भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 81 ( Chapter 10.81)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 10.81
Bhagwat chapter 10.81



               श्रीशुक उवाच

 

 स इत्थं द्विजमुख्येन सह सङ्कथयन् हरिः ।

 सर्वभूतमनोऽभिज्ञः स्मयमान उवाच तम् ॥ १ ॥

 

 ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान् प्रहसन् प्रियम् ।

 प्रेम्णा निरीक्षणेनैव प्रेक्षन् खलु सतां गतिः ॥ २ ॥

 

               श्रीभगवानुवाच

 

 किमुपायनमानीतं ब्रह्मन्मे भवता गृहात् ।

 अण्वप्युपाहृतं भक्तैः प्रेम्णा भुर्येव मे भवेत् ।

 भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते ॥ ३ ॥

 

 पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।

 तदहं भक्त्युपहृतं अश्नामि प्रयतात्मनः ॥ ४ ॥

 

 इत्युक्तोऽपि द्विजस्तस्मै व्रीडितः पतये श्रियः ।

 पृथुकप्रसृतिं राजन् न प्रायच्छदवाङ्मुखः ॥ ५ ॥

 

 सर्वभूतात्मदृक् साक्षात् तस्यागमनकारणम् ।

 विज्ञायाचिन्तयन्नायं श्रीकामो माभजत्पुरा ॥ ६ ॥

 

 पत्‍न्याः पतिव्रतायास्तु सखा प्रियचिकीर्षया ।

 प्राप्तो मामस्य दास्यामि सम्पदोऽमर्त्यदुर्लभाः ॥ ७ ॥

 

 इत्थं विचिन्त्य वसनात् चीरबद्धान् द्विजन्मनः ।

 स्वयं जहार किमिदं इति पृथुकतण्डुलान् ॥ ८ ॥

 

 नन्वेतदुपनीतं मे परमप्रीणनं सखे ।

 तर्पयन्त्यङ्ग मां विश्वं एते पृथुकतण्डुलाः ॥ ९ ॥

 

 इति मुष्टिं सकृज्जग्ध्वा द्वितीयां जग्धुमाददे ।

 तावच्छ्रीर्जगृहे हस्तं तत्परा परमेष्ठिनः ॥ १० ॥

 

 एतावतालं विश्वात्मन् सर्वसम्पत्समृद्धये ।

 अस्मिन्लोके अथवामुष्मिन् पुंसस्त्वत्तोषकारणम् ॥ ११ ॥

 

 ब्राह्मणस्तां तु रजनीं उषित्वाच्युतमन्दिरे ।

 भुक्त्वा पीत्वा सुखं मेने आत्मानं स्वर्गतं यथा ॥ १२ ॥

 

 श्वोभूते विश्वभावेन स्वसुखेनाभिवन्दितः ।

 जगाम स्वालयं तात पथ्यनुव्रज्य नन्दितः ॥ १३ ॥

 

 स चालब्ध्वा धनं कृष्णान् न तु याचितवान् स्वयम् ।

 स्वगृहान् व्रीडितोऽगच्छन् महद्दर्शननिर्वृतः ॥ १४ ॥

 

 अहो ब्रह्मण्यदेवस्य दृष्टा ब्रह्मण्यता मया ।

 यद् दरिद्रतमो लक्ष्मीं आश्लिष्टो बिभ्रतोरसि ॥ १५ ॥

 

 क्वाहं दरिद्रः पापीयान् क्व कृष्णः श्रीनिकेतनः ।

 ब्रह्मबन्धुरिति स्माहं बाहुभ्यां परिरम्भितः ॥ १६ ॥

 

 निवासितः प्रियाजुष्टे पर्यङ्के भ्रातरो यथा ।

 महिष्या वीजितः श्रान्तो बालव्यजनहस्तया ॥ १७ ॥

 

 शुश्रूषया परमया पादसंवाहनादिभिः ।

 पूजितो देवदेवेन विप्रदेवेन देववत् ॥ १८ ॥

 

 स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् ।

 सर्वासामपि सिद्धीनां मूलं तच्चरणार्चनम् ॥ १९ ॥

 

 अधनोऽयं धनं प्राप्य माद्यात् उच्चैः न मां स्मरेत् ।

 इति कारुणिको नूनं धनं मेऽभूरि नाददात् ॥ २० ॥

 

 इति तच्चिन्तयन् अन्तः प्राप्तो नियगृहान्तिकम् ।

 सूर्यानलेन्दुसङ्काशैः विमानैः सर्वतो वृतम् ॥ २१ ॥

 

 विचित्रोपवनोद्यानैः कूजद्‍द्विजकुलाकुलैः ।

 प्रोत्फुल्लकमुदाम्भोज कह्लारोत्पलवारिभिः ॥ २२ ॥

 

