भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 84 ( Chapter 10.84)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 10.84
Bhagwat chapter 10.84



            श्रीशुक उवाच

 

 श्रुत्वा पृथा सुबलपुत्र्यथ याज्ञसेनी

     माधव्यथ क्षितिपपत्‍न्य उत स्वगोप्यः ।

 कृष्णेऽखिलात्मनि हरौ प्रणयानुबन्धं

     सर्वा विसिस्म्युरलमश्रुकलाकुलाक्ष्यः ॥ १ ॥

 

 इति सम्भाषमाणासु स्त्रीभिः स्त्रीषु नृभिर्नृषु ।

 आययुर्मुनयस्तत्र कृष्णरामदिदृक्षया ॥ २ ॥

 

 द्वैपायनो नारदश्च च्यवनो देवलोऽसितः ।

 विश्वामित्रः शतानन्दो भरद्वाजोऽथ गौतमः ॥ ३ ॥

 

 रामः सशिष्यो भगवान् वसिष्ठो गालवो भृगुः ।

 पुलस्त्यः कश्यपोऽत्रिश्च मार्कण्डेयो बृहस्पतिः ॥ ४ ॥

 

 द्वितस्त्रितश्चैकतश्च ब्रह्मपुत्रास्तथाङ्‌गिराः ।

 अगस्त्यो याज्ञवल्क्यश्च वामदेवादयोऽपरे ॥ ५ ॥

 

 तान्दृष्ट्वा सहसोत्थाय प्रागासीना नृपादयः ।

 पाण्डवाः कृष्णरामौ च प्रणेमुर्विश्ववन्दितान् ॥ ६ ॥

 

 तान् आनर्चुर्यथा सर्वे सहरामोऽच्युतोऽर्चयत् ।

 स्वागतासनपाद्यार्घ्य माल्यधूपानुलेपनैः ॥ ७ ॥

 

 उवाच सुखमासीनान् भगवान् धर्मगुप्तनुः ।

 सदसस्तस्य महतो यतवाचोऽनुश्रृण्वतः ॥ ८ ॥

 

               श्रीभगवानुवाच

 

अहो वयं जन्मभृतो लब्धं कार्त्स्न्येन तत्फलम् ।

 देवानामपि दुष्प्रापं यद् योगेश्वरदर्शनम् ॥ ९ ॥

 

 किं स्वल्पतपसां नॄणां अर्चायां देवचक्षुषाम् ।

 दर्शनस्पर्शनप्रश्न प्रह्वपादार्चनादिकम् ॥ १० ॥

 

 न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।

 ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ ११ ॥

 

 नाग्निर्न सूर्यो न च चन्द्रतारका

          न भूर्जलं खं श्वसनोऽथ वाङ्‌मनः ।

 उपासिता भेदकृतो हरन्त्यघं

               विपश्चितो घ्नन्ति मुहूर्तसेवया ॥ १२ ॥

 

 यस्यात्मबुद्धिः कुणपे त्रिधातुके

          स्वधीः कलत्रादिषु भौम इज्यधीः ।

 यत्तीर्थबुद्धिः सलिले न कर्हिचित्

               जनेष्वभिज्ञेषु स एव गोखरः ॥ १३ ॥

 

               श्रीशुक उवाच

 

 निशम्येत्थं भगवतः कृष्णस्याकुण्थमेधसः ।

 वचो दुरन्वयं विप्राः तूष्णीमासन् भ्रमद्धियः ॥ १४ ॥

 

 चिरं विमृश्य मुनय ईश्वरस्येशितव्यताम् ।

 जनसङ्ग्रह इत्यूचुः स्मयन्तस्तं जगद्‌गुरुम् ॥ १५ ॥

 

                मुनय ऊचुः

 

 यन्मायया तत्त्वविदुत्तमा वयं

           विमोहिता विश्वसृजामधीश्वराः ।

 यदीशितव्यायति गूढ ईहया

         अहो विचित्रं भगवद् विचेष्टितम् ॥ १६ ॥

 

 अनीह एतद्‌ बहुधैक आत्मना

             सृजत्यवत्यत्ति न बध्यते यथा ।

 भौमैर्हि भूमिर्बहुनामरूपिणी

             अहो विभूम्नश्चरितं विडम्बनम् ॥ १७ ॥

 

