भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 77 ( Chapter 10.77)

SOORAJ KRISHNA SHASTRI
By -

Bhagwat chapter 10.77
Bhagwat chapter 10.77



              श्रीशुक उवाच

 

 स तूपस्पृश्य सलिलं दंशितो धृतकार्मुकः ।

 नय मां द्युमतः पार्श्वं वीरस्येत्याह सारथिम् ॥ १ ॥

 

 विधमन्तं स्वसैन्यानि द्युमन्तं रुक्मिणीसुतः ।

 प्रतिहत्य प्रत्यविध्यन् नाराचैरष्टभिः स्मयन् ॥ २ ॥

 

 चतुर्भिश्चतुरो वाहान् सूतमेकेन चाहनत् ।

 द्वावाभ्यं धनुश्च केतुं च शरेणान्येन वै शिरः ॥ ३ ॥

 

 गदसात्यकिसाम्बाद्या जघ्नुः सौभपतेर्बलम् ।

 पेतुः समुद्रे सौभेयाः सर्वे संछिन्नकन्धराः ॥ ४ ॥

 

 एवं यदूनां शाल्वानां निघ्नतामितरेतरम् ।

 युद्धं त्रिणवरात्रं तद् अभूत् तुमुलमुल्बणम् ॥ ५ ॥

 

 इन्द्रप्रस्थं गतः कृष्ण आहूतो धर्मसूनुना ।

 राजसूयेऽथ निवृत्ते शिशुपाले च संस्थिते ॥ ६ ॥

 

 कुरुवृद्धाननुज्ञाप्य मुनींश्च ससुतां पृथाम् ।

 निमित्तान्यतिघोराणि पश्यन् द्वावारवतीं ययौ ॥ ७ ॥

 

 आह चाहमिहायात आर्यमिश्राभिसङ्‌गतः ।

 राजन्याश्चैद्यपक्षीया नूनं हन्युः पुरीं मम ॥ ८ ॥

 

 वीक्ष्य तत्कदनं स्वानां निरूप्य पुररक्षणम् ।

 सौभं च शाल्वराजं च दारुकं प्राह केशवः ॥ ९ ॥

 

 रथं प्रापय मे सूत शाल्वस्यान्तिकमाशु वै ।

 सम्भ्रमस्ते न कर्तव्यो मायावी सौभराडयम् ॥ १० ॥

 

 इत्युक्तश्चोदयामास रथमास्थाय दारुकः ।

 विशन्तं ददृशुः सर्वे स्वे परे चारुणानुजम् ॥ ११ ॥

 

 शाल्वश्च कृष्णमालोक्य हतप्रायबलेश्वरः ।

 प्राहरत् कृष्णसूताय शक्तिं भीमरवां मृधे ॥ १२ ॥

 

 तामापतन्तीं नभसि महोल्कामिव रंहसा ।

 भासयन्तीं दिशः शौरिः सायकैः शतधाच्छिनत् ॥ १३ ॥

 

 तं च षोडशभिर्विद्ध्वा बाणैः सौभं च खे भ्रमत् ।

 अविध्यच्छरसन्दोहैः खं सूर्य इव रश्मिभिः ॥ १४ ॥

 

 शाल्वः शौरेस्तु दोः सव्यं शार्ङ्‌गं शार्ङ्‌गधन्वनः ।

 बिभेद न्यपतद् हस्तात् शार्ङ्‌गमासीत् तदद्‌भुतम् ॥ १५ ॥

 

 हाहाकारो महानासीद्‌ भूतानां तत्र पश्यताम् ।

 निनद्य सौभराडुच्चैः इदमाह जनार्दनम् ॥ १६ ॥

 

 यत्त्वया मूढ नः सख्युः भ्रातुर्भार्या हृतेक्षताम् ।

 प्रमत्तः स सभामध्ये त्वया व्यापादितः सखा ॥ १७ ॥

 

 तं त्वाद्य निशितैर्बाणैः अपराजितमानिनम् ।

 नयाम्यपुनरावृत्तिं यदि तिष्ठेर्ममाग्रतः ॥ १८ ॥

 

               श्रीभगवानुवाच

 

 वृथा त्वं कत्थसे मन्द न पश्यस्यन्तिकेऽन्तकम् ।

 पौरुषं दर्शयन्ति स्म शूरा न बहुभाषिणः ॥ १९ ॥

 

 इत्युक्त्वा भगवान् शाल्वं गदया भीमवेगया ।

 तताड जत्रौ संरब्धः स चकम्पे वमन्नसृक् ॥ २० ॥

 

