भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 82 ( Chapter 10.82)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 10.82
Bhagwat chapter 10.82



             श्रीशुक उवाच

 

 अथैकदा द्वारवत्यां वसतो रामकृष्णयोः ।

 सूर्योपरागः सुमहानासीत्कल्पक्षये यथा ॥ १ ॥

 

 तं ज्ञात्वा मनुजा राजन्पुरस्तादेव सर्वतः ।

 समन्तपञ्चकं क्षेत्रं ययुः श्रेयोविधित्सया ॥ २ ॥

 

 निःक्षत्रियां महीं कुर्वन्रामः शस्त्रभृतां वरः ।

 नृपाणां रुधिरौघेण यत्र चक्रे महाह्रदान् ॥ ३ ॥

 

 ईजे च भगवान्रामो यत्रास्पृष्टोऽपि कर्मणा ।

 लोकं सङ्ग्राहयन्नीशो यथान्योऽघापनुत्तये ॥ ४ ॥

 

 महत्यां तीर्थयात्रायां तत्रागन्भारतीः प्रजाः ।

 वृष्णयश्च तथाक्रूर वसुदेवाहुकादयः ॥ ५ ॥

 

 ययुर्भारत तत्क्षेत्रं स्वमघं क्षपयिष्णवः ।

 गदप्रद्युम्नसाम्बाद्याः सुचन्द्रशुकसारणैः ॥ ६ ॥

 

 आस्तेऽनिरुद्धो रक्षायां कृतवर्मा च यूथपः ।

 ते रथैर्देवधिष्ण्याभैः हयैश्च तरलप्लवैः ॥ ७ ॥

 

 गजैर्नदद्‌भिरभ्राभैः नृभिर्विद्याधरद्युभिः ।

 व्यरोचन्त महातेजाः पथि काञ्चनमालिनः ॥ ८ ॥

 

 दिव्यस्रग्वस्त्रसन्नाहाः कलत्रैः खेचरा इव ।

 तत्र स्नात्वा महाभागा उपोष्य सुसमाहिताः ॥ ९ ॥

 

 ब्राह्मणेभ्यो ददुर्धेनूः वासःस्रग्‌रुक्ममालिनीः ।

 रामह्रदेषु विधिवत् पुनराप्लुत्य वृष्णयः ॥ १० ॥

 

 ददुः स्वन्नं द्विजाग्र्येभ्यः कृष्णे नो भक्तिरस्त्विति ।

 स्वयं च तदनुज्ञाता वृष्णयः कृष्णदेवताः ॥ ११ ॥

 

 भुक्त्वोपविविशुः कामं स्निग्धच्छायाङ्‌घ्रिपाङ्‌घ्रिषु ।

 तत्रागतांस्ते ददृशुः सुहृत्संबन्धिनो नृपान् ॥ १२ ॥

 

 मत्स्योशीनरकौशल्य विदर्भकुरुसृञ्जयान् ।

 काम्बोजकैकयान् मद्रान् कुन्तीनानर्तकेरलान् ॥ १३ ॥

 

 अन्यांश्चैवात्मपक्षीयान् परांश्च शतशो नृप ।

 नन्दादीन् सुहृदो गोपान् गोपीश्चोत्कण्ठिताश्चिरम् ॥ १४ ॥

 

 अन्योन्यसन्दर्शनहर्षरंहसा

                प्रोत्फुल्लहृद्वक्त्रसरोरुहश्रियः ।

 आश्लिष्य गाढं नयनैः स्रवज्जला

               हृष्यत्त्वचो रुद्धगिरो ययुर्मुदम् ॥ १५ ॥

 

 स्त्रियश्च संवीक्ष्य मिथोऽतिसौहृद

               स्मितामलापाङ्गदृशोऽभिरेभिरे ।

 स्तनैः स्तनान् कुङ्कुमपङ्करूषितान्

             निहत्य दोर्भिः प्रणयाश्रुलोचनाः ॥ १६ ॥

 