 अथापि काले स्वजनाभिगुप्तये

             बिभर्षि सत्त्वं खलनिग्रहाय च ।

 स्वलीलया वेदपथं सनातनं

           वर्णाश्रमात्मा पुरुषः परो भवान् ॥ १८ ॥

 

 ब्रह्म ते हृदयं शुक्लं तपःस्वाध्यायसंयमैः ।

 यत्रोपलब्धं सद्व्यक्तं अव्यक्तं च ततः परम् ॥ १९ ॥

 

 तस्माद्‌ ब्रह्मकुलं ब्रह्मन् शास्त्रयोनेस्त्वमात्मनः ।

 सभाजयसि सद्धाम तद्‌ ब्रह्मण्याग्रणीर्भवान् ॥ २० ॥

 

 अद्य नो जन्मसाफल्यं विद्यायास्तपसो दृशः ।

 त्वया सङ्गम्य सद्‌गत्या यदन्तः श्रेयसां परः ॥ २१ ॥

 

 नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे ।

 स्वयोगमाययाच्छन्न महिम्ने परमात्मने ॥ २२ ॥

 

 न यं विदन्त्यमी भूपा एकारामाश्च वृष्णयः ।

 मायाजवनिकाच्छन्नं आत्मानं कालमीश्वरम् ॥ २३ ॥

 

 यथा शयानः पुरुष आत्मानं गुणतत्त्वदृक् ।

 नाममात्रेन्द्रियाभातं न वेद रहितं परम् ॥ २४ ॥

 

 एवं त्वा नाममात्रेषु विषयेष्विन्द्रियेहया ।

 मायया विभ्रमच्चित्तो न वेद स्मृत्युपप्लवात् ॥ २५ ॥

 

 तस्याद्य ते ददृशिमाङ्‌घ्रिमघौघमर्ष

     तीर्थास्पदं हृदि कृतं सुविपक्वयोगैः ।

 उत्सिक्तभक्त्युपहताशय जीवकोशा

     आपुर्भवद्‌गतिमथानुगृहान भक्तान् ॥ २६ ॥

 

             श्रीशुक उवाच

 

 इत्यनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम् ।

 राजर्षे स्वाश्रमान् गन्तुं मुनयो दधिरे मनः ॥ २७ ॥

 

 तद् वीक्ष्य तानुपव्रज्य वसुदेवो महायशाः ।

 प्रणम्य चोपसङ्गृह्य बभाषेदं सुयन्त्रितः ॥ २८ ॥

 

              वसुदेव उवाच

 

 नमो वः सर्वदेवेभ्य ऋषयः श्रोतुमर्हथ ।

 कर्मणा कर्मनिर्हारो यथा स्यान्नस्तदुच्यताम् ॥ २९ ॥

 

               श्रीनारद उवाच

 

 नातिचित्रमिदं विप्रा वसुदेवो बुभुत्सया ।

 कृष्णं मत्वार्भकं यन्नः पृच्छति श्रेय आत्मनः ॥ ३० ॥

 

 सन्निकर्षोऽत्र मर्त्यानां अनादरणकारणम् ।

 गाङ्गं हित्वा यथान्याम्भः तत्रत्यो याति शुद्धये ॥ ३१ ॥

 

 यस्यानुभूतिः कालेन लयोत्पत्त्यादिनास्य वै ।

 स्वतोऽन्यस्माच्च गुणतो न कुतश्चन रिष्यति ॥ ३२ ॥

 

 तं क्लेशकर्मपरिपाकगुणप्रवाहैः

           अव्याहतानुभवमीश्वरमद्वितीयम् ।

 प्राणादिभिः स्वविभवैरुपगूढमन्यो

           मन्येत सूर्यमिव मेघहिमोपरागैः ॥ ३३ ॥

 

 अथोचुर्मुनयो राजन् आभाष्यानकदुंदुभिम् ।

 सर्वेषां श्रृणतां राज्ञां तथैवाच्युतरामयोः ॥ ३४ ॥

 

 कर्मणा कर्मनिर्हार एष साधुनिरूपितः ।

 यच्छ्रद्धया यजेद् विष्णुं सर्वयज्ञेश्वरं मखैः ॥ ३५ ॥

 

