भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 75 ( Chapter 10.75)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 10.75
Bhagwat chapter 10.75



               राजोवाच

 

 अजातशत्रोस्तं दृष्ट्वा राजसूयमहोदयम् ।

 सर्वे मुमुदिरे ब्रह्मन् नृदेवा ये समागताः ॥ १ ॥

 

 दुर्योधनं वर्जयित्वा राजानः सर्षयः सुराः ।

 इति श्रुतं नो भगवन् तत्र कारणमुच्यताम् ॥ २ ॥

 

           श्रीबादरायणिरुवाच

 

 पितामहस्य ते यज्ञे राजसूये महात्मनः ।

 बान्धवाः परिचर्यायां तस्यासन् प्रेमबंधनाः ॥ ३ ॥

 

 भीमो महानसाध्यक्षो धनाध्यक्षः सुयोधनः ।

 सहदेवस्तु पूजायां नकुलो द्रव्यसाधने ॥ ४ ॥

 

 गुरