भागवत द्वादश स्कन्ध अध्याय 8 (Chapter 12.08)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 12.8
Bhagwat chapter 12.8


              शौनक उवाच

 

 सूत जीव चिरं साधो वद नो वदतां वर ।

 तमस्यपारे भ्रमतां नॄणां त्वं पारदर्शनः ॥ १ ॥

 

 आहुश्चिरायुषमृषिं मृकण्डुतनयं जनाः ।

 यः कल्पान्ते उर्वरितो येन ग्रस्तमिदं जगत् ॥ २ ॥

 

 स वा अस्मत् कुलोत्पन्नः कल्पेऽस्मिन् भार्गवर्षभः ।

 नैवाधुनापि भूतानां सम्प्लवः कोऽपि जायते ॥ ३ ॥

 

 एक एवार्णवे भ्राम्यन् ददर्श पुरुषं किल ।

 वटपत्रपुटे तोकं शयानं त्वेकमद्‌भुतम् ॥ ४ ॥

 

 एष नः संशयो भूयान् सूत कौतूहलं यतः ।

 तं नश्छिन्धि महायोगिन् पुराणेष्वपि सम्मतः ॥ ५ ॥

 

               सूत उवाच

 

 प्रश्नस्त्वया महर्षेऽयं कृतो लोकभ्रमापहः ।

 नारायणकथा यत्र गीता कलिमलापहा ॥ ६ ॥

 

 प्राप्तद्विजातिसंस्कारो मार्कण्डेयः पितुः क्रमात् ।

 छन्दांस्यधीत्य धर्मेण तपःस्वाध्यायसंयुतः ॥ ७ ॥

 

 बृहद्व्रतधरः शान्तो जटिलो वल्कलाम्बरः ।

 बिभ्रत्कमण्डलुं दण्डमुपवीतं समेखलम् ॥ ८ ॥

 

 कृष्णाजिनं साक्षसूत्रं कुशांश्च नियमर्द्धये ।

 अग्न्यर्कगुरुविप्रात्मस्वर्चयन् सन्ध्ययोर्हरिम् ॥ ९ ॥

 

 सायं प्रातः स गुरवे भैक्ष्यमाहृत्य वाग्यतः ।

 बुभुजे गुर्वनुज्ञातः सकृन्नो चेदुपोषितः ॥ १० ॥

 

 एवं तपःस्वाध्यायपरो वर्षाणामयुतायुतम् ।

 आराधयन् हृषीकेशं जिग्ये मृत्युं सुदुर्जयम् ॥ ११ ॥

 

 ब्रह्मा भृगुर्भवो दक्षो ब्रह्मपुत्राश्च ये परे ।

 नृदेवपितृभूतानि तेनासन् अतिविस्मिताः ॥ १२ ॥

 

 इत्थं   बृहद्व्रतधरः    तपःस्वाध्यायसंयमैः ।

 दध्यावधोक्षजं योगी ध्वस्तक्लेशान्तरात्मना ॥ १३ ॥

 

 तस्यैवं  युञ्जतश्चित्तं   महायोगेन  योगिनः ।

 व्यतीयाय महान् कालो मन्वन्तरषडात्मकः ॥ १४ ॥

 

 एतत् पुरन्दरो ज्ञात्वा सप्तमेऽस्मिन् किलान्तरे ।

 तपोविशङ्‌कितो ब्रह्मन् आरेभे तद्विघातनम् ॥ १५ ॥

 

 गन्धर्वाप्सरसः कामं वसन्तमलयानिलौ ।

 मुनये प्रेषयामास रजस्तोकमदौ तथा ॥ १६ ॥

 

 ते वै तदाश्रमं जग्मुः हिमाद्रेः पार्श्व उत्तरे ।

 पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो ॥ १७ ॥

 

 तदाश्रमपदं पुण्यं पुण्यद्रुमलताञ्चितम् ।

 पुण्यद्विजकुलाकीर्णं पुण्यामलजलाशयम् ॥ १८ ॥

 