 चित्तस्योपशमोऽयं वै कविभिः शास्त्रचक्षुषा ।

 दर्शितः सुगमो योगो धर्मश्चात्ममुदावहः ॥ ३६ ॥

 

 अयं स्वस्त्ययनः पन्था द्विजातेर्गृहमेधिनः ।

 यच्छ्रद्धयाऽऽप्तवित्तेन शुक्लेनेज्येत पूरुषः ॥ ३७ ॥

 

 वित्तैषणां यज्ञदानैः गृहैर्दारसुतैषणाम् ।

 आत्मलोकैषणां देव कालेन विसृजेद्‌बुधः ।

 ग्रामे त्यक्तैषणाः सर्वे ययुर्धीरास्तपोवनम् ॥ ३८ ॥

 

 ऋणैस्त्रिभिर्द्विजो जातो देवर्षिपितॄणां प्रभो ।

 यज्ञाध्ययनपुत्रैस्तानि अनिस्तीर्य त्यजन्पतेत् ॥ ३९ ॥

 

 त्वं त्वद्य मुक्तो द्वाभ्यां वै ऋषिपित्रोर्महामते ।

 यज्ञैर्देवर्णमुन्मुच्य निरृणोऽशरणो भव ॥ ४० ॥

 

 वसुदेव भवान्नूनं भक्त्या परमया हरिम् ।

 जगतामीश्वरं प्रार्चः स यद्वां पुत्रतां गतः ॥ ४१ ॥

 

              श्रीशुक उवाच

 

 इति तद्वचनं श्रुत्वा वसुदेवो महामनाः ।

 तान् ऋषीन् ऋत्विजो वव्रे मूर्ध्नाऽऽनम्य प्रसाद्य च ॥ ४२ ॥

 

 त एनमृषयो राजन् वृता धर्मेण धार्मिकम् ।

 तस्मिन् अयाजयन् क्षेत्रे मखैरुत्तमकल्पकैः ॥ ४३ ॥

 

 तद्दीक्षायां प्रवृत्तायां वृष्णयः पुष्करस्रजः ।

 स्नाताः सुवाससो राजन् राजानः सुष्ठ्वलङ्कृताः ॥ ४४ ॥

 

 तन्महिष्यश्च मुदिता निष्ककण्ठ्यः सुवाससः ।

 दीक्षाशालामुपाजग्मुः आलिप्ता वस्तुपाणयः ॥ ४५ ॥

 

 नेदुर्मृदङ्गपटह            शङ्खभेर्यानकादयः ।

 ननृतुर्नटनर्तक्यः     तुष्टुवुः     सूतमागधाः ।

 जगुः सुकण्ठ्यो गन्धर्व्यः संगीतं सहभर्तृकाः ॥ ४६ ॥

 

 तमभ्यषिञ्चन् विधिवद् अक्तं अभ्यक्तमृत्विजः ।

 पत्‍नीभिरष्टादशभिः सोमराजमिवोडुभिः ॥ ४७ ॥

 

 ताभिर्दुकूलवलयैः      हारनूपुरकुण्डलैः ।

 स्वलङ्कृताभिर्विबभौ दीक्षितोऽजिनसंवृतः ॥ ४८ ॥

 

 तस्यर्त्विजो महाराज रत्‍नकौशेयवाससः ।

 ससदस्या विरेजुस्ते यथा वृत्रहणोऽध्वरे ॥ ४९ ॥

 

 तदा रामश्च कृष्णश्च स्वैः स्वैः बन्धुभिरन्वितौ ।

 रेजतुः स्वसुतैर्दारैः जीवेशौ स्वविभूतिभिः ॥ ५० ॥

 

 ईजेऽनुयज्ञं विधिना अग्निहोत्रादिलक्षणैः ।

 प्राकृतैर्वैकृतैर्यज्ञैः द्रव्यज्ञानक्रियेश्वरम् ॥ ५१ ॥

 

 अथर्त्विग्भ्योऽददात्काले यथाम्नातं स दक्षिणाः ।

 स्वलङ्कृतेभ्योऽलङ्कृत्य गोभूकन्या महाधनाः ॥ ५२ ॥

 

 पत्‍नीसंयाजावभृथ्यैः चरित्वा ते महर्षयः ।

 सस्नू रामह्रदे विप्रा यजमानपुरःसराः ॥ ५३ ॥

 

