भागवत द्वादश स्कन्ध अध्याय 9 (Chapter 12.09)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 12.9
Bhagwat chapter 12.9


              सूत उवाच

 

 संस्तुतो भगवानित्थं मार्कण्डेयेन धीमता ।

 नारायणो नरसखः प्रीत आह भृगूद्वहम् ॥ १ ॥

 

            श्रीभगवानुवाच

 

भो भो ब्रह्मर्षिवर्योऽसि सिद्ध आत्मसमाधिना ।

 मयि भक्त्यानपायिन्या तपःस्वाध्यायसंयमैः ॥ २ ॥

 

 वयं ते परितुष्टाः स्म त्वद्‌बृहद्‌व्रतचर्यया ।

 वरं प्रतीच्छ भद्रं ते वरदेशादभीप्सितम् ॥ ३ ॥

 

             श्रीऋषिरुवाच

 

 जितं ते देवदेवेश प्रपन्नार्तिहराच्युत ।

 वरेणैतावतालं नो यद्‌ भवान् समदृश्यत ॥ ४ ॥

 

 गृहीत्वाजादयो यस्य श्रीमत् पादाब्जदर्शनम् ।

 मनसा योगपक्वेन स भवान् मेऽक्षगोचरः ॥ ५ ॥

 

 अथाप्यम्बुजपत्राक्ष पुण्यश्लोकशिखामणे ।

 द्रक्ष्ये मायां यया लोकः सपालो वेद सद्‌भिदाम् ॥ ६ ॥

 

                सूत उवाच

 

इतीडितोऽर्चितः कामम् ऋषिणा भगवान् मुने ।

 तथेति स स्मयन् प्रागाद् बदर्याश्रममीश्वरः ॥ ७ ॥

 

 तमेव चिन्तयन्नर्थम् ऋषिः स्वाश्रम एव सः ।

 वसन् अग्न्यर्कसोमाम्बु भूवायुवियदात्मसु ॥ ८ ॥

 

 ध्यायन् सर्वत्र च हरिं भावद्रव्यैरपूजयत् ।

 क्वचित् पूजां विसस्मार प्रेमप्रसरसम्प्लुतः ॥ ९ ॥

 

 तस्यैकदा भृगुश्रेष्ठ पुष्पभद्रातटे मुनेः ।

 उपासीनस्य सन्ध्यायां ब्रह्मन् वायुरभून्महान् ॥ १० ॥

 

 तं चण्डशब्दं समुदीरयन्तं

               बलाहका अन्वभवन् करालाः ।

 अक्षस्थविष्ठा मुमुचुस्तडिद्‌भिः

                  स्वनन्त उच्चैरभिवर्षधाराः ॥ ११ ॥

 

 ततो व्यदृश्यन्त चतुःसमुद्राः

                समन्ततः क्ष्मातलमाग्रसन्तः ।

 समीरवेगोर्मिभिरुग्रनक्र-

                   महाभयावर्तगभीरघोषाः ॥ १२

 

 अन्तर्बहिश्चाद्‌भिरतिद्युभिः खरैः

                 शतह्रदाभिरुपतापितं जगत् ।

 चतुर्विधं वीक्ष्य सहात्मना मुनिः

          जलाप्लुतां क्ष्मां विमनाः समत्रसत् ॥ १३ ॥

 

 तस्यैवमुद्वीक्षत ऊर्मिभीषणः

                 प्रभञ्जनाघूर्णितवार्महार्णवः ।

 आपूर्यमाणो वरषद्‌भिरम्बुदैः

          क्ष्मामप्यधाद् द्वीपवर्षाद्रिभिः समम् ॥ १४ ॥

 

 सक्ष्मान्तरिक्षं सदिवं सभागणं

         त्रैलोक्यमासीत् सह दिग्भिराप्लुतम् ।

 स एक एवोर्वरितो महामुनिः

           बभ्राम विक्षिप्य जटा जडान्धवत् ॥ १५ ॥

 

 क्षुत्तृट्परीतो मकरैस्तिमिङ्‌गिलैः

                उपद्रुतो वीचिनभस्वताहतः ।

 तमस्यपारे पतितो भ्रमन् दिशो

             न वेद खं गां च परिश्रमेषितः ॥ १६ ॥

 

