भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 87 ( Chapter 10.87)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 10.87
Bhagwat chapter 10.87



             वेदस्तुति

           

               परीक्षिदुवाच

 

 ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः ।

 कथं चरन्ति श्रुतयः साक्षात् सदसतः परे ॥ १ ॥

 

              श्रीशुक उवाच

 

 बुद्धीन्द्रियमनःप्राणान् जनानां असृजत् प्रभुः ।

 मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च ॥ २ ॥

 

 सैषा ह्युपनिषद्‌ ब्राह्मी पूर्वेशां पूर्वजैर्धृता ।

 श्र्रद्धया धारयेद् यस्तां क्षेमं गच्छेदकिञ्चनः ॥ ३ ॥

 

 अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् ।

 नारदस्य च संवादं ऋषेर्नारायणस्य च ॥ ४ ॥

 

 एकदा नारदो लोकान् पर्यटन् भगवत्प्रियः ।

 सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम् ॥ ५ ॥

 

 यो वै भारतवर्षेऽस्मिन् क्शेमाय स्वस्तये नृणाम् ।

 धर्मज्ञानशमोपेतं आकल्पादास्थितस्तपः ॥ ६ ॥

 

 तत्रोपविष्टं ऋषिभिः कलापग्रामवासिभिः ।

 परीतं प्रणतोऽपृच्छद् इदमेव कुरूद्वह ॥ ७ ॥

 

 तस्मै ह्यवोचद्‌भगवान् ऋषीणां श्रृणतामिदम् ।

 यो ब्रह्मवादः पूर्वेषां जनलोकनिवासिनाम् ॥ ८ ॥

 

               श्रीभगवानुवाच

 

 स्वायम्भुव ब्रह्मसत्रं जनलोकेऽभवत् पुरा ।

 तत्रस्थानां मानसानां मुनीनां ऊर्ध्वरेतसाम् ॥ ९ ॥

 

 श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम् ।

 ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते ।

 तत्र हायमभूत्प्रश्नस्त्वं मां यमनुपृच्छसि ॥ १० ॥

 

 तुल्यश्रुततपःशीलाः तुल्यस्वीयारिमध्यमाः ।

 अपि चक्रुः प्रवचनं एकं शुश्रूषवोऽपरे ॥ ११ ॥

 

            श्रीसनन्दन उवाच

 

 स्वसृष्टमिदमापीय शयानं सह शक्तिभिः ।

 तदन्ते बोधयां चक्रुः तल्लिङ्गैः श्रुतयः परम् ॥ १२ ॥

 

 यथा शयानं सम्राजं वन्दिनस्तत्पराक्रमैः ।

 प्रत्यूषेऽभेत्य सुश्लोकैः बोधयन्त्यनुजीविनः ॥ १३ ॥

 

               श्रुतय ऊचुः

 

 जय जय जह्यजामजित दोषगृभीतगुणां

     त्वमसि यदात्मना समवरुद्धसमस्तभगः ।

 अगजगदोकसामखिलशक्त्यवबोधक ते

     क्वचिदजयाऽऽत्मना च चरतोऽनुचरेन्निगमः ॥ १४ ॥

 

 बृहदुपलब्धमेतदवयन्त्यवशेषतया

     यत उदयास्तमयौ विकृतेर्मृदि वाविकृतात् ।

 अत ऋषयो दधुस्त्वयि मनोवचनाचरितं

     कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥ १५ ॥

 

 इति तव सूरयस्त्र्यधिपतेऽखिललोकमल

     क्षपणकथामृताब्धिमवगाह्य तपांसि जहुः ।

 किमुत पुनः स्वधामविधुताशयकालगुणाः

     परम भजन्ति ये पदमजस्रसुखानुभवम् ॥ १६ ॥

 

 दृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा

     महदहमादयोऽण्डमसृजन् यदनुग्रहतः।

 पुरुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु यः

     सदसतः परं त्वमथ यदेष्ववशेषमृतम् ॥ १७ ॥

 

 उदरमुपासते य ऋषिवर्त्मसु कूर्पदृशः

     परिसरपद्धतिं हृदयमारुणयो दहरम् ।

 तत उदगादनन्त तव धाम शिरः परमं

     पुनरिह यत्समेत्य न पतन्ति कृतान्तमुखे ॥ १८ ॥

 

 स्वकृतविचित्रयोनिषु विशन्निव हेतुतया

     तरतमतश्चकास्स्यनलवत् स्वकृतानुकृतिः ।

 अथ वितथास्वमूष्ववितथां तव धाम समं

     विरजधियोऽनुयन्त्यभिविपण्यव एकरसम् ॥ १९ ॥

 