 मत्तभ्रमरसङ्‌गीतं मत्तकोकिलकूजितम् ।

 मत्तबर्हिनटाटोपं मत्तद्विजकुलाकुलम् ॥ १९ ॥

 

 वायुः प्रविष्ट आदाय हिमनिर्झरशीकरान् ।

 सुमनोभिः परिष्वक्तो ववावुत्तम्भयन् स्मरम् ॥ २० ॥

 

 उद्यच्चन्द्रनिशावक्त्रः प्रवालस्तबकालिभिः ।

 गोपद्रुमलताजालैः तत्रासीत् कुसुमाकरः ॥ २१ ॥

 

 अन्वीयमानो गन्धर्वैः गीतवादित्रयूथकैः ।

 अदृश्यतात्तचापेषुः स्वःस्त्रीयूथपतिः स्मरः ॥ २२ ॥

 

 हुत्वाग्निं समुपासीनं ददृशुः शक्रकिङ्‌कराः ।

 मीलिताक्षं दुराधर्षं मूर्तिमन्तमिवानलम् ॥ २३ ॥

 

 ननृतुस्तस्य पुरतः स्त्रियोऽथो गायका जगुः ।

 मृदङ्‌गवीणापणवैः वाद्यं चक्रुर्मनोरमम् ॥ २४ ॥

 

 सन्दधेऽस्त्रं स्वधनुषि कामः पञ्चमुखं तदा ।

 मधुर्मनो रजस्तोक इन्द्रभृत्या व्यकम्पयन् ॥ २५ ॥

 

 क्रीडन्त्याः पुञ्जिकस्थल्याः कन्दुकैः स्तनगौरवात् ।

 भृशमुद्विग्नमध्यायाः केशविस्रंसितस्रजः ॥ २६ ॥

 

 इतस्ततो भ्रमद्दृष्टेः चलन्त्या अनु कन्दुकम् ।

 वायुर्जहार तद्वासः सूक्ष्मं त्रुटितमेखलम् ॥ २७ ॥

 

 विससर्ज तदा बाणं मत्वा तं स्वजितं स्मरः ।

 सर्वं तत्राभवन् मोघमनीशस्य यथोद्यमः ॥ २८ ॥

 

 त इत्थमपकुर्वन्तो मुनेस्तत्तेजसा मुने ।

 दह्यमाना निववृतुः प्रबोध्याहिमिवार्भकाः ॥ २९ ॥

 

 इतीन्द्रानुचरैर्ब्रह्मन् धर्षितोऽपि महामुनिः ।

 यन्नागादहमो भावं न तच्चित्रं महत्सु हि ॥ ३० ॥

 

 दृष्ट्वा निस्तेजसं कामं सगणं भगवान् स्वराट् ।

 श्रुत्वानुभावं ब्रह्मर्षेः विस्मयं समगात् परम् ॥ ३१ ॥

 

 तस्यैवं युञ्जतश्चित्तं तपःस्वाध्यायसंयमैः ।

 अनुग्रहायाविरासीत् नरनारायणो हरिः ॥ ३२ ॥

 

 तौ शुक्लकृष्णौ नवकञ्जलोचनौ

             चतुर्भुजौ रौरववल्कलाम्बरौ ।

 पवित्रपाणी उपवीतकं त्रिवृत्

          कमण्डलुं दण्डमृजुं च वैणवम् ॥ ३३ ॥

 

 पद्माक्षमालामुत जन्तुमार्जनं

         वेदं च साक्षात् तप एव रूपिणौ ।

 तपत् तडिद्वर्णपिशङ्‌गरोचिषा

            प्रांशू दधानौ विबुधर्षभार्चितौ ॥ ३४ ॥

 

 ते वै भगवतो रूपे नरनारायणौ ऋषी ।

 दृष्ट्वोत्थायादरेणोच्चैः ननामाङ्‌गेन दण्डवत् ॥ ३५ ॥

 

 स तत् सन्दर्शनानन्द निर्वृतात्मेन्द्रियाशयः ।

 हृष्टरोमाश्रुपूर्णाक्षो न सेहे तावुदीक्षितुम् ॥ ३६ ॥

 