 स्नातोऽलङ्कारवासांसि वन्दिभ्योऽदात्तथा स्त्रियः ।

 ततः स्वलङ्कृतो वर्णान् आश्वभ्योऽन्नेन पूजयत् ॥ ५४ ॥

 

 बन्धून् सदारान् ससुतान् पारिबर्हेण भूयसा ।

 विदर्भकोशलकुरून् काशिकेकय सृञ्जयान् ॥ ५५ ॥

 

 सदस्यर्त्विक्सुरगणान् नृभूतपितृचारणान् ।

 श्रीनिकेतमनुज्ञाप्य शंसन्तः प्रययुः क्रतुम् ॥ ५६ ॥

 

 धृतराष्ट्रोऽनुजः पार्था भीष्मो द्रोणः पृथा यमौ ।

 नारदो भगवान् व्यासः सुहृत्संबंधिबांधवाः ॥ ५७ ॥

 

 बन्धून्परिष्वज्य यदून् सौहृदाक्लिन्नचेतसः ।

 ययुर्विरहकृच्छ्रेण स्वदेशांश्चापरे जनाः ॥ ५८ ॥

 

 नन्दस्तु सह गोपालैः बृहत्या पूजयार्चितः ।

 कृष्णरामोग्रसेनाद्यैः न्यवात्सीद्‌बन्धुवत्सलः ॥ ५९ ॥

 

 वसुदेवोऽञ्जसोत्तीर्य मनोरथमहार्णवम् ।

 सुहृद्‌वृतः प्रीतमना नन्दमाह करे स्पृशन् ॥ ६० ॥

 

            वसुदेव उवाच

 

 भ्रातरीशकृतः पाशो नृनां यः स्नेहसंज्ञितः ।

 तं दुस्त्यजमहं मन्ये शूराणामपि योगिनाम् ॥ ६१ ॥

 

 अस्मास्वप्रतिकल्पेयं यत्कृताज्ञेषु सत्तमैः ।

 मैत्र्यर्पिताफला चापि न निवर्तेत कर्हिचित् ॥ ६२ ॥

 

 प्रागकल्पाच्च कुशलं भ्रातर्वो नाचराम हि ।

 अधुना श्रीमदान्धाक्षा न पश्यामः पुरः सतः ॥ ६३ ॥

 

 मा राज्यश्रीरभूत्पुंसः श्रेयस्कामस्य मानद ।

 स्वजनानुत बन्धून् वा न पश्यति ययान्धदृक् ॥ ६४ ॥

 

             श्रीशुक उवाच

 

 एवं सौहृदशैथिल्य चित्त आनकदुन्दुभिः ।

 रुरोद तत्कृतां मैत्रीं स्मरन् अश्रुविलोचनः ॥ ६५ ॥

 

 नन्दस्तु सख्युः प्रियकृत् प्रेम्णा गोविन्दरामयोः ।

 अद्य श्व इति मासांस्त्रीन् यदुभिर्मानितोऽवसत् ॥ ६६ ॥

 

 ततः कामैः पूर्यमाणः सव्रजः सहबान्धवः ।

 परार्ध्याभरणक्षौम नानानर्घ्यपरिच्छदैः ॥ ६७ ॥

 

 वसुदेवोग्रसेनाभ्यां कृष्णोद्धवबलादिभिः ।

 दत्तमादाय पारिबर्हं यापितो यदुभिर्ययौ ॥ ६८ ॥

 

 नन्दो गोपाश्च गोप्यश्च गोविन्दचरणाम्बुजे ।

 मनः क्षिप्तं पुनर्हर्तुं अनीशा मथुरां ययुः ॥ ६९ ॥

 

 बन्धुषु प्रतियातेषु वृष्णयः कृष्णदेवताः ।

 वीक्ष्य प्रावृषमासन्नाद् ययुर्द्वारवतीं पुनः ॥ ७० ॥

 

 जनेभ्यः कथयां चक्रुः यदुदेवमहोत्सवम् ।

 यदासीत् तीर्थयात्रायां सुहृत् संदर्शनादिकम् ॥ ७१ ॥

 


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

     दशमस्कन्धे उत्तरार्धे तीर्थयात्रानुवर्णनं नाम

          चतुरशीतितमोऽध्यायः ॥ ८४ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!