भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 86 ( Chapter 10.86)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 10.86
Bhagwat chapter 10.86



                 राजोवाच

 

 ब्रह्मन् वेदितुमिच्छामः स्वसारं रामकृष्णयोः ।

 यथोपयेमे विजयो या ममासीत् पितामही ॥ १ ॥

 

               श्रीशुक उवाच

 

 अर्जुनस्तीर्थयात्रायां पर्यटन् अवनीं प्रभुः ।

 गतः प्रभासमश्रृणोन् मातुलेयीं स आत्मनः ॥ २ ॥

 

 दुर्योधनाय रामस्तां दास्यतीति न चापरे ।

 तल्लिप्सुः स यतिर्भूत्वा त्रिदण्डी द्वारकामगात् ॥ ३ ॥

 

 तत्र वै वार्षिकान् मासान् अवात्सीत् स्वार्थसाधकः ।

 पौरैः सभाजितोऽभीक्ष्णं रामेणाजानता च सः ॥ ४ ॥

 

 एकदा गृहमानीय आतिथ्येन निमंत्र्य तम् ।

 श्रद्धयोपहृतं भैक्ष्यं बलेन बुभुजे किल ॥ ५ ॥

 

 सोऽपश्यत्तत्र महतीं कन्यां वीरमनोहराम् ।

 प्रीत्युत्फुल्लेक्षणस्तस्यां भावक्षुब्धं मनो दधे ॥ ६ ॥

 

 सापि तं चकमे वीक्ष्य नारीणां हृदयंगमम् ।

 हसन्ती व्रीडितापाङ्गी तन्न्यस्तहृदयेक्षणा ॥ ७ ॥

 

 तां परं समनुध्यायन् नन्तरं प्रेप्सुरर्जुनः ।

 न लेभे शं भ्रमच्चित्तः कामेनातिबलीयसा ॥ ८ ॥

 

 महत्यां देवयात्रायां रथस्थां दुर्गनिर्गतां ।

 जहारानुमतः पित्रोः कृष्णस्य च महारथः ॥ ९ ॥

 

 रथस्थो धनुरादाय शूरांश्चारुन्धतो भटान् ।

 विद्राव्य क्रोशतां स्वानां स्वभागं मृगराडिव ॥ १० ॥

 

 तच्छ्रुत्वा क्षुभितो रामः पर्वणीव महार्णवः ।

 गृहीतपादः कृष्णेन सुहृद्‌भिश्चानुसाम्यत ॥ ११ ॥

 

 प्राहिणोत्पारिबर्हाणि वरवध्वोर्मुदा बलः ।

 महाधनोपस्करेभ रथाश्वनरयोषितः ॥ १२ ॥

 

               श्रीशुक उवाच

 कृष्णस्यासीद् द्विजश्रेष्ठः श्रुतदेव इति श्रुतः ।

 कृष्णैकभक्त्या पूर्णार्थः शान्तः कविरलम्पटः ॥ १३ ॥

 

 स उवास विदेहेषु मिथिलायां गृहाश्रमी ।

 अनीहयागताहार्य निर्वर्तितनिजक्रियः ॥ १४ ॥

 

 यात्रामात्रं त्वहरहः दैवाद् उपनमत्युत ।

 नाधिकं तावता तुष्टः क्रिया चक्रे यथोचिताः ॥ १५ ॥

 

 तथा तद्‌राष्ट्रपालोऽङ्ग बहुलाश्व इति श्रुतः ।

 मैथिलो निरहम्मान उभावप्यच्युतप्रियौ ॥ १६ ॥

 

 तयोः प्रसन्नो भगवान् दारुकेणाहृतं रथम् ।

 आरुह्य साकं मुनिभिः विदेहान् प्रययौ प्रभुः ॥ १७ ॥

 

 नारदो वामदेवोऽत्रिः कृष्णो रामोऽसितोऽरुणिः ।

 अहं बृहस्पतिः कण्वो मैत्रेयश्च्यवनादयः ॥ १८ ॥

 

 तत्र तत्र तमायान्तं पौरा जानपदा नृप ।

 उपतस्थुः सार्घ्यहस्ता ग्रहैः सूर्यमिवोदितम् ॥ १९ ॥

 

 आनर्तधन्वकुरुजाङ्गलकङ्कमत्स्य

     पाञ्चालकुन्तिमधुकेकयकोशलार्णाः ।

 अन्ये च तन्मुखसरोजमुदारहास

     स्निग्धेक्षणं नृप पपुर्दृशिभिर्नृनार्यः ॥ २० ॥

 

