Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

MOST RESENT$type=carousel

Search This Blog

भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 87 ( Chapter 10.87)

SHARE:

shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat dasham skandh,srimad bhagwatam canto 10, chapter 87, uttarardh,

 

Bhagwat chapter 10.87
Bhagwat chapter 10.87



             वेदस्तुति

           

               परीक्षिदुवाच

 

 ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः ।

 कथं चरन्ति श्रुतयः साक्षात् सदसतः परे ॥ १ ॥

 

              श्रीशुक उवाच

 

 बुद्धीन्द्रियमनःप्राणान् जनानां असृजत् प्रभुः ।

 मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च ॥ २ ॥

 

 सैषा ह्युपनिषद्‌ ब्राह्मी पूर्वेशां पूर्वजैर्धृता ।

 श्र्रद्धया धारयेद् यस्तां क्षेमं गच्छेदकिञ्चनः ॥ ३ ॥

 

 अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् ।

 नारदस्य च संवादं ऋषेर्नारायणस्य च ॥ ४ ॥

 

 एकदा नारदो लोकान् पर्यटन् भगवत्प्रियः ।

 सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम् ॥ ५ ॥

 

 यो वै भारतवर्षेऽस्मिन् क्शेमाय स्वस्तये नृणाम् ।

 धर्मज्ञानशमोपेतं आकल्पादास्थितस्तपः ॥ ६ ॥

 

 तत्रोपविष्टं ऋषिभिः कलापग्रामवासिभिः ।

 परीतं प्रणतोऽपृच्छद् इदमेव कुरूद्वह ॥ ७ ॥

 

 तस्मै ह्यवोचद्‌भगवान् ऋषीणां श्रृणतामिदम् ।

 यो ब्रह्मवादः पूर्वेषां जनलोकनिवासिनाम् ॥ ८ ॥

 

               श्रीभगवानुवाच

 

 स्वायम्भुव ब्रह्मसत्रं जनलोकेऽभवत् पुरा ।

 तत्रस्थानां मानसानां मुनीनां ऊर्ध्वरेतसाम् ॥ ९ ॥

 

 श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम् ।

 ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते ।

 तत्र हायमभूत्प्रश्नस्त्वं मां यमनुपृच्छसि ॥ १० ॥

 

 तुल्यश्रुततपःशीलाः तुल्यस्वीयारिमध्यमाः ।

 अपि चक्रुः प्रवचनं एकं शुश्रूषवोऽपरे ॥ ११ ॥

 

            श्रीसनन्दन उवाच

 

 स्वसृष्टमिदमापीय शयानं सह शक्तिभिः ।

 तदन्ते बोधयां चक्रुः तल्लिङ्गैः श्रुतयः परम् ॥ १२ ॥

 

 यथा शयानं सम्राजं वन्दिनस्तत्पराक्रमैः ।

 प्रत्यूषेऽभेत्य सुश्लोकैः बोधयन्त्यनुजीविनः ॥ १३ ॥

 

               श्रुतय ऊचुः

 

 जय जय जह्यजामजित दोषगृभीतगुणां

     त्वमसि यदात्मना समवरुद्धसमस्तभगः ।

 अगजगदोकसामखिलशक्त्यवबोधक ते

     क्वचिदजयाऽऽत्मना च चरतोऽनुचरेन्निगमः ॥ १४ ॥

 

 बृहदुपलब्धमेतदवयन्त्यवशेषतया

     यत उदयास्तमयौ विकृतेर्मृदि वाविकृतात् ।

 अत ऋषयो दधुस्त्वयि मनोवचनाचरितं

     कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥ १५ ॥

 

 इति तव सूरयस्त्र्यधिपतेऽखिललोकमल

     क्षपणकथामृताब्धिमवगाह्य तपांसि जहुः ।

 किमुत पुनः स्वधामविधुताशयकालगुणाः

     परम भजन्ति ये पदमजस्रसुखानुभवम् ॥ १६ ॥

 

 दृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा

     महदहमादयोऽण्डमसृजन् यदनुग्रहतः।

 पुरुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु यः

     सदसतः परं त्वमथ यदेष्ववशेषमृतम् ॥ १७ ॥

 