 स्वकृतपुरेष्वमीष्वबहिरन्तरसंवरणं

     तव पुरुषं वदन्त्यखिलशक्तिधृतोंऽशकृतम् ।

 इति नृगतिं विविच्य कवयो निगमावपनं

     भवत उपासतेऽङ्‌घ्रिमभवम्भुवि विश्वसिताः ॥ २० ॥

 

 दुरवगमात्मतत्त्वनिगमाय तवात्ततनोः

     चरितमहामृताब्धिपरिवर्तपरिश्रमणाः ।

 न परिलषन्ति केचिदपवर्गमपीश्वर ते

     चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ॥ २१ ॥

 

 त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियवत्

     चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च ।

 न बत रमन्त्यहो असदुपासनयात्महनो

     यदनुशया भ्रमन्त्युरुभये कुशरीरभृतः ॥ २२ ॥

 

 निभृतमरुन्मनोऽक्षदृढयोगयुजो हृदि यत्

     मुनय उपासते तदरयोऽपि ययुः स्मरणात् ।

 स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो

     वयमपि ते समाः समदृशोऽङ्‌घ्रिसरोजसुधाः ॥ २३ ॥

 

 क इह नु वेद बतावरजन्मलयोऽग्रसरं

     यत उदगादृषिर्यमनु देवगणा उभये ।

 तर्हि न सन्न चासदुभयं न च कालजवः

     किमपि न तत्र शास्त्रमवकृष्य शयीत यदा ॥ २४ ॥

 

 जनिमसतः सतो मृतिमुतात्मनि ये च भिदां

     विपणमृतं स्मरन्त्युपदिशन्ति त आरुपितैः ।

 त्रिगुणमयः पुमानिति भिदा यदबोधकृता

     त्वयि न ततः परत्र स भवेदवबोधरसे ॥ २५ ॥

 

 सदिव मनस्त्रिवृत्त्वयि विभात्यसदामनुजात्

     सदभिमृशन्त्यशेषमिदमात्मतयाऽत्मविदः ।

 न हि विकृतिं त्यजन्ति कनकस्य तदात्मतया

     स्वकृतमनुप्रविष्टमिदमात्मतयावसितम् ॥ २६ ॥

 

 तव परि ये चरन्त्यखिलसत्त्वनिकेततया

     त उत पदाक्रमन्त्यविगणय्य शिरो निर्‌ऋतेः ।

 परिवयसे पशूनिव गिरा विबुधानपि तान्

     त्वयि कृतसौहृदाः खलु पुनन्ति न ये विमुखाः ॥ २७ ॥

 

 त्वमकरणः स्वराडखिलकारकशक्तिधरः

     तव बलिमुद्वहन्ति समदन्त्यजयानिमिषाः ।

 वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो

     विदधति यत्र ये त्वधिकृता भवतश्चकिताः ॥ २८ ॥

 

 स्थिरचरजातयः स्युरजयोत्थनिमित्तयुजो

     विहर उदीक्षया यदि परस्य विमुक्त ततः ।

 न हि परमस्य कश्चिदपरो न परश्च भवेद्

     वियत इवापदस्य तव शून्यतुलां दधतः ॥ २९ ॥

 

 अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगताः

     तर्हि न शास्यतेति नियमो ध्रव नेतरथा ।

 अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत्

     सममनुजानतां यदमतं मतदुष्टतया ॥ ३० ॥

 

 न घटत उद्‌भवः प्रकृतिपूरुषयोरजयोः

     उभययुजा भवन्त्यसुभृतो जलबुद्‌बुदवत् ।

 त्वयि त इमे ततो विविधनामगुणैः परमे

     सरित इवार्णवे मधुनि लिल्युरशेषरसाः ॥ ३१ ॥

 

 नृषु तव मयया भ्रमममीष्ववगत्य भृशं

     त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् ।

 कथमनुवर्ततां भवभयं तव यद्‌भ्रुकुटिः

     सृजति मुहुस्त्रिणमिरभवच्छरणेषु भयम् ॥ ३२ ॥

 

 विजितहृषीकवायुभिरदान्तमनस्तुरगं

     य इह यतन्ति यन्तुमतिलोलमुपायखिदः ।

 व्यसनशतान्विताः समवहाय गुरोश्चरणं

     वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ॥ ३३ ॥

 

 स्वजनसुतात्मदारधनधामधरासुरथैः

     त्वयि सति किं नृणां श्रयत आत्मनि सर्वरसे ।

 इति सदजानतां मिथुनतो रतये चरतां

     सुखयति को न्विह स्वविहते स्वनिरस्तभगे ॥ ३४ ॥

 