 जुष्टं स्वलङ्कृतैः पुम्भिः स्त्रीभिश्च हरिणाक्षिभिः ।

 किमिदं कस्य वा स्थानं कथं तदिदमित्यभूत् ॥ २३ ॥

 

 एवं मीमांसमानं तं नरा नार्योऽमरप्रभाः ।

 प्रत्यगृह्णन् महाभागं गीतवाद्येन भूयसा ॥ २४ ॥

 

 पतिमागतमाकर्ण्य पत्‍न्युद्धर्षातिसम्भ्रमा ।

 निश्चक्राम गृहात्तूर्णं रूपिणी श्रीरिवालयात् ॥ २५ ॥

 

 पतिव्रता पतिं दृष्ट्वा प्रेमोत्कण्ठाश्रुलोचना ।

 मीलिताक्ष्यनमद् बुद्ध्या मनसा परिषस्वजे ॥ २६ ॥

 

 पत्‍नीं वीक्ष्य विस्फुरन्तीं देवीं वैमानिकीमिव ।

 दासीनां निष्ककण्ठीनां मध्ये भान्तीं स विस्मितः ॥ २७ ॥

 

 प्रीतः स्वयं तया युक्तः प्रविष्टो निजमन्दिरम् ।

 मणिस्तम्भशतोपेतं महेन्द्रभवनं यथा ॥ २८ ॥

 

 पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः ।

 पर्यङ्का हेमदण्डानि चामरव्यजनानि च ॥ २९ ॥

 

 आसनानि च हैमानि मृदूपस्तरणानि च ।

 मुक्तादामविलम्बीनि वितानानि द्युमन्ति च ॥ ३० ॥

 

 स्वच्छस्फटिककुड्येषु महामारकतेषु च ।

 रत्‍नदीपा भ्राजमानान् ललना रत्‍नसंयुताः ॥ ३१ ॥

 

 विलोक्य ब्राह्मणस्तत्र समृद्धीः सर्वसम्पदाम् ।

 तर्कयामास निर्व्यग्रः स्वसमृद्धिमहैतुकीम् ॥ ३२ ॥

 

 नूनं बतैतन्मम दुर्भगस्य

                शश्वद् दरिद्रस्य समृद्धिहेतुः ।

 महाविभूतेरवलोकतोऽन्यो

                    नैवोपपद्येत यदूत्तमस्य ॥ ३३ ॥

 

 नन्वब्रुवाणो दिशते समक्षं

               याचिष्णवे भूर्यपि भूरिभोजः ।

 पर्जन्यवत्तत् स्वयमीक्षमाणो

               दाशार्हकाणामृषभः सखा मे ॥ ३४ ॥

 

 किञ्चित्करोत्युर्वपि यत् स्वदत्तं

             सुहृत्कृतं फल्ग्वपि भूरिकारी ।

 मयोपणीतं पृथुकैकमुष्टिं

            प्रत्यग्रहीत् प्रीतियुतो महात्मा ॥ ३५ ॥

 

 तस्यैव मे सौहृदसख्यमैत्री

          दास्यं पुनर्जन्मनि जन्मनि स्यात् ।

 महानुभावेन गुणालयेन

                 विषज्जतः तत्पुरुषप्रसङ्गः ॥ ३६ ॥

 

 भक्ताय चित्रा भगवान् हि सम्पदो

             राज्यं विभूतीर्न समर्थयत्यजः ।

 अदीर्घबोधाय विचक्षणः स्वयं

        पश्यन् निपातं धनिनां मदोद्‌भवम् ॥ ३७ ॥

 

 इत्थं व्यवसितो बुद्ध्या भक्तोऽतीव जनार्दने ।

 विषयान्जायया त्यक्ष्यन् बुभुजे नातिलम्पटः ॥ ३८ ॥

 

 तस्य  वै   देवदेवस्य   हरेर्यज्ञपतेः  प्रभोः ।

 ब्राह्मणाः प्रभवो दैवं न तेभ्यो विद्यते परम् ॥ ३९ ॥

 

 एवं स विप्रो भगवत्सुहृत्तदा

              दृष्ट्वा स्वभृत्यैरजितं पराजितम् ।

 तद्ध्यानवेगोद्‌ग्रथितात्मबन्धनः

           तद्धाम लेभेऽचिरतः सतां गतिम् ॥ ४० ॥

 

 एतद् ब्रह्मण्यदेवस्य श्रुत्वा ब्रह्मण्यतां नरः ।

 लब्धभावो भगवति कर्मबन्धाद् विमुच्यते ॥ ४१ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

     दशमस्कन्धे उत्तरार्धे पृथुकोपाख्यानं नाम

          एकशीतितमोऽध्यायः ॥ ८१ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!