भागवत एकादश स्कन्ध अध्याय 8 (Chapter 11.08)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 11.08
Bhagwat chapter 11.08



             श्रीब्राह्मण उवाच

 

 सुखम् ऐन्द्रियकं राजन् स्वर्गे नरक एव च ।

 देहिनां यद् यथा दुःखं तस्मान् नेच्छेत तद्‍बुधः॥१॥

 

 ग्रासं सुमृष्टं विरसं महान्तं स्तोकमेव वा ।

 यदृच्छयैवापतितं ग्रसेत् आजगरोऽक्रियः ॥ २ ॥

 

 शयीताहानि भूरीणि निराहारोऽनुपक्रमः ।

 यदि नोपनमेद् ग्रासो महाहिरिव दिष्टभुक् ॥ ३ ॥

 

 ओजःसहोबलयुतं बिभ्रद् देहमकर्मकम् ।

 शयानो वीतनिद्रश्च नेहेतेन्द्रियवानपि ॥ ४ ॥

 

 मुनिः प्रसन्नगम्भीरो दुर्विगाह्यो दुरत्ययः ।

 अनन्तपारो ह्यक्षोभ्यः स्तिमितोद इवार्णवः ॥ ५ ॥

 

 समृद्धकामो हीनो वा नारायणपरो मुनिः ।

 नोत्सर्पेत न शुष्येत सरिद्‌भिरिव सागरः ॥ ६ ॥

 

 दृष्ट्वा स्त्रियं देवमायां तद्‌भावैरजितेन्द्रियः ।

 प्रलोभितः पतत्यन्धे तमस्यग्नौ पतङ्गवत् ॥ ७ ॥

 

 योषिद्धिरण्याभरणाम्बरादि

              द्रव्येषु मायारचितेषु मूढः ।

 प्रलोभितात्मा ह्युपभोगबुद्ध्या

             पतङ्गवत् नश्यति नष्टदृष्टिः ॥ ८ ॥

 

 स्तोकं स्तोकं ग्रसेद् ग्रासं देहो वर्तेत यावता ।

 गृहान् अहिंसन् आतिष्ठेद् वृत्तिं माधुकरीं मुनिः ॥ ९ ॥

 

 अणुभ्यश्च महद्‍भ्यश्च शास्त्रेभ्यः कुशलो नरः ।

 सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्पदः ॥ १० ॥

 

 सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् ।

 पाणिपात्रोदरामत्रो मक्षिकेव न सङ्ग्रही ॥ ११ ॥

 

 सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः ।

 मक्षिका इव सङ्गृह्णन् सह तेन विनश्यति ॥ १२ ॥

 

 पदापि युवतीं भिक्षुः न स्पृशेद् दारवीमपि ।

 स्पृशन् करीव बध्येत करिण्या अङ्गसङ्गतः ॥ १३ ॥

 

 नाधिगच्छेत् स्त्रियं प्राज्ञः कर्हिचित् मृत्युमात्मनः ।

 बलाधिकैः स हन्येत गजैरन्यैर्गजो यथा ॥ १४ ॥

 

 न देयं नोपभोग्यं च लुब्धैर्यद् दुःखसञ्चितम् ।

 भुङ्क्ते तदपि तच्चान्यो मधुहेवार्थविन्मधु ॥ १५ ॥

 

 सुदुःखोपार्जितैः वित्तैः आशासानां गृहाशिषः ।

 मधुहेवाग्रतो भुङ्क्ते यतिर्वै गृहमेधिनाम् ॥ १६ ॥

 

 ग्राम्यगीतं न श्रृणुयाद् यतिर्वनचरः क्वचित् ।

 शिक्षेत हरिणाद् बद्धान् मृगयोर्गीतमोहितात् ॥ १७ ॥

 

 नृत्यवादित्रगीतानि जुषन् ग्राम्याणि योषिताम् ।

 आसां क्रीडनको वश्य ऋष्यश्रृङ्गो मृगीसुतः ॥ १८ ॥

 

 जिह्वयातिप्रमाथिन्या जनो रसविमोहितः ।

 मृत्युम् ऋच्छत्यसद्‍बुधिः मीनस्तु बडिशैर्यथा ॥ १९ ॥

 

 इन्द्रियाणि जयन्त्याशु निराहारा मनीषिणः ।

 वर्जयित्वा तु रसनं तन्निरन्नस्य वर्धते ॥ २० ॥

 

 तावत् जितेन्द्रियो न स्याद् विजितान्येन्द्रियः पुमान् ।

 न जयेद् रसनं यावत् जितं सर्वं जिते रसे ॥ २१ ॥

 

 पिङ्गला नाम वेश्याऽऽसीद् विदेहनगरे पुरा ।

 तस्या मे शिक्षितं किञ्चित् निबोध नृपनन्दन ॥ २२ ॥

 

