भागवत एकादश स्कन्ध अध्याय 9 (Chapter 11.09)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 11.09
Bhagwat chapter 11.09


               श्रीब्राह्मण उवाच

 

 परिग्रहो हि दुःखाय यद् यत् प्रियतमं नृणाम् ।

 अनन्तं सुखमाप्नोति तद् विद्वान् यस्त्वकिञ्चनः ॥ १ ॥

 

 सामिषं कुररं जघ्नुः बलिनो ये निरामिषाः ।

 तदामिषं परित्यज्य स सुखं समविन्दत ॥ २ ॥

 

 न मे मानापमानौ स्तो न चिन्ता गेहपुत्रिणाम् ।

 आत्मक्रीड आत्मरतिः विचरामीह बालवत् ॥ ३ ॥

 

 द्वावेव चिन्तया मुक्तौ परमानन्द आप्लुतौ ।

 यो विमुग्धो जडो बालो यो गुणेभ्यः परं गतः ॥ ४ ॥

 

 क्वचित् कुमारी त्वात्मानं वृणानान् गृहमागतान् ।

 स्वयं तान् अर्हयामास क्वापि यातेषु बन्धुषु ॥ ५ ॥

 

 तेषम् अभ्यवहारार्थं शालीन् रहसि पार्थिव ।

 अवघ्नन्त्याः प्रकोष्ठस्थाः चक्रुः शङ्खाः स्वनं महत् ॥ ६ ॥

 

 सा तत् जुगुप्सितं मत्वा महती व्रीडिता ततः ।

 बभञ्जैकैकशः शङ्खान् द्वौ द्वौ पाण्योरशेषयत् ॥ ७ ॥

 

 उभयोरप्यभूद् घोषो ह्यवघ्नन्त्याः स्म शंखयोः ।

 तत्राप्येकं निरभिदद् एकस्मात् नाभवद् ध्वनिः ॥ ८ ॥

 

 अन्वशिक्षमिमं तस्या उपदेशमरिन्दम ।

 लोकान् अनुचरन् एतान् लोकतत्त्वविवित्सया ॥ ९ ॥

 

 वासे बहूनां कलहो भवेत् वार्ता द्वयोरपि ।

 एक एव चरेत् तस्मात् कुमार्या इव कङ्कणः ॥ १० ॥

 

 मन एकत्र संयुञ्ज्यात् जितश्वासो जितासनः ।

 वैराग्याभ्यासयोगेन ध्रियमाणमतन्द्रितः ॥ ११ ॥

 

 यस्मिन्मनो लब्धपदं यदेतत्

              शनैः शनैः मुञ्चति कर्मरेणून् ।

 सत्त्वेन वृद्धेन रजस्तमश्च

             विधूय निर्वाणमुपैत्यनिन्धनम् ॥ १२ ॥

 

 तदैवमात्मन्यवरुद्धचित्तो

              न वेद किञ्चिद् बहिरन्तरं वा ।

 यथेषुकारो नृपतिं व्रजन्तं

               इषौ गतात्मा न ददर्श पार्श्वे ॥ १३ ॥

 

 एकचार्यनिकेतः स्याद् , अप्रमत्तो गुहाशयः ।

 अलक्ष्यमाण आचारैः मुनिरेकोऽल्पभाषणः ॥ १४ ॥

 

 गृहारम्भोऽतिदुःखाय विफलश्चाध्रुवात्मनः ।

 सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥ १५ ॥

 

 एको नारायणो देवः पूर्वसृष्टं स्वमायया ।

 संहृत्य कालकलया कल्पान्त इदमीश्वरः ॥ १६ ॥

 

 एक एवाद्वितीयोऽभूत् आत्माधारोऽखिलाश्रयः ।

 कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु ।

 सत्त्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः ॥ १७ ॥

 

 परावराणां परम, आस्ते कैवल्यसंज्ञितः ।

 केवलानुभवानन्द सन्दोहो निरुपाधिकः ॥ १८ ॥

 

 केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम् ।

 सङ्क्षोभयन् सृजत्यादौ तया सूत्रमरिन्दम ॥ १९ ॥

 

 तामाहुः त्रिगुणव्यक्तिं सृजन्तीं विश्वतोमुखम् ।

 यस्मिन् प्रोतम् इदं विश्वं येन संसरते पुमान् ॥ २० ॥

 

 यथोर्णनाभिः हृदयाद् ऊर्णां सन्तत्य वक्त्रतः ।

 तया विहृत्य भूयस्तां ग्रसत्येवं महेश्वरः ॥ २१ ॥

 

 यत्र यत्र मनो देही धारयेत् सकलं धिया ।

 स्नेहाद् द्वेषाद् भयाद् वापि याति तत् तत्स्वरूपताम् ॥ २२ ॥

 

 कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः ।

 याति तत्सात्मतां राजन् पूर्वरूपमसन्त्यजन् ॥ २३ ॥

 

 एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता मतिः ।

 स्वात्मोपशिक्षितां बुद्धिं श्रृणु मे वदतः प्रभो ॥ २४ ॥

 

 देहो गुरुर्मम विरक्तिविवेकहेतुः

     बिभ्रत् स्म सत्त्वनिधनं सततार्त्युदर्कम् ।

 तत्त्वान्यनेन विमृशामि यथा तथापि

        पारक्यमित्यवसितो विचराम्यसङ्गः ॥ २५ ॥

 

 जायात्मजार्थपशुभृत्यगृहाप्तवर्गान्

     पुष्णाति यत्प्रियचिकीर्षुतया वितन्वन् ।

 स्वान्ते सकृच्छ्रमवरुद्धधनः स देहः

         सृष्ट्वास्य बीजमवसीदति वृक्षधर्मा ॥ २६ ॥

 

 जिह्वैकतोऽमुमपकर्षति कर्हि तर्षा

     शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् ।

 घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्तिः

     बह्व्यः सपत्‍न्य इव गेहपतिं लुनन्ति ॥ २७ ॥

 

 सृष्ट्वा पुराणि विविधान्यजयाऽऽत्मशक्त्या

     वृक्षान् सरीसृप पशून् खगदंशमत्स्यान् ।

 तैस्तैरतुष्टहृदयः पुरुषं विधाय ।

          ब्रह्मावलोकधिषणं मुदमाप देवः ॥ २८ ॥

 

 लब्ध्वा सुदुर्लभमिदं बहुसंभवान्ते

     मानुष्यमर्थदमनित्यमपीह धीरः ।

 तूर्णं यतेत न पतेदनुमृत्यु यावन्

     निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥ २९ ॥

 

 एवं सञ्जातवैराग्यो विज्ञानालोक आत्मनि ।

 विचरामि महीमेतां मुक्तसङ्गोऽनहङ्कृतिः ॥ ३० ॥

 

 न ह्येकस्मात् गुरोर्ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् ।

 ब्रह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः ॥ ३१ ॥

 

               श्रीभगवानुवाच

 

 इत्युक्त्वा स यदुं विप्रः तमामन्त्र्य गभीरधीः ।

 वन्दितोऽभ्यर्थितो राज्ञा ययौ प्रीतो यथागतम् ॥ ३२ ॥

 

 अवधूतवचः श्रुत्वा पूर्वेषां नः स पूर्वजः ।

 सर्वसङ्गविनिर्मुक्तः समचित्तो बभूव ह ॥ ३३ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे नवमोऽध्यायः ॥ ९ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!