 उदरमुपासते य ऋषिवर्त्मसु कूर्पदृशः

     परिसरपद्धतिं हृदयमारुणयो दहरम् ।

 तत उदगादनन्त तव धाम शिरः परमं

     पुनरिह यत्समेत्य न पतन्ति कृतान्तमुखे ॥ १८ ॥

 

 स्वकृतविचित्रयोनिषु विशन्निव हेतुतया

     तरतमतश्चकास्स्यनलवत् स्वकृतानुकृतिः ।

 अथ वितथास्वमूष्ववितथां तव धाम समं

     विरजधियोऽनुयन्त्यभिविपण्यव एकरसम् ॥ १९ ॥

 

 स्वकृतपुरेष्वमीष्वबहिरन्तरसंवरणं

     तव पुरुषं वदन्त्यखिलशक्तिधृतोंऽशकृतम् ।

 इति नृगतिं विविच्य कवयो निगमावपनं

     भवत उपासतेऽङ्‌घ्रिमभवम्भुवि विश्वसिताः ॥ २० ॥

 

 दुरवगमात्मतत्त्वनिगमाय तवात्ततनोः

     चरितमहामृताब्धिपरिवर्तपरिश्रमणाः ।

 न परिलषन्ति केचिदपवर्गमपीश्वर ते

     चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ॥ २१ ॥

 

 त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियवत्

     चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च ।

 न बत रमन्त्यहो असदुपासनयात्महनो

     यदनुशया भ्रमन्त्युरुभये कुशरीरभृतः ॥ २२ ॥

 

 निभृतमरुन्मनोऽक्षदृढयोगयुजो हृदि यत्

     मुनय उपासते तदरयोऽपि ययुः स्मरणात् ।

 स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो

     वयमपि ते समाः समदृशोऽङ्‌घ्रिसरोजसुधाः ॥ २३ ॥

 

 क इह नु वेद बतावरजन्मलयोऽग्रसरं

     यत उदगादृषिर्यमनु देवगणा उभये ।

 तर्हि न सन्न चासदुभयं न च कालजवः

     किमपि न तत्र शास्त्रमवकृष्य शयीत यदा ॥ २४ ॥

 

 जनिमसतः सतो मृतिमुतात्मनि ये च भिदां

     विपणमृतं स्मरन्त्युपदिशन्ति त आरुपितैः ।

 त्रिगुणमयः पुमानिति भिदा यदबोधकृता

     त्वयि न ततः परत्र स भवेदवबोधरसे ॥ २५ ॥

 

 सदिव मनस्त्रिवृत्त्वयि विभात्यसदामनुजात्

     सदभिमृशन्त्यशेषमिदमात्मतयाऽत्मविदः ।

 न हि विकृतिं त्यजन्ति कनकस्य तदात्मतया

     स्वकृतमनुप्रविष्टमिदमात्मतयावसितम् ॥ २६ ॥

 

 तव परि ये चरन्त्यखिलसत्त्वनिकेततया

     त उत पदाक्रमन्त्यविगणय्य शिरो निर्‌ऋतेः ।

 परिवयसे पशूनिव गिरा विबुधानपि तान्

     त्वयि कृतसौहृदाः खलु पुनन्ति न ये विमुखाः ॥ २७ ॥

 

 त्वमकरणः स्वराडखिलकारकशक्तिधरः

     तव बलिमुद्वहन्ति समदन्त्यजयानिमिषाः ।

 वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो

     विदधति यत्र ये त्वधिकृता भवतश्चकिताः ॥ २८ ॥

 

 स्थिरचरजातयः स्युरजयोत्थनिमित्तयुजो

     विहर उदीक्षया यदि परस्य विमुक्त ततः ।

 न हि परमस्य कश्चिदपरो न परश्च भवेद्

     वियत इवापदस्य तव शून्यतुलां दधतः ॥ २९ ॥

 

 अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगताः

     तर्हि न शास्यतेति नियमो ध्रव नेतरथा ।

 अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत्

     सममनुजानतां यदमतं मतदुष्टतया ॥ ३० ॥

 