 उत्थाय प्राञ्जलिः प्रह्व औत्सुक्यादाश्लिषन्निव ।

 नमो नम इतीशानौ बभाषे गद्‌गदाक्षरम् ॥ ३७ ॥

 

 तयोरासनमादाय पादयोरवनिज्य च ।

 अर्हणेनानुलेपेन धूपमाल्यैरपूजयत् ॥ ३८ ॥

 

 सुखमासनमासीनौ प्रसादाभिमुखौ मुनी ।

 पुनरानम्य पादाभ्यां गरिष्ठाविदमब्रवीत् ॥ ३९ ॥

 

            श्रीमार्कण्डेय उवाच

 

 किं वर्णये तव विभो यदुदीरितोऽसुः

     संस्पन्दते तमनु वाङ्‌मन इन्द्रियाणि ।

 स्पन्दन्ति वै तनुभृतामजशर्वयोश्च

     स्वस्याप्यथापि भजतामसि भावबन्धुः ॥ ४० ॥

 

 मूर्ती इमे भगवतो भगवन् त्रिलोक्याः

     क्षेमाय तापविरमाय च मृत्युजित्यै ।

 नाना बिभर्ष्यवितुमन्यतनूर्यथेदं

     सृष्ट्वा पुनर्ग्रससि सर्वमिवोर्णनाभिः ॥ ४१ ॥

 

 तस्यावितुः स्थिरचरेशितुरङ्‌घ्रिमूलं

     यत्स्थं न कर्मगुणकालरुजः स्पृशन्ति ।

 यद्वै स्तुवन्ति निनमन्ति यजन्त्यभीक्ष्णं

     ध्यायन्ति वेदहृदया मुनयस्तदाप्त्यै ॥ ४२ ॥

 

 नान्यं तवाङ्‌घ्र्युपनयादपवर्गमूर्तेः

     क्षेमं जनस्य परितोभिय ईश विद्मः ।

 ब्रह्मा बिभेत्यलमतो द्विपरार्धधिष्ण्यः

     कालस्य ते किमुत तत्कृतभौतिकानाम् ॥ ४३ ॥

 

 तद् वै भजाम्यृतधियस्तव पादमूलं

     हित्वेदमात्मच्छदि चात्मगुरोः परस्य ।

 देहाद्यपार्थमसदन्त्यमभिज्ञमात्रं

     विन्देत ते तर्हि सर्वमनीषितार्थम् ॥ ४४ ॥

 

 सत्त्वं रजस्तम इतीश तवात्मबन्धो

     मायामयाः स्थितिलयोदयहेतवोऽस्य ।

 लीला धृता यदपि सत्त्वमयी प्रशान्त्यै

     नान्ये नृणां व्यसनमोहभियश्च याभ्याम् ॥ ४५ ॥

 

 तस्मात्तवेह भगवन्नथ तावकानां

     शुक्लां तनुं स्वदयितां कुशला भजन्ति ।

 यत्सात्वताः पुरुषरूपमुशन्ति सत्त्वं

     लोको यतोऽभयमुतात्मसुखं न चान्यत् ॥ ४६ ॥

 

 तस्मै नमो भगवते पुरुषाय भूम्ने

              विश्वाय विश्वगुरवे परदैवतायै ।

 नारायणाय ऋषये च नरोत्तमाय

             हंसाय संयतगिरे निगमेश्वराय ॥ ४७ ॥

 

 यं वै न वेद वितथाक्षपथैर्भ्रमद्धीः

     सन्तं स्वखेष्वसुषु हृद्यपि दृक्पथेषु ।

 तन्माययावृतमतिः स उ एव साक्षाद्

     आद्यस्तवाखिलगुरोरुपसाद्य वेदम् ॥ ४८ ॥

 

 यद्दर्शनं निगम आत्मरहःप्रकाशं

     मुह्यन्ति यत्र कवयोऽजपरा यतन्तः ।

 तं सर्ववादविषयप्रतिरूपशीलं

     वन्दे महापुरुषमात्मनिगूढबोधम् ॥ ४९ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां द्वादशस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!