 गदायां सन्निवृत्तायां शाल्वस्त्वन्तरधीयत ।

 ततो मुहूर्त आगत्य पुरुषः शिरसाच्युतम् ।

 देवक्या प्रहितोऽस्मीति नत्वा प्राह वचो रुदन् ॥ २१ ॥

 

 कृष्ण कृष्ण महाबाहो पिता ते पितृवत्सल ।

 बद्ध्वापनीतः शाल्वेन सौनिकेन यथा पशुः ॥ २२ ॥

 

 निशम्य विप्रियं कृष्णो मानुषीं प्रकृतिं गतः ।

 विमनस्को घृणी स्नेहाद् बभाषे प्राकृतो यथा ॥ २३ ॥

 

 कथं राममसम्भ्रान्तं जित्वाजेयं सुरासुरैः ।

 शाल्वेनाल्पीयसा नीतः पिता मे बलवान् विधिः ॥ २४ ॥

 

 इति ब्रुवाणे गोविन्दे सौभराट् प्रत्युपस्थितः ।

 वसुदेवमिवानीय कृष्णं चेदमुवाच सः ॥ २५ ॥

 

 एष ते जनिता तातो यदर्थमिह जीवसि ।

 वधिष्ये वीक्षतस्तेऽमुं ईशश्चेत् पाहि बालिश ॥ २६ ॥

 

 एवं निर्भर्त्स्य मायावी खड्गेनानकदुन्दुभेः ।

 उत्कृत्य शिर आदाय खस्थं सौभं समाविशत् ॥ २७ ॥

 

 ततो मुहूर्तं प्रकृतावुपप्लुतः

            स्वबोध आस्ते स्वजनानुषङ्‌गतः ।

 महानुभावस्तदबुध्यदासुरीं

           मायां स शाल्वप्रसृतां मयोदिताम् ॥ २८ ॥

 

 न तत्र दूतं न पितुः कलेवरं

               प्रबुद्ध आजौ समपश्यदच्युतः ।

 स्वाप्नं यथा चाम्बरचारिणं रिपुं

             सौभस्थमालोक्य निहन्तुमुद्यतः ॥ २९ ॥

 

 एवं वदन्ति राजर्षे ऋषयः के च नान्विताः ।

 यत् स्ववाचो विरुध्येत नूनं ते न स्मरन्त्युत ॥ ३० ॥

 

 क्व शोकमोहौ स्नेहो वा भयं वा येऽज्ञसम्भवाः ।

 क्व चाखण्डितविज्ञान ज्ञानैश्वर्यस्त्वखण्डितः ॥ ३१ ॥

 

 यत्पादसेवोर्जितयाऽऽत्मविद्यया

              हिन्वन्त्यनाद्यात्मविपर्ययग्रहम् ।

 लभन्त आत्मीयमनन्तमैश्वरं

              कुतो नु मोहः परमस्य सद्गतेः ॥ ३२ ॥

 

 तं शस्त्रपूगैः प्रहरन्तमोजसा

              शाल्वं शरैः शौरिरमोघविक्रमः ।

 विद्ध्वाच्छिनद्‌ वर्म धनुः शिरोमणिं

               सौभं च शत्रोर्गदया रुरोज ह ॥ ३३ ॥

 

 तत्कृष्णहस्तेरितया विचूर्णितं

               पपात तोये गदया सहस्रधा ।

 विसृज्य तद्‌ भूतलमास्थितो गदां

       उद्यम्य शाल्वोऽच्युतमभ्यगाद् द्रुतम् ॥ ३४ ॥

 

 आधावतः सगदं तस्य बाहुं

        भल्लेन छित्त्वाथ रथाङ्‌गमद्‌भुतम् ।

 वधाय शाल्वस्य लयार्कसन्निभं

          बिभ्रद् बभौ सार्क इवोदयाचलः ॥ ३५ ॥

 

 जहार तेनैव शिरः सकुण्डलं

              किरीटयुक्तं पुरुमायिनो हरिः ।

 वज्रेण वृत्रस्य यथा पुरन्दरो

            बभूव हाहेति वचस्तदा नृणाम् ॥ ३६ ॥

 

 तस्मिन्निपतिते पापे सौभे च गदया हते ।

 नेदुर्दुन्दुभयो राजन् दिवि देवगणेरिताः ।

 सखीनां अपचितिं कुर्वन् दन्तवक्रो रुषाभ्यगात् ॥ ३७ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

     दशमस्कन्धे उत्तरार्धे सौभवधो नाम

      सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥

 

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!