 ततोऽभिवाद्य ते वृद्धान् यविष्ठैरभिवादिताः ।

 स्वागतं कुशलं पृष्ट्वा चक्रुः कृष्णकथा मिथः ॥ १७ ॥

 

 पृथा भ्रातॄन् स्वसॄर्वीक्ष्य तत्पुत्रान् पितरावपि ।

 भ्रातृपत्‍नीर्मुकुन्दं च जहौ सङ्कथया शुचः ॥ १८ ॥

 

                कुन्त्युवाच

 

 आर्य भ्रातरहं मन्ये आत्मानमकृताशिषम् ।

 यद्वा आपत्सु मद्वार्तां नानुस्मरथ सत्तमाः ॥ १९ ॥

 

 सुहृदो ज्ञातयः पुत्रा भ्रातरः पितरावपि ।

 नानुस्मरन्ति स्वजनं यस्य दैवमदक्षिणम् ॥ २० ॥

 

             श्रीवसुदेव उवाच

 

 अम्ब मास्मानसूयेथा दैवक्रीडनकान् नरान् ।

 ईशस्य हि वशे लोकः कुरुते कार्यतेऽथ वा ॥ २१ ॥

 

 कंसप्रतापिताः सर्वे वयं याता दिशं दिशम् ।

 एतर्ह्येव पुनः स्थानं दैवेनासादिताः स्वसः ॥ २२ ॥

 

              श्रीशुक उवाच

 

 वसुदेवोग्रसेनाद्यैः यदुभिस्तेऽर्चिता नृपाः ।

 आसन् अच्युतसन्दर्श परमानन्दनिर्वृताः ॥ २३ ॥

 

 भीष्मो द्रोणोऽम्बिकापुत्रो गान्धारी ससुता तथा ।

 सदाराः पाण्डवाः कुन्ती सञ्जयो विदुरः कृपः ॥ २४ ॥

 

 कुन्तीभोजो विराटश्च भीष्मको नग्नजिन्महान् ।

 पुरुजिद् द्रुपदः शल्यो धृष्टकेतुः सकाशिराट् ॥ २५ ॥

 

 दमघोषो विशालाक्षो मैथिलो मद्रकेकयौ ।

 युधामन्युः सुशर्मा च ससुता बाह्लिकादयः ॥ २६ ॥

 

 राजानो ये च राजेन्द्र युधिष्ठिरमनुव्रताः ।

 श्रीनिकेतं वपुः शौरेः सस्त्रीकं वीक्ष्य विस्मिताः ॥ २७ ॥

 

 अथ ते रामकृष्णाभ्यां सम्यक् प्राप्तसमर्हणाः ।

 प्रशशंसुर्मुदा युक्ता वृष्णीन् कृष्णपरिग्रहान् ॥ २८ ॥

 

 अहो भोजपते यूयं जन्मभाजो नृणामिह ।

 यत् पश्यथासकृत् कृष्णं दुर्दर्शमपि योगिनाम् ॥ २९ ॥

 

 यद्विश्रुतिः श्रुतिनुतेदमलं पुनाति

           पादावनेजनपयश्च वचश्च शास्त्रम् ।

 भूः कालभर्जितभगापि यदङ्‌घ्रिपद्म

     स्पर्शोत्थशक्तिरभिवर्षति नोऽखिलार्थान् ॥ ३० ॥

 

 तद्दर्शनस्पर्शनानुपथप्रजल्प

           शय्यासनाशनसयौनसपिण्डबन्धः ।

 येषां गृहे निरयवर्त्मनि वर्ततां वः

         स्वर्गापवर्गविरमः स्वयमास विष्णुः ॥ ३१ ॥

 

               श्रीशुक उवाच

 

 नन्दस्तत्र यदून् प्राप्तान् ज्ञात्वा कृष्णपुरोगमान् ।

 तत्रागमद्वृतो गोपैः अनः स्थार्थैः दिदृक्षया ॥ ३२ ॥

 

 तं दृष्ट्वा वृष्णयो हृष्टाः तन्वः प्राणमिवोत्थिताः ।

 परिषस्वजिरे गाढं चिरदर्शनकातराः ॥ ३३ ॥

 