 न घटत उद्‌भवः प्रकृतिपूरुषयोरजयोः

     उभययुजा भवन्त्यसुभृतो जलबुद्‌बुदवत् ।

 त्वयि त इमे ततो विविधनामगुणैः परमे

     सरित इवार्णवे मधुनि लिल्युरशेषरसाः ॥ ३१ ॥

 

 नृषु तव मयया भ्रमममीष्ववगत्य भृशं

     त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् ।

 कथमनुवर्ततां भवभयं तव यद्‌भ्रुकुटिः

     सृजति मुहुस्त्रिणमिरभवच्छरणेषु भयम् ॥ ३२ ॥

 

 विजितहृषीकवायुभिरदान्तमनस्तुरगं

     य इह यतन्ति यन्तुमतिलोलमुपायखिदः ।

 व्यसनशतान्विताः समवहाय गुरोश्चरणं

     वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ॥ ३३ ॥

 

 स्वजनसुतात्मदारधनधामधरासुरथैः

     त्वयि सति किं नृणां श्रयत आत्मनि सर्वरसे ।

 इति सदजानतां मिथुनतो रतये चरतां

     सुखयति को न्विह स्वविहते स्वनिरस्तभगे ॥ ३४ ॥

 

 भुवि पुरुपुण्यतीर्थसदनान्यृषयो विमदाः

     त उत भवत्पदाम्बुजहृदोऽघभिदङ्‌घ्रिजलाः ।

 दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे

     न पुनरुपासते पुरुषसारहरावसथान् ॥ ३५ ॥

 

 सत इदं उत्थितं सदिति चेन्ननु तर्कहतं

     व्यभिचरति क्व च क्व च मृषा न तथोभययुक् ।

 व्यवहृतये विकल्प इषितोऽन्धपरम्परया

     भ्रमयति भारती त उरुवृत्तिभिरुक्थजडान् ॥ ३६ ॥

 

 न यदिदमग्र आस न भविष्यदतो निधनाद्

     अनु मितमन्तरा त्वयि विभाति मृषैकरसे ।

 अत उपमीयते द्रविणजातिविकल्पपथैः

     वितथमनोविलासमृतमित्यवयन्त्यबुधाः ॥ ३७ ॥

 

 स यदजया त्वजामनुशयीत गुणांश्च जुषन्

     भजति सरूपतां तदनु मृत्युमपेतभगः ।

 त्वमुत जहासि तामहिरिव त्वचमात्तभगो

     महसि महीयसेऽष्टगुणितेऽपरिमेयभगः ॥ ३८ ॥

 

 यदि न समुद्धरन्ति यतयो हृदि कामजटा

     दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः ।

 असुतृपयोगिनामुभयतोऽप्यसुखं भगवन्न्

     अनपगतान्तकादनधिरूढपदाद्‌भवतः ॥ ३९ ॥

 

 त्वदवगमी न वेत्ति भवदुत्थशुभाशुभयोः

     गुणविगुणान्वयांस्तर्हि देहभृतां च गिरः ।

 अनुयुगमन्वहं सगुण गीतपरम्परया

     श्रवणभृतो यतस्त्वमपवर्गगतिर्मनुजैः ॥ ४० ॥

 

 द्युपतय एव ते न ययुरन्तमनन्ततया

     त्वमपि यदन्तराण्डनिचया ननु सावरणाः ।

 ख इव रजांसि वान्ति वयसा सह यत् श्रुतयः

     त्वयि हि फलन्त्यतन्निरसनेन भवन्निधनाः ॥ ४१ ॥

 

               श्रीभगवानुवाच

 

 इत्येतद्‌ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् ।

 सनन्दनमथानर्चुः सिद्धा ज्ञात्वाऽऽत्मनो गतिम् ॥ ४२ ॥

 

 इत्यशेषसमाम्नाय      पुराणोपनिषद्रसः ।

 समुद्धृतः पूर्वजातैः व्योमयानैर्महात्मभिः ॥ ४३ ॥

 

