध अध्याय 9 (Chapter 12.09)
shrimad bhagwat mahapuran, bhagwat shloka, sampooran bhagwat shloka, srimad bhagwat dwadash skandh, srimad bhagwatam canto12, chapter 9,
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhJc4kt5fX-sI-uYJHhcScGD4_qxSwsYd_EHuFu-oimfA387sMXy93QUuTabCnB8K5tBwtatERDFPO5y9CxaD2Z4hRwwalquNeUPfR7g2MBvykN82WL80yTHv_8kVnaJr9PtAkG9IaqlWA0VBV0CnSLlA4kaO1Vu-EpQhTz27de8gkAsrPZlIPpAupxb_0/w320-h320/bhagwat%2012.9.png
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhJc4kt5fX-sI-uYJHhcScGD4_qxSwsYd_EHuFu-oimfA387sMXy93QUuTabCnB8K5tBwtatERDFPO5y9CxaD2Z4hRwwalquNeUPfR7g2MBvykN82WL80yTHv_8kVnaJr9PtAkG9IaqlWA0VBV0CnSLlA4kaO1Vu-EpQhTz27de8gkAsrPZlIPpAupxb_0/s72-w320-c-h320/bhagwat%2012.9.png
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/06/9-chapter-1209.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/06/9-chapter-1209.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content