 भुवि पुरुपुण्यतीर्थसदनान्यृषयो विमदाः

     त उत भवत्पदाम्बुजहृदोऽघभिदङ्‌घ्रिजलाः ।

 दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे

     न पुनरुपासते पुरुषसारहरावसथान् ॥ ३५ ॥

 

 सत इदं उत्थितं सदिति चेन्ननु तर्कहतं

     व्यभिचरति क्व च क्व च मृषा न तथोभययुक् ।

 व्यवहृतये विकल्प इषितोऽन्धपरम्परया

     भ्रमयति भारती त उरुवृत्तिभिरुक्थजडान् ॥ ३६ ॥

 

 न यदिदमग्र आस न भविष्यदतो निधनाद्

     अनु मितमन्तरा त्वयि विभाति मृषैकरसे ।

 अत उपमीयते द्रविणजातिविकल्पपथैः

     वितथमनोविलासमृतमित्यवयन्त्यबुधाः ॥ ३७ ॥

 

 स यदजया त्वजामनुशयीत गुणांश्च जुषन्

     भजति सरूपतां तदनु मृत्युमपेतभगः ।

 त्वमुत जहासि तामहिरिव त्वचमात्तभगो

     महसि महीयसेऽष्टगुणितेऽपरिमेयभगः ॥ ३८ ॥

 

 यदि न समुद्धरन्ति यतयो हृदि कामजटा

     दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः ।

 असुतृपयोगिनामुभयतोऽप्यसुखं भगवन्न्

     अनपगतान्तकादनधिरूढपदाद्‌भवतः ॥ ३९ ॥

 

 त्वदवगमी न वेत्ति भवदुत्थशुभाशुभयोः

     गुणविगुणान्वयांस्तर्हि देहभृतां च गिरः ।

 अनुयुगमन्वहं सगुण गीतपरम्परया

     श्रवणभृतो यतस्त्वमपवर्गगतिर्मनुजैः ॥ ४० ॥

 

 द्युपतय एव ते न ययुरन्तमनन्ततया

     त्वमपि यदन्तराण्डनिचया ननु सावरणाः ।

 ख इव रजांसि वान्ति वयसा सह यत् श्रुतयः

     त्वयि हि फलन्त्यतन्निरसनेन भवन्निधनाः ॥ ४१ ॥

 

               श्रीभगवानुवाच

 

 इत्येतद्‌ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् ।

 सनन्दनमथानर्चुः सिद्धा ज्ञात्वाऽऽत्मनो गतिम् ॥ ४२ ॥

 

 इत्यशेषसमाम्नाय      पुराणोपनिषद्रसः ।

 समुद्धृतः पूर्वजातैः व्योमयानैर्महात्मभिः ॥ ४३ ॥

 

 त्वं चैतद्‌ब्रह्मदायाद श्रद्धयाऽऽत्मानुशासनम् ।

 धारयंश्चर गां कामं कामानां भर्जनं नृणाम् ॥ ४४ ॥

 

               श्रीशुक उवाच

 

 एवं स ऋषिणाऽऽदिष्टं गृहीत्वा श्रद्धयात्मवान् ।

 पूर्णः श्रुतधरो राजन् आह वीरव्रतो मुनिः ॥ ४५ ॥

 

               श्रीनारद उवाच

 

 नमस्तस्मै   भगवते   कृष्णायामलकीर्तये ।

 यो धत्ते सर्वभूतानां अभवायोशतीः कलाः ॥ ४६ ॥

 

 इत्याद्यमृषिमानम्य तच्छिष्यांश्च महात्मनः ।

 ततोऽगाद् आश्रमं साक्षात् पितुर्द्वैपायनस्य मे ॥ ४७ ॥

 

 सभाजितो   भगवता    कृतासनपरिग्रहः ।

 तस्मै तद् वर्णयामास नारायणमुखाच्छ्रुतम् ॥ ४८ ॥

 

 इत्येतद् वर्णितं राजन् यन्नः प्रश्नः कृतस्त्वया ।

 यथा ब्रह्मण्यनिर्देश्ये नीऋगुणेऽपि मनश्चरेत् ॥ ४९ ॥

 

योऽस्योत्प्रेक्षक आदिमध्यनिधने योऽव्यक्तजीवेश्वरो

     यः सृष्ट्वेदमनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः ।

 यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा

     तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ ५० ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

         दशमस्कन्धे उत्तरार्धे वेदस्तुति नाम

           सप्ताशीतितमोऽध्यायः॥८७॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!