 क्वचिद् गतो महावर्ते तरलैस्ताडितः क्वचित् ।

 यादोभिर्भक्ष्यते क्वापि स्वयं अन्योन्यघातिभिः ॥ १७ ॥

 

 क्वचिच्छोकं क्वचिन्मोहं क्वचिद् दुःखं सुखं भयम् ।

 क्वचित् मृत्युमवाप्नोति व्याध्यादिभिरुतार्दितः ॥ १८ ॥

 

 अयुतायतवर्षाणां सहस्राणि शतानि च ।

 व्यतीयुर्भ्रमतः तस्मिन् विष्णुमायावृतात्मनः ॥ १९ ॥

 

 स कदाचिद्‌ भ्रमन् तस्मिन् पृथिव्याः ककुदि द्विजः ।

 न्याग्रोधपोतं ददृशे फलपल्लवशोभितम् ॥ २० ॥

 

 प्रागुत्तरस्यां शाखायां तस्यापि ददृशे शिशुम् ।

 शयानं पर्णपुटके ग्रसन्तं प्रभया तमः ॥ २१ ॥

 

 महामरकतश्यामं श्रीमद्वदनपङ्‌कजम् ।

 कम्बुग्रीवं महोरस्कं सुनासं सुन्दरभ्रुवम् ॥ २२ ॥

 

 श्वासैजदलकाभातं कम्बुश्रीकर्णदाडिमम् ।

 विद्रुमाधरभासेषत् शोणायित सुधास्मितम् ॥ २३ ॥

 

 पद्मगर्भारुणापाङ्‌गं हृद्यहासावलोकनम् ।

 श्वासैजद्‌बलिसंविग्ननिम्ननाभिदलोदरम् ॥ २४ ॥

 

 चार्वङ्‌गुलिभ्यां पाणिभ्याम् उन्नीय चरणाम्बुजम् ।

 मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मितः ॥ २५ ॥

 

 तद्दर्शनाद् वीतपरिश्रमो मुदा

            प्रोत्फुल्लहृत्पद्मविलोचनाम्बुजः ।

 प्रहृष्टरोमाद्‌भुतभावशङ्‌कितः

              प्रष्टुं पुरस्तं प्रससार बालकम् ॥ २६ ॥

 

 तावच्छिशोर्वै श्वसितेन भार्गवः

         सोऽन्तः शरीरं मशको यथाविशत् ।

 तत्राप्यदो न्यस्तमचष्ट कृत्स्नशो

              यथा पुरामुह्यदतीव विस्मितः ॥ २७ ॥

 

 खं रोदसी भागणानद्रिसागरान्

          द्वीपान् सवर्षान् ककुभः सुरासुरान् ।

 वनानि देशान् सरितः पुराकरान्

               खेटान् व्रजानाश्रमवर्णवृत्तयः ॥ २८ ॥

 

 महान्ति भूतान्यथ भौतिकान्यसौ

           कालं च नानायुग कल्पकल्पनम् ।

 यत्किञ्चिदन्यद् व्यवहारकारणं

              ददर्श विश्वं सदिवावभासितम् ॥ २९ ॥

 

 हिमालयं पुष्पवहां च तां नदीं

            निजाश्रमं तत्र ऋषीन् अपश्यत ।

 विश्वं विपश्यञ्छ्वसिताच्छिशोर्वै

               बहिर्निरस्तो न्यपतल्लयाब्धौ ॥ ३० ॥

 

 तस्मिन् पृथिव्याः ककुदि प्ररूढं

                 वटं च तत्पर्णपुटे शयानम् ।

 तोकं च तत्प्रेमसुधास्मितेन

               निरीक्षितोऽपाङ्‌गनिरीक्षणेन ॥ ३१ ॥

 

 अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि ।

 अभ्ययादतिसङ्‌क्लिष्टः परिष्वक्तुं अधोक्षजम् ॥ ३२ ॥

 

 तावत्स भगवान् साक्षात् योगाधीशो गुहाशयः ।

 अन्तर्दधे ऋषेः सद्यो यथेहानीशनिर्मिता ॥ ३३ ॥

 

 तमन्वथ वटो ब्रह्मन् सलिलं लोकसम्प्लवः ।

 तिरोधायि क्षणादस्य स्वाश्रमे पूर्ववन् स्थितः ॥ ३४ ॥

 

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

द्वादशस्कन्धे मायादर्शनं नाम नवमोऽध्यायः ॥ ९ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!