 तेभ्यः स्ववीक्षणविनष्टतमिस्रदृग्भ्यः

     क्षेमं त्रिलोकगुरुरर्थदृशं च यच्छन् ।

 श्रृणवन् दिगन्तधवलं स्वयशोऽशुभघ्नं

     गीतं सुरैर्नृभिरगात् शनकैर्विदेहान् ॥ २१ ॥

 

 तेऽच्युतं प्राप्तमाकर्ण्य पौरा जानपदा नृप ।

 अभीयुर्मुदितास्तस्मै गृहीतार्हणपाणयः ॥ २२ ॥

 

 दृष्ट्वा त उत्तमःश्लोकं प्रीत्युत्फुलाननाशयाः ।

 कैर्धृताञ्जलिभिर्नेमुः श्रुतपूर्वान् तथा मुनीन् ॥ २३ ॥

 

 स्वानुग्रहाय सम्प्राप्तं मन्वानौ तं जगद्‌गुरुम् ।

 मैथिलः श्रुतदेवश्च पादयोः पेततुः प्रभोः ॥ २४ ॥

 

 न्यमन्त्रयेतां दाशार्हं आतिथ्येन सह द्विजैः ।

 मैथिलः श्रुतदेवश्च युगपत् संहताञ्जली ॥ २५ ॥

 

 भगवान् तदभिप्रेत्य द्वयोः प्रियचिकीर्षया ।

 उभयोराविशद्‌ गेहं उभाभ्यां तदलक्षितः ॥ २६ ॥

 

 श्रोतुमप्यसतां दूरान् जनकः स्वगृहागतान् ।

 आनीतेष्वासनाग्र्येषु सुखासीनान् महामनाः ॥ २७ ॥

 

 प्रवृद्धभक्त्या उद्धर्ष हृदयास्राविलेक्षणः ।

 नत्वा तदङ्‌घ्रीन् प्रक्षाल्य तदपो लोकपावनीः ॥ २८ ॥

 

 सकुटुम्बो वहन्मूर्ध्ना पूजयां चक्र ईश्वरान् ।

 गन्धमाल्याम्बराकल्प धूपदीपार्घ्यगोवृषैः ॥ २९ ॥

 

 वाचा मधुरया प्रीणन् इदमाहान्नतर्पितान् ।

 पादावङ्कगतौ विष्णोः संस्पृशञ्छनकैर्मुदा ॥ ३० ॥

 

              बहुलाश्व उवाच

 

भवान्हि सर्वभूतानां आत्मा साक्षी स्वदृग् विभो ।

 अथ नस्त्वत्पदाम्भोजं स्मरतां दर्शनं गतः ॥ ३१ ॥

 

 स्ववचस्तदृतं कर्तुं अस्मद्‌दृग्गोचरो भवान् ।

 यदात्थैकान्तभक्तान् मे नानन्तः श्रीरजः प्रियः ॥ ३२ ॥

 

 को नु त्वच्चरणाम्भोजं एवंविद् विसृजेत् पुमान् ।

 निष्किञ्चनानां शान्तानां मुनीनां यस्त्वमात्मदः ॥ ३३ ॥

 

 योऽवतीर्य यदोर्वंशे नृणां संसरतामिह ।

 यशो वितेने तच्छान्त्यै त्रैलोक्यवृजिनापहम् ॥ ३४ ॥

 

 नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे ।

 नारायणाय ऋषये सुशान्तं तप ईयुषे ॥ ३५ ॥

 

 दिनानि कतिचिद्‌ भूमन् गृहान् नो निवस द्विजैः ।

 समेतः पादरजसा पुनीहीदं निमेः कुलम् ॥ ३६ ॥

 

 इत्युपामन्त्रितो राज्ञा भगवान् लोकभावनः ।

 उवास कुर्वन् कल्याणं मिथिलानरयोषिताम् ॥ ३७ ॥

 

 श्रुतदेवोऽच्युतं प्राप्तं स्वगृहाञ्जनको यथा ।

 नत्वा मुनीन् सुसंहृष्टो धुन्वन् वासो ननर्त ह ॥ ३८ ॥

 

 तृणपीठबृषीष्वेतान् आनीतेषूपवेश्य सः ।

 स्वागतेनाभिनन्द्याङ्घ्रीन् सभार्योऽवनिजे मुदा ॥ ३९ ॥

 

 तदम्भसा महाभाग आत्मानं सगृहान्वयम् ।

 स्नापयां चक्र उद्धर्षो लब्धसर्वमनोरथः ॥ ४० ॥

 

 फलार्हणोशीरशिवामृताम्बुभिः

           मृदा सुरभ्या तुलसीकुशाम्बुजैः ।

 आराधयामास यथोपपन्नया

              सपर्यया सत्त्वविवर्धनान्धसा ॥ ४१ ॥

 