 वसुदेवः परिष्वज्य सम्प्रीतः प्रेमविह्वलः ।

 स्मरन् कंसकृतान् क्लेशान् पुत्रन्यासं च गोकुले ॥ ३४ ॥

 

 कृष्णरामौ परिष्वज्य पितरावभिवाद्य च ।

 न किञ्चनोचतुः प्रेम्णा साश्रुकण्ठौ कुरूद्वह ॥ ३५ ॥

 

 तावात्मासनमारोप्य बाहुभ्यां परिरभ्य च ।

 यशोदा च महाभागा सुतौ विजहतुः शुचः ॥ ३६ ॥

 

 रोहिणी देवकी चाथ परिष्वज्य व्रजेश्वरीम् ।

 स्मरन्त्यौ तत्कृतां मैत्रीं बाष्पकण्ठ्यौ समूचतुः ॥ ३७ ॥

 

 का विस्मरेत वां मैत्रीं अनिवृत्तां व्रजेश्वरि ।

 अवाप्याप्यैन्द्रमैश्वर्यं यस्या नेह प्रतिक्रिया ॥ ३८ ॥

 

 एतावदृष्टपितरौ युवयोः स्म पित्रोः

     सम्प्रीणनाभ्युदयपोषणपालनानि ।

 प्राप्योषतुर्भवति पक्ष्म ह यद्वदक्ष्णोः

     न्यस्तावकुत्र च भयौ न सतां परः स्वः ॥ ३९ ॥

 

               श्रीशुक उवाच

 

 गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टं

           यत्प्रेक्षणे दृशिषु पक्ष्मकृतं शपन्ति ।

 दृग्भिर्हृदीकृतमलं परिरभ्य सर्वाः

           तद्‌भावमापुरपि नित्ययुजां दुरापम् ॥ ४० ॥

 

 भगवांस्तास्तथाभूता विविक्त उपसङ्गतः ।

 आश्लिष्यानामयं पृष्ट्वा प्रहसन् इदमब्रवीत् ॥ ४१ ॥

 

 अपि स्मरथ नः सख्यः स्वानामर्थचिकीर्षया ।

 गतांश्चिरायिताञ्छत्रु पक्षक्षपणचेतसः ॥ ४२ ॥

 

 अप्यवध्यायथास्मान् स्विदकृतज्ञाविशङ्कया ।

 नूनं भूतानि भगवान् युनक्ति वियुनक्ति च ॥ ४३ ॥

 

 वायुर्यथा घनानीकं तृणं तूलं रजांसि च ।

 संयोज्याक्षिपते भूयः तथा भूतानि भूतकृत् ॥ ४४ ॥

 

 मयि भक्तिर्हि भूतानां अमृतत्वाय कल्पते ।

 दिष्ट्या यदासीत् मत्स्नेहो भवतीनां मदापनः ॥ ४५ ॥

 

 अहं हि सर्वभूतानां आदिरन्तोऽन्तरं बहिः ।

 भौतिकानां यथा खं वार्भूर्वायुर्ज्योतिरङ्गनाः ॥ ४६ ॥

 

 एवं ह्येतानि भूतानि भूतेष्वात्माऽऽत्मना ततः ।

 उभयं मय्यथ परे पश्यताभातमक्षरे ॥ ४७ ॥

 

                श्रीशुक उवाच

 

 अध्यात्मशिक्षया गोप्य एवं कृष्णेन शिक्षिताः ।

 तदनुस्मरणध्वस्त जीवकोशास्तमध्यगन् ॥ ४८ ॥

 

 आहुश्च ते नलिननाभ पदारविन्दं

        योगेश्वरैर्हृदि विचिन्त्यमगाधबोधैः ।

 संसारकूपपतितोत्तरणावलम्बं

     गेहं जुषामपि मनस्युदियात् सदा नः ॥ ४९ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

    दशमस्कन्धे उत्तरार्धे वृष्णिगोपसंगमो नाम

          द्व्यशीतितमोऽध्यायः ॥ ८२ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!