 त्वं चैतद्‌ब्रह्मदायाद श्रद्धयाऽऽत्मानुशासनम् ।

 धारयंश्चर गां कामं कामानां भर्जनं नृणाम् ॥ ४४ ॥

 

               श्रीशुक उवाच

 

 एवं स ऋषिणाऽऽदिष्टं गृहीत्वा श्रद्धयात्मवान् ।

 पूर्णः श्रुतधरो राजन् आह वीरव्रतो मुनिः ॥ ४५ ॥

 

               श्रीनारद उवाच

 

 नमस्तस्मै   भगवते   कृष्णायामलकीर्तये ।

 यो धत्ते सर्वभूतानां अभवायोशतीः कलाः ॥ ४६ ॥

 

 इत्याद्यमृषिमानम्य तच्छिष्यांश्च महात्मनः ।

 ततोऽगाद् आश्रमं साक्षात् पितुर्द्वैपायनस्य मे ॥ ४७ ॥

 

 सभाजितो   भगवता    कृतासनपरिग्रहः ।

 तस्मै तद् वर्णयामास नारायणमुखाच्छ्रुतम् ॥ ४८ ॥

 

 इत्येतद् वर्णितं राजन् यन्नः प्रश्नः कृतस्त्वया ।

 यथा ब्रह्मण्यनिर्देश्ये नीऋगुणेऽपि मनश्चरेत् ॥ ४९ ॥

 

योऽस्योत्प्रेक्षक आदिमध्यनिधने योऽव्यक्तजीवेश्वरो

     यः सृष्ट्वेदमनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः ।

 यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा

     तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ ५० ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

         दशमस्कन्धे उत्तरार्धे वेदस्तुति नाम

           सप्ताशीतितमोऽध्यायः॥८७॥


POPULAR POSTS$type=three$author=hide$comment=hide$rm=hide

TOP POSTS (30 DAYS)$type=three$author=hide$comment=hide$rm=hide

Name

about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,CPD,1,darshan,16,Download,4,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,39,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,अध्यात्म,200,अनुसन्धान,22,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,26,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,122,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,खगोल विज्ञान,1,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,51,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,50,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पूजा विधि,1,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,29,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,28,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),9,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,18,भागवत माहात्म्य स्कन्द पुराण(संस्कृत),2,भागवत माहात्म्य स्कन्द पुराण(हिन्दी),2,भागवत माहात्म्य(संस्कृत),2,भागवत माहात्म्य(हिन्दी),9,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,8,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,49,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय सम्राट,1,भारतीय संविधान,1,भारतीय संस्कृति,4,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,मन्दिरों का परिचय,1,महाकुम्भ 2025,3,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,126,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीय दिवस,4,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,151,लघुकथा,38,लेख,182,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,36,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,453,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हमारी प्राचीन धरोहर,1,हमारी विरासत,3,हमारी संस्कृति,98,हँसना मना है,6,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,
ltr
item
भागवत दर्शन: भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 87 ( Chapter 10.87)
भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 87 ( Chapter 10.87)
shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat dasham skandh,srimad bhagwatam canto 10, chapter 87, uttarardh,
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEiWBjW__GsV5b5Ff-M0rOx32cc0blCPnl7QQsVbfQAUGFAzg0rqObQ1ICrw433Hx09SAUGcfTwCkw7IJ2rN1LS29AdXNUkIXnxxfzYN6kZT38az5lDxX8PKknB6ZtRpaPsj3KWPX_fm9vA-ObE28DDuGhG9WS3gs5wevYeCBP7mapRpsdbbwGnuriZ_LIY/s320/bhagwat%2010.87.png
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEiWBjW__GsV5b5Ff-M0rOx32cc0blCPnl7QQsVbfQAUGFAzg0rqObQ1ICrw433Hx09SAUGcfTwCkw7IJ2rN1LS29AdXNUkIXnxxfzYN6kZT38az5lDxX8PKknB6ZtRpaPsj3KWPX_fm9vA-ObE28DDuGhG9WS3gs5wevYeCBP7mapRpsdbbwGnuriZ_LIY/s72-c/bhagwat%2010.87.png
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/06/87-chapter-1087.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/06/87-chapter-1087.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content