Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

MOST RESENT$type=carousel

Search This Blog

भागवत द्वादश स्कन्ध अध्याय 8 (Chapter 12.08)

SHARE:

shrimad bhagwat mahapuran, bhagwat shloka, sampooran bhagwat shloka, srimad bhagwat dwadash skandh, srimad bhagwatam canto12, chapter 8,

 

Bhagwat chapter 12.8
Bhagwat chapter 12.8


              शौनक उवाच

 

 सूत जीव चिरं साधो वद नो वदतां वर ।

 तमस्यपारे भ्रमतां नॄणां त्वं पारदर्शनः ॥ १ ॥

 

 आहुश्चिरायुषमृषिं मृकण्डुतनयं जनाः ।

 यः कल्पान्ते उर्वरितो येन ग्रस्तमिदं जगत् ॥ २ ॥

 

 स वा अस्मत् कुलोत्पन्नः कल्पेऽस्मिन् भार्गवर्षभः ।

 नैवाधुनापि भूतानां सम्प्लवः कोऽपि जायते ॥ ३ ॥

 

 एक एवार्णवे भ्राम्यन् ददर्श पुरुषं किल ।

 वटपत्रपुटे तोकं शयानं त्वेकमद्‌भुतम् ॥ ४ ॥

 

 एष नः संशयो भूयान् सूत कौतूहलं यतः ।

 तं नश्छिन्धि महायोगिन् पुराणेष्वपि सम्मतः ॥ ५ ॥

 

               सूत उवाच

 

 प्रश्नस्त्वया महर्षेऽयं कृतो लोकभ्रमापहः ।

 नारायणकथा यत्र गीता कलिमलापहा ॥ ६ ॥

 

 प्राप्तद्विजातिसंस्कारो मार्कण्डेयः पितुः क्रमात् ।

 छन्दांस्यधीत्य धर्मेण तपःस्वाध्यायसंयुतः ॥ ७ ॥

 

 बृहद्व्रतधरः शान्तो जटिलो वल्कलाम्बरः ।

 बिभ्रत्कमण्डलुं दण्डमुपवीतं समेखलम् ॥ ८ ॥

 

 कृष्णाजिनं साक्षसूत्रं कुशांश्च नियमर्द्धये ।

 अग्न्यर्कगुरुविप्रात्मस्वर्चयन् सन्ध्ययोर्हरिम् ॥ ९ ॥

 

 सायं प्रातः स गुरवे भैक्ष्यमाहृत्य वाग्यतः ।

 बुभुजे गुर्वनुज्ञातः सकृन्नो चेदुपोषितः ॥ १० ॥

 

 एवं तपःस्वाध्यायपरो वर्षाणामयुतायुतम् ।

 आराधयन् हृषीकेशं जिग्ये मृत्युं सुदुर्जयम् ॥ ११ ॥

 

 ब्रह्मा भृगुर्भवो दक्षो ब्रह्मपुत्राश्च ये परे ।

 नृदेवपितृभूतानि तेनासन् अतिविस्मिताः ॥ १२ ॥

 

 इत्थं   बृहद्व्रतधरः    तपःस्वाध्यायसंयमैः ।

 दध्यावधोक्षजं योगी ध्वस्तक्लेशान्तरात्मना ॥ १३ ॥

 

 तस्यैवं  युञ्जतश्चित्तं   महायोगेन  योगिनः ।

 व्यतीयाय महान् कालो मन्वन्तरषडात्मकः ॥ १४ ॥

 

 एतत् पुरन्दरो ज्ञात्वा सप्तमेऽस्मिन् किलान्तरे ।

 तपोविशङ्‌कितो ब्रह्मन् आरेभे तद्विघातनम् ॥ १५ ॥

 

 गन्धर्वाप्सरसः कामं वसन्तमलयानिलौ ।

 मुनये प्रेषयामास रजस्तोकमदौ तथा ॥ १६ ॥

 

 ते वै तदाश्रमं जग्मुः हिमाद्रेः पार्श्व उत्तरे ।

 पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो ॥ १७ ॥

 

 तदाश्रमपदं पुण्यं पुण्यद्रुमलताञ्चितम् ।

 पुण्यद्विजकुलाकीर्णं पुण्यामलजलाशयम् ॥ १८ ॥

 

 मत्तभ्रमरसङ्‌गीतं मत्तकोकिलकूजितम् ।

 मत्तबर्हिनटाटोपं मत्तद्विजकुलाकुलम् ॥ १९ ॥

 

 वायुः प्रविष्ट आदाय हिमनिर्झरशीकरान् ।

 सुमनोभिः परिष्वक्तो ववावुत्तम्भयन् स्मरम् ॥ २० ॥

 

 उद्यच्चन्द्रनिशावक्त्रः प्रवालस्तबकालिभिः ।

 गोपद्रुमलताजालैः तत्रासीत् कुसुमाकरः ॥ २१ ॥

 

 अन्वीयमानो गन्धर्वैः गीतवादित्रयूथकैः ।

 अदृश्यतात्तचापेषुः स्वःस्त्रीयूथपतिः स्मरः ॥ २२ ॥

 