 सा स्वैरिण्येकदा कान्तं सङ्केत उपनेष्यती ।

 अभूत्काले बहिर्द्वारि बिभ्रती रूपमुत्तमम् ॥ २३ ॥

 

 मार्ग आगच्छतो वीक्ष्य पुरुषान् पुरुषर्षभ ।

 तान् शुल्कदान् वित्तवतः कान्तान् मेनेऽर्थकामुका ॥ २४ ॥

 

 आगतेष्वपयातेषु सा सङ्केतोपजीविनी ।

 अप्यन्यो वित्तवान् कोऽपि मामुपैष्यति भूरिदः ॥ २५ ॥

 

 एवं दुराशया ध्वस्तनिद्रा द्वार्यवलम्बती ।

 निर्गच्छन्ती प्रविशती निशीथं समपद्यत ॥ २६ ॥

 

 तस्या वित्ताशया शुष्यद्वक्त्राया दीनचेतसः ।

 निर्वेदः परमो जज्ञे चिन्ताहेतुः सुखावहः ॥ २७ ॥

 

 तस्या निर्विण्णचित्ताया गीतं श्रृणु यथा मम ।

 निर्वेद आशापाशानां पुरुषस्य यथा ह्यसिः ॥ २८ ॥

 

 न ह्यङ्गाज्जातनिर्वेदो देहबन्धं जिहासति ।

 यथा विज्ञानरहितो मनुजो ममतां नृप ॥ २९ ॥

 

               पिङ्गलोवाच

 

 अहो मे मोहविततिं पश्यताविजितात्मनः ।

 या कान्ताद् असतः कामं कामये येन बालिशा ॥ ३०॥

 

सन्तं समीपे रमणं रतिप्रदं

               वित्तप्रदं नित्यमिमं विहाय ।

 अकामदं दुःखभयाधिशोक-

               मोहप्रदं तुच्छमहं भजेऽज्ञा ॥ ३१ ॥

 

 अहो मयाऽऽत्मा परितापितो वृथा

             साङ्केत्यवृत्त्यातिविगर्ह्यवार्तया ।

 स्त्रैणान्नराद् यार्थतृषोऽनुशोच्यात्

            क्रीतेन वित्तं रतिमात्मनेच्छती ॥ ३२ ॥

 

 यदस्थिभिर्निर्मित-वंशवंश्य-

           स्थूणं त्वचा रोमनखैः पिनद्धम् ।

 क्षरन्नवद्वारमगारमेतद् ।

              विण्मूत्रपूर्णं मदुपैति कान्या ॥ ३३ ॥

 

 विदेहानां पुरे ह्यस्मिन् अहमेकैव मूढधीः ।

 यान्यमिच्छन्त्यसत्यस्माद् आत्मदात् काममच्युतात् ॥ ३४ ॥

 

 सुहृत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् ।

 तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ ३५ ॥

 

 कियत् प्रियं ते व्यभजन् कामा ये कामदा नराः ।

 आद्यन्तवन्तो भार्याया देवा वा कालविद्रुताः ॥ ३६ ॥

 

 नूनं मे भगवान् प्रीतो विष्णुः केनापि कर्मणा ।

 निर्वेदोऽयं दुराशाया यन्मे जातः सुखावहः ॥ ३७ ॥

 

 मैवं स्युः मन्दभाग्यायाः क्लेशा निर्वेदहेतवः ।

 येनानुबन्धं निर्हृत्य पुरुषः शममृच्छति ॥ ३८ ॥

 

 तेनोपकृतमादाय शिरसा ग्राम्यसङ्गताः ।

 त्यक्त्वा दुराशाः शरणं व्रजामि तमधीश्वरम् ॥ ३९ ॥

 

 सन्तुष्टा श्रद्दधत्येतद् यथालाभेन जीवती ।

 विहरामिमुनैवाहमात्मना रमणेन वै ॥ ४० ॥

 

 संसारकूपे   पतितं      विषयैर्मुषितेक्षणम् ।

 ग्रस्तं कालाहिनात्मानं कोऽन्यस्त्रातुमधीश्वरः ॥ ४१ ॥

 

 आत्मैव ह्यात्मनो गोप्ता निर्विद्येत यदाखिलात् ।

 अप्रमत्त इदं पश्येद् ग्रस्तं कालाहिना जगत् ॥ ४२ ॥

 

            श्रीब्राह्मण उवाच

 

 एवं व्यवसितमतिः दुराशां कान्ततर्षजाम् ।

 छित्त्वोपशममास्थाय शय्यामुपविवेश सा ॥ ४३ ॥

 

 आशा हि परमं दुःखं नैराश्यं परमं सुखम् ।

 यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥ ४४ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!