भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 76 ( Chapter 10.76)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 10.76
Bhagwat chapter 10.76



               श्रीशुक उवाच

 

 अथान्यदपि कृष्णस्य श्रृणु कर्माद्‌भुतं नृप ।

 क्रीडानरशरीरस्य यथा सौभपतिर्हतः ॥ १ ॥

 

 शिशुपालसखः शाल्वो रुक्मिण्युद्‌वाह आगतः ।

 यदुभिर्निर्जितः सङ्ख्ये जरासन्धादयस्तथा ॥ २ ॥

 

 शाल्वः प्रतिज्ञामकरोत् श्रृण्वतां सर्वभूभुजाम् ।

 अयादवां क्ष्मां करिष्ये पौरुषं मम पश्यत ॥ ३ ॥

 

 इति मूढः प्रतिज्ञाय देवं पशुपतिं प्रभुम् ।

 आराधयामास नृपः पांसुमुष्टिं सकृद् ग्रसन् ॥ ४ ॥

 

 संवत्सरान्ते भगवान् आशुतोष उमापतिः ।

 वरेण च्छन्दयामास शाल्वं शरणमागतम् ॥ ५ ॥

 

 देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ।

 अभेद्यं कामगं वव्रे स यानं वृष्णिभीषणम् ॥ ६ ॥

 

 तथेति गिरिशादिष्टो मयः परपुरंजयः ।

 पुरं निर्माय शाल्वाय प्रादात् सौभमयस्मयम् ॥ ७ ॥

 

 स लब्ध्वा कामगं यानं तमोधाम दुरासदम् ।

 ययस्द्‌वारवतीं शाल्वो वैरं वृष्णिकृतं स्मरन् ॥ ८ ॥

 

 निरुध्य सेनया शाल्वो महत्या भरतर्षभ ।

 पुरीं बभञ्जोपवनान् उद्यानानि च सर्वशः ॥ ९ ॥

 

 सगोपुराणि द्वाराणि प्रासादाट्टालतोलिकाः ।

 विहारान् स विमानाग्र्यान् निपेतुः शस्त्रवृष्टयः ॥ १० ॥

 

 शिला द्रुमाश्चाशनयः सर्पा आसारशर्कराः ।

 प्रचण्डश्चक्रवातोऽभूत् रजसाच्छादिता दिशः ॥ ११ ॥

 

 इत्यर्द्यमाना सौभेन कृष्णस्य नगरी भृशम् ।

 नाभ्यपद्यत शं राजन् त्रिपुरेण यथा मही ॥ १२ ॥

 

 प्रद्युम्नो भगवान् वीक्ष्य बाध्यमाना निजाः प्रजाः ।

 म भैष्टेत्यभ्यधाद्‌ वीरो रथारूढो महायशाः ॥ १३ ॥

 

 सात्यकिश्चारुदेष्णश्च साम्बोऽक्रूरः सहानुजः ।

 हार्दिक्यो भानुविन्दश्च गदश्च शुकसारणौ ॥ १४ ॥

 

 अपरे च महेष्वासा रथयूथपयूथपाः ।

 निर्ययुर्दंशिता गुप्ता रथेभाश्वपदातिभिः ॥ १५ ॥

 

 ततः प्रववृते युद्धं शाल्वानां यदुभिः सह ।

 यथासुराणां विबुधैः तुमुलं लोमहर्षणम् ॥ १६ ॥

 

 ताश्च सौभपतेर्माया दिव्यास्त्रै रुक्मिणीसुतः ।

 क्षणेन नाशयामास नैशं तम इवोष्णगुः ॥ १७ ॥

 

 विव्याध पञ्चविंशत्या स्वर्णपुङ्खैरयोमुखैः ।

 शाल्वस्य ध्वजिनीपालं शरैः सन्नतपर्वभिः ॥ १८ ॥

 

 शतेनाताडयच्छाल्वं एकैकेनास्य सैनिकान् ।

 दशभिर्दशभिर्नेतॄन् वाहनानि त्रिभिस्त्रिभिः ॥ १९ ॥

 

 तदद्‌भुतं महत् कर्म प्रद्युम्नस्य महात्मनः ।

 दृष्ट्वा तं पूजयामासुः सर्वे स्वपरसैनिकाः ॥ २० ॥

 

 बहुरूपैकरूपं तद् दृश्यते न च दृश्यते ।

 मायामयं मयकृतं दुर्विभाव्यं परैरभूत् ॥ २१ ॥

 क्वचिद्‌भूमौ क्वचिद्‌ व्योम्नि गिरिमूर्ध्नि जले क्वचित् ।

 अलातचक्रवद्‌ भ्राम्यत् सौभं तद् दुरवस्थितम् ॥ २२ ॥

 

 यत्र   यत्रोपलक्ष्येत   ससौभः   सहसैनिकः ।

 शाल्वः ततस्ततोऽमुञ्चन् शरान् सात्वतयूथपाः ॥ २३ ॥

 

 शरैरग्न्यर्कसंस्पर्शैः आशीविषदुरासदैः ।

 पीड्यमानपुरानीकः शाल्वोऽमुह्यत् परेरितैः ॥ २४ ॥

 

 शाल्वानीकपशस्त्रौघैः वृष्णिवीरा भृशार्दिताः ।

 न तत्यजू रणं स्वं स्वं लोकद्वयजिगीषवः ॥ २५ ॥

 

 शाल्वामात्यो द्युमान् नाम प्रद्युम्नं प्राक् प्रपीडितः ।

 आसाद्य गदया मौर्व्या व्याहत्य व्यनदद् बली ॥ २६ ॥

 

 प्रद्युम्नं गदया शीर्ण वक्षःस्थलमरिंदमम् ।

 अपोवाह रणात् सूतो धर्मविद् दारुकात्मजः ॥ २७ ॥

 

 लब्धसंज्ञो मुहूर्तेन कार्ष्णिः सारथिमब्रवीत् ।

 अहो असाध्विदं सूत यद् रणान्मेऽपसर्पणम् ॥ २८ ॥

 

 न यदूनां कुले जातः श्रूयते रणविच्युतः ।

 विना मत्क्लीबचित्तेन सूतेन प्राप्तकिल्बिषात् ॥ २९ ॥

 

 किं नु वक्ष्येऽभिसङ्‌गम्य पितरौ रामकेशवौ ।

 युद्धात् सम्यगपक्रान्तः पृष्टस्तत्रात्मनः क्षमम् ॥ ३० ॥

 

 व्यक्तं मे कथयिष्यन्ति हसन्त्यो भ्रातृजामयः ।

 क्लैब्यं कथं कथं वीर तवान्यैः कथ्यतां मृधे ॥ ३१ ॥

 

                सारथिरुवाच

 

 धर्मं विजानताऽऽयुष्मन् कृतमेतन्मया विभो ।

 सूतः कृच्छ्रगतं रक्षेद् रथिनं सारथिं रथी ॥ ३२ ॥

 

 एतद्‌ विदित्वा तु भवान् मयापोवाहितो रणात् ।

 उपसृष्टः परेणेति मूर्च्छितो गदया हतः ॥ ३३ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

          दशमस्कन्धे  उत्तरार्धे  शाल्वयुद्धे

           षट्सप्ततितमोऽध्यायः ॥ ७६ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!