 हुत्वाग्निं समुपासीनं ददृशुः शक्रकिङ्‌कराः ।

 मीलिताक्षं दुराधर्षं मूर्तिमन्तमिवानलम् ॥ २३ ॥

 

 ननृतुस्तस्य पुरतः स्त्रियोऽथो गायका जगुः ।

 मृदङ्‌गवीणापणवैः वाद्यं चक्रुर्मनोरमम् ॥ २४ ॥

 

 सन्दधेऽस्त्रं स्वधनुषि कामः पञ्चमुखं तदा ।

 मधुर्मनो रजस्तोक इन्द्रभृत्या व्यकम्पयन् ॥ २५ ॥

 

 क्रीडन्त्याः पुञ्जिकस्थल्याः कन्दुकैः स्तनगौरवात् ।

 भृशमुद्विग्नमध्यायाः केशविस्रंसितस्रजः ॥ २६ ॥

 

 इतस्ततो भ्रमद्दृष्टेः चलन्त्या अनु कन्दुकम् ।

 वायुर्जहार तद्वासः सूक्ष्मं त्रुटितमेखलम् ॥ २७ ॥

 

 विससर्ज तदा बाणं मत्वा तं स्वजितं स्मरः ।

 सर्वं तत्राभवन् मोघमनीशस्य यथोद्यमः ॥ २८ ॥

 

 त इत्थमपकुर्वन्तो मुनेस्तत्तेजसा मुने ।

 दह्यमाना निववृतुः प्रबोध्याहिमिवार्भकाः ॥ २९ ॥

 

 इतीन्द्रानुचरैर्ब्रह्मन् धर्षितोऽपि महामुनिः ।

 यन्नागादहमो भावं न तच्चित्रं महत्सु हि ॥ ३० ॥

 

 दृष्ट्वा निस्तेजसं कामं सगणं भगवान् स्वराट् ।

 श्रुत्वानुभावं ब्रह्मर्षेः विस्मयं समगात् परम् ॥ ३१ ॥

 

 तस्यैवं युञ्जतश्चित्तं तपःस्वाध्यायसंयमैः ।

 अनुग्रहायाविरासीत् नरनारायणो हरिः ॥ ३२ ॥

 

 तौ शुक्लकृष्णौ नवकञ्जलोचनौ

             चतुर्भुजौ रौरववल्कलाम्बरौ ।

 पवित्रपाणी उपवीतकं त्रिवृत्

          कमण्डलुं दण्डमृजुं च वैणवम् ॥ ३३ ॥

 

 पद्माक्षमालामुत जन्तुमार्जनं

         वेदं च साक्षात् तप एव रूपिणौ ।

 तपत् तडिद्वर्णपिशङ्‌गरोचिषा

            प्रांशू दधानौ विबुधर्षभार्चितौ ॥ ३४ ॥

 

 ते वै भगवतो रूपे नरनारायणौ ऋषी ।

 दृष्ट्वोत्थायादरेणोच्चैः ननामाङ्‌गेन दण्डवत् ॥ ३५ ॥

 

 स तत् सन्दर्शनानन्द निर्वृतात्मेन्द्रियाशयः ।

 हृष्टरोमाश्रुपूर्णाक्षो न सेहे तावुदीक्षितुम् ॥ ३६ ॥

 

 उत्थाय प्राञ्जलिः प्रह्व औत्सुक्यादाश्लिषन्निव ।

 नमो नम इतीशानौ बभाषे गद्‌गदाक्षरम् ॥ ३७ ॥

 

 तयोरासनमादाय पादयोरवनिज्य च ।

 अर्हणेनानुलेपेन धूपमाल्यैरपूजयत् ॥ ३८ ॥

 

 सुखमासनमासीनौ प्रसादाभिमुखौ मुनी ।

 पुनरानम्य पादाभ्यां गरिष्ठाविदमब्रवीत् ॥ ३९ ॥

 

            श्रीमार्कण्डेय उवाच

 

 किं वर्णये तव विभो यदुदीरितोऽसुः

     संस्पन्दते तमनु वाङ्‌मन इन्द्रियाणि ।

 स्पन्दन्ति वै तनुभृतामजशर्वयोश्च

     स्वस्याप्यथापि भजतामसि भावबन्धुः ॥ ४० ॥

 

 मूर्ती इमे भगवतो भगवन् त्रिलोक्याः

     क्षेमाय तापविरमाय च मृत्युजित्यै ।

 नाना बिभर्ष्यवितुमन्यतनूर्यथेदं

     सृष्ट्वा पुनर्ग्रससि सर्वमिवोर्णनाभिः ॥ ४१ ॥

 

 तस्यावितुः स्थिरचरेशितुरङ्‌घ्रिमूलं

     यत्स्थं न कर्मगुणकालरुजः स्पृशन्ति ।

 यद्वै स्तुवन्ति निनमन्ति यजन्त्यभीक्ष्णं

     ध्यायन्ति वेदहृदया मुनयस्तदाप्त्यै ॥ ४२ ॥

 

