भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 80 ( Chapter 10.80)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.80
bhagwat chapter 10.80


                 राजोवाच

 

 भगवन् यानि चान्यानि मुकुन्दस्य महात्मनः ।

 वीर्याण्यनन्तवीर्यस्य श्रोतुमिच्छामि हे प्रभो ॥ १ ॥

 

 को नु श्रुत्वासकृद् ब्रह्मन् उत्तमःश्लोकसत्कथाः ।

 विरमेत विशेषज्ञो विषण्णः काममार्गणैः ॥ २ ॥

 

 सा वाग् यया तस्य गुणान् गृणीते

                करौ च तत्कर्मकरौ मनश्च ।

 स्मरेद्‌ वसन्तं स्थिरजङ्‌गमेषु

           श्रृणोति तत्पुण्यकथाः स कर्णः ॥ ३ ॥

 

 शिरस्तु तस्योभयलिङ्‌गमानं

             एत्तदेव यत्पश्यति तद्धि चक्षुः ।

 अङ्‌गानि विष्णोरथ तज्जनानां

            पादोदकं यानि भजन्ति नित्यम् ॥ ४ ॥

 

                सूत उवाच

 

 विष्णुरातेन सम्पृष्टो भगवान् बादरायणिः ।

 वासुदेवे भगवति निमग्नहृदयोऽब्रवीत् ॥ ५ ॥

 

               श्रीशुक उवाच

 

 कृष्णस्यासीत् सखा कश्चिद् ब्राह्मणो ब्रह्मवित्तमः ।

 विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रियः ॥ ६ ॥

 

 यदृच्छयोपपन्नेन    वर्तमानो    गृहाश्रमी ।

 तस्य भार्या कुचैलस्य क्षुत्क्षामा च तथाविधा ॥ ७ ॥

 

 पतिव्रता पतिं प्राह म्लायता वदनेन सा ।

 दरिद्रं सीदमाना वै वेपमानाभिगम्य च ॥ ८ ॥

 

 ननु ब्रह्मन् भगवतः सखा साक्षाच्छ्रियः पतिः ।

 ब्रह्मण्यश्च शरण्यश्च भगवान् सात्वतर्षभः ॥ ९ ॥

 

 तमुपैहि महाभाग साधूनां च परायणम् ।

 दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने ॥ १० ॥

 

 आस्तेऽधुना द्वारवत्यां भोजवृष्ण्यन्धकेश्वरः ।

 स्मरतः पादकमलं आत्मानमपि यच्छति ।

 किं न्वर्थकामान् भजतो नात्यभीष्टान्जगद्‌गुरुः ॥ ११ ॥

 

 स एवं भार्यया विप्रो बहुशः प्रार्थितो मृदु ।

 अयं हि परमो लाभ उत्तमःश्लोकदर्शनम् ॥ १२ ॥

 

 इति सञ्चिन्त्य मनसा गमनाय मतिं दधे ।

 अप्यस्त्युपायनं किञ्चिद् गृहे कल्याणि दीयताम् ॥ १३ ॥

 

 याचित्वा चतुरो मुष्टीन् विप्रान् पृथुकतण्डुलान् ।

 चैलखण्डेन तान् बद्ध्वा भर्त्रे प्रादादुपायनम् ॥ १४ ॥

 

 स तानादाय विप्राग्र्यः प्रययौ द्वारकां किल ।

 कृष्णसन्दर्शनं मह्यं कथं स्यादिति चिन्तयन् ॥ १५ ॥

 

 त्रीणि गुल्मान्यतीयाय तिस्रः कक्षाश्च सद्विजः ।

 विप्रोऽगम्यान्धकवृष्णीनां गृहेष्वच्युतधर्मिणाम् ॥ १६ ॥

 

 गृहं द्‌व्यष्टसहस्राणां महिषीणां हरेर्द्विजः ।

 विवेशैकतमं श्रीमद् ब्रह्मानन्दं गतो यथा ॥ १७ ॥

 

 तं विलोक्याच्युतो दूरात् प्रियापर्यङ्कमास्थितः ।

 सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन्मुदा ॥ १८ ॥

 

 सख्युः प्रियस्य विप्रर्षेः अङ्‌गसङ्‌गातिनिर्वृतः ।

 प्रीतो व्यमुञ्चदब्बिन्दून् नेत्राभ्यां पुष्करेक्षणः ॥ १९ ॥

 

 अथोपवेश्य पर्यङ्के स्वयं सख्युः समर्हणम् ।

 उपहृत्यावनिज्यास्य पादौ पादावनेजनीः ॥ २० ॥

 

 अग्रहीच्छिरसा राजन् भगवान् लोकपावनः ।

 व्यलिम्पद् दिव्यगन्धेन चन्दनागुरुकुङ्कमैः ॥ २१ ॥

 

 धूपैः सुरभिभिर्मित्रं प्रदीपावलिभिर्मुदा ।

 अर्चित्वाऽऽवेद्य ताम्बूलं गां च स्वागतमब्रवीत् ॥ २२ ॥

 