 स तर्कयामास कुतो ममान्वभूद्

              गृहान्धकुपे पतितस्य सङ्गमः ।

 यः सर्वतीर्थास्पदपादरेणुभिः

             कृष्णेन चास्यात्मनिकेतभूसुरैः ॥ ४२ ॥

 

 सूपविष्टान् कृतातिथ्यान् श्रुतदेव उपस्थितः ।

 सभार्यस्वजनापत्य उवाचाङ्‌घ्र्यभिमर्शनः ॥ ४३ ॥

 

              श्रुतदेव उवाच

 

 नाद्य नो दर्शनं प्राप्तः परं परमपूरुषः ।

 यर्हीदं शक्तिभिः सृष्ट्वा प्रविष्टो ह्यात्मसत्तया ॥ ४४ ॥

 

 यथा शयानः पुरुषो मनसैवात्ममायया ।

 सृष्ट्वा लोकं परं स्वाप्नं अनुविश्यावभासते ॥ ४५ ॥

 

 श्रृण्वतां गदतां शश्वद् अर्चतां त्वाभिवन्दताम् ।

 नृणां संवदतामन्तः हृदि भास्यमलात्मनाम् ॥ ४६ ॥

 

 हृदिस्थोऽप्यतिदूरस्थः कर्मविक्षिप्तचेतसाम् ।

 आत्मशक्तिभिरग्राह्योऽपि अन्त्युपेतगुणात्मनाम् ॥ ४७ ॥

 

 नमोऽस्तु तेऽध्यात्मविदां परात्मने

             अनात्मने स्वात्मविभक्तमृत्यवे ।

 सकारणाकारणलिङ्गमीयुषे

                  स्वमाययासंवृतरुद्धदृष्टये ॥ ४८ ॥

 

 स त्वं शाधि स्वभृत्यान् नः किं देव करवामहे ।

 एतदन्तो नृणां क्लेशो यद्‌भवानक्षिगोचरः ॥ ४९ ॥

 

                श्रीशुक उवाच

 

 तदुक्तमित्युपाकर्ण्य भगवान् प्रणतार्तिहा ।

 गृहीत्वा पाणिना पाणिं प्रहसन् तमुवाच ह ॥ ५० ॥

 

              श्रीभगवानुवाच

 

 ब्रह्मंस्तेऽनुग्रहार्थाय सम्प्राप्तान् विद्ध्यमून् मुनीन् ।

 सञ्चरन्ति मया लोकान् पुनन्तः पादरेणुभिः ॥ ५१ ॥

 

 देवाः क्षेत्राणि तीर्थानि दर्शनस्पर्शनार्चनैः ।

 शनैः पुनन्ति कालेन तदप्यर्हत्तमेक्षया ॥ ५२ ॥

 

 ब्राह्मणो जन्मना श्रेयान् सर्वेषां प्राणिनामिह ।

 तपसा विद्यया तुष्ट्या किमु मत्कलया युतः ॥ ५३ ॥

 

 न ब्राह्मणान्मे दयितं रूपमेतच्चतुर्भुजम् ।

 सर्ववेदमयो विप्रः सर्वदेवमयो ह्यहम् ॥ ५४ ॥

 

 दुष्प्रज्ञा अविदित्वैवं अवजानन्त्यसूयवः ।

 गुरुं मां विप्रमात्मानं अर्चादाविज्यदृष्टयः ॥ ५५ ॥

 

 चराचरमिदं विश्वं भावा ये चास्य हेतवः ।

 मद् रूपाणीति चेतस्य आधत्ते विप्रो मदीक्षया ॥ ५६ ॥

 

 तस्माद्‌ ब्रह्मऋषीनेतान् ब्रह्मन् मच्छ्रद्धयार्चय ।

 एवं चेदर्चितोऽस्म्यद्धा नान्यथा भूरिभूतिभिः ॥ ५७ ॥

 

                 श्रीशुक उवाच

 

 स इत्थं प्रभुनादिष्टः सहकृष्णान् द्विजोत्तमान् ।

 आराध्यैकात्मभावेन मैथिलश्चाप सद्‌गतिम् ॥ ५८ ॥

 

 एवं स्वभक्तयो राजन् भगवान् भक्तभक्तिमान् ।

 उषित्वाऽऽदिश्य सन्मार्गं पुनर्द्वारवतीमगात् ॥ ५९ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

     दशमस्कन्धे उत्तरार्धे श्रुतदेवानुग्रहो नाम

         षडशीतितमोऽध्यायः ॥ ८६ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!