 नान्यं तवाङ्‌घ्र्युपनयादपवर्गमूर्तेः

     क्षेमं जनस्य परितोभिय ईश विद्मः ।

 ब्रह्मा बिभेत्यलमतो द्विपरार्धधिष्ण्यः

     कालस्य ते किमुत तत्कृतभौतिकानाम् ॥ ४३ ॥

 

 तद् वै भजाम्यृतधियस्तव पादमूलं

     हित्वेदमात्मच्छदि चात्मगुरोः परस्य ।

 देहाद्यपार्थमसदन्त्यमभिज्ञमात्रं

     विन्देत ते तर्हि सर्वमनीषितार्थम् ॥ ४४ ॥

 

 सत्त्वं रजस्तम इतीश तवात्मबन्धो

     मायामयाः स्थितिलयोदयहेतवोऽस्य ।

 लीला धृता यदपि सत्त्वमयी प्रशान्त्यै

     नान्ये नृणां व्यसनमोहभियश्च याभ्याम् ॥ ४५ ॥

 

 तस्मात्तवेह भगवन्नथ तावकानां

     शुक्लां तनुं स्वदयितां कुशला भजन्ति ।

 यत्सात्वताः पुरुषरूपमुशन्ति सत्त्वं

     लोको यतोऽभयमुतात्मसुखं न चान्यत् ॥ ४६ ॥

 

 तस्मै नमो भगवते पुरुषाय भूम्ने

              विश्वाय विश्वगुरवे परदैवतायै ।

 नारायणाय ऋषये च नरोत्तमाय

             हंसाय संयतगिरे निगमेश्वराय ॥ ४७ ॥

 

 यं वै न वेद वितथाक्षपथैर्भ्रमद्धीः

     सन्तं स्वखेष्वसुषु हृद्यपि दृक्पथेषु ।

 तन्माययावृतमतिः स उ एव साक्षाद्

     आद्यस्तवाखिलगुरोरुपसाद्य वेदम् ॥ ४८ ॥

 

 यद्दर्शनं निगम आत्मरहःप्रकाशं

     मुह्यन्ति यत्र कवयोऽजपरा यतन्तः ।

 तं सर्ववादविषयप्रतिरूपशीलं

     वन्दे महापुरुषमात्मनिगूढबोधम् ॥ ४९ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां द्वादशस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥


POPULAR POSTS$type=three$author=hide$comment=hide$rm=hide

TOP POSTS (30 DAYS)$type=three$author=hide$comment=hide$rm=hide

Name

about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,CPD,1,darshan,16,Download,4,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,39,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,अध्यात्म,200,अनुसन्धान,22,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,26,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,122,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,खगोल विज्ञान,1,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,51,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,50,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पूजा विधि,1,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,29,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,28,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),9,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,18,भागवत माहात्म्य स्कन्द पुराण(संस्कृत),2,भागवत माहात्म्य स्कन्द पुराण(हिन्दी),2,भागवत माहात्म्य(संस्कृत),2,भागवत माहात्म्य(हिन्दी),9,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,8,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,49,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय सम्राट,1,भारतीय संविधान,1,भारतीय संस्कृति,4,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,मन्दिरों का परिचय,1,महाकुम्भ 2025,3,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,126,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीय दिवस,4,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,151,लघुकथा,38,लेख,182,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,36,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,453,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हमारी प्राचीन धरोहर,1,हमारी विरासत,3,हमारी संस्कृति,98,हँसना मना है,6,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,
ltr
item
भागवत दर्शन: भागवत द्वादश स्कन्ध अध्याय 8 (Chapter 12.08)
भागवत द्वादश स्कन्ध अध्याय 8 (Chapter 12.08)
shrimad bhagwat mahapuran, bhagwat shloka, sampooran bhagwat shloka, srimad bhagwat dwadash skandh, srimad bhagwatam canto12, chapter 8,
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEjvVLaioAgJ8OE_3FJZmdLTKMKtN5oiR8ox6N1tolcvQByoIOO6HZX9U_B6bAsz-SuBQpfbw6HhElg5x6KPV3XAxPF5l1dqp_25gTJjGZzuBocvzpClEiajxUjXPG6vBV7XUE2TzTmWdoJ_8Art4tXb9Qb7j4rvQi6O8oUObP0sz0FxuYrZRO-4IpemRQI/w320-h320/bhagwat%2012.8.png
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEjvVLaioAgJ8OE_3FJZmdLTKMKtN5oiR8ox6N1tolcvQByoIOO6HZX9U_B6bAsz-SuBQpfbw6HhElg5x6KPV3XAxPF5l1dqp_25gTJjGZzuBocvzpClEiajxUjXPG6vBV7XUE2TzTmWdoJ_8Art4tXb9Qb7j4rvQi6O8oUObP0sz0FxuYrZRO-4IpemRQI/s72-w320-c-h320/bhagwat%2012.8.png
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/06/8-chapter-1208.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/06/8-chapter-1208.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content