 कुचैलं मलिनं क्षामं द्‌विजं धमनिसंततम् ।

 देवी पर्यचरत् साक्षात् चामरव्यजनेन वै ॥ २३ ॥

 

 अन्तःपुरजनो दृष्ट्वा कृष्णेनामलकीर्तिना ।

 विस्मितोऽभूदतिप्रीत्या अवधूतं सभाजितम् ॥ २४ ॥

 

 किमनेन कृतं पुण्यं अवधूतेन भिक्षुणा ।

 श्रिया हीनेन लोकेऽस्मिन् गर्हितेनाधमेन च ॥ २५ ॥

 

 योऽसौ त्रिलोकगुरुणा श्रीनिवासेन सम्भृतः ।

 पर्यङ्कस्थां श्रियं हित्वा परिष्वक्तोऽग्रजो यथा ॥ २६ ॥

 

 कथयां चक्रतुर्गाथाः पूर्वा गुरुकुले सतोः ।

 आत्मनोर्ललिता राजन् करौ गृह्य परस्परम् ॥ २७ ॥

 

              श्रीभगवानुवाच

 

 अपि ब्रह्मन्गुरुकुलाद्‌ भवता लब्धदक्षिणात् ।

 समावृत्तेन धर्मज्ञ भार्योढा सदृशी न वा ॥ २८ ॥

 

 प्रायो गृहेषु ते चित्तं अकामविहितं तथा ।

 नैवातिप्रीयसे विद्वन् धनेषु विदितं हि मे ॥ २९ ॥

 

 केचित् कुर्वन्ति कर्माणि कामैरहतचेतसः ।

 त्यजन्तः प्रकृतीर्दैवीः यथाहं लोकसङ्‌ग्रहम् ॥ ३० ॥

 

 कच्चिद्‌ गुरुकुले वासं ब्रह्मन् स्मरसि नौ यतः ।

 द्‌विजो विज्ञाय विज्ञेयं तमसः पारमश्नुते ॥ ३१ ॥

 

 स वै सत्कर्मणां साक्षाद् द्विजातेरिह सम्भवः ।

 आद्योऽङ्‌ग यत्राश्रमिणां यथाहं ज्ञानदो गुरुः ॥ ३२ ॥

 

 नन्वर्थकोविदा ब्रह्मन् वर्णाश्रमवतामिह ।

 ये मया गुरुणा वाचा तरन्त्यञ्जो भवार्णवम् ॥ ३३ ॥

 

 नाहमिज्याप्रजातिभ्यां तपसोपशमेन वा ।

 तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा ॥ ३४ ॥

 

 अपि नः स्मर्यते ब्रह्मन् वृत्तं निवसतां गुरौ ।

 गुरुदारैश्चोदितानां इन्धनानयने क्वचित् ॥ ३५ ॥

 

 प्रविष्टानां महारण्यं अपर्तौ सुमहद् द्विज ।

 वातवर्षं अभूत्तीव्रं निष्ठुराः स्तनयित्‍नवः ॥ ३६ ॥

 

 सूर्यश्चास्तं गतस्तावत् तमसा चावृता दिशः ।

 निम्नं कूलं जलमयं न प्राज्ञायत किञ्चन ॥ ३७ ॥

 

 वयं भृशम्तत्र महानिलाम्बुभिः

               निहन्यमाना महुरम्बुसम्प्लवे ।

 दिशोऽविदन्तोऽथ परस्परं वने

               गृहीतहस्ताः परिबभ्रिमातुराः ॥ ३८ ॥

 

 एतद्‌ विदित्वा उदिते रवौ सान्दीपनिर्गुरुः ।

 अन्वेषमाणो नः शिष्यान् आचार्योऽपश्यदातुरान् ॥ ३९ ॥

 

 अहो हे पुत्रका यूयं अस्मदर्थेऽतिदुःखिताः ।

 आत्मा वै प्राणिनां प्रेष्ठः तं अनादृत्य मत्पराः ॥ ४० ॥

 

 एतदेव हि सच्छिष्यैः कर्तव्यं गुरुनिष्कृतम् ।

 यद्‌ वै विशुद्धभावेन सर्वार्थात्मार्पणं गुरौ ॥ ४१ ॥

 

 तुष्टोऽहं भो द्विजश्रेष्ठाः सत्याः सन्तु मनोरथाः ।

 छन्दांस्ययातयामानि भवन्त्विह परत्र च ॥ ४२ ॥

 

 इत्थंविधान्यनेकानि वसतां गुरुवेश्मसु ।

 गुरोरनुग्रहेणैव पुमान् पूर्णः प्रशान्तये ॥ ४३ ॥

 

            श्रीब्राह्मण उवाच

 

 किमस्माभिरनिर्वृत्तं देवदेव जगद्‌गुरो ।

 भवता सत्यकामेन येषां वासो गुरावभूत् ॥ ४४ ॥

 

 यस्य च्छन्दोमयं ब्रह्म देह आवपनं विभो ।

 श्रेयसां तस्य गुरुषु वासोऽत्यन्तविडम्बनम् ॥ ४५ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे उत्तरार्धे श्रीदामचरिते अशीतितमोऽध्यायः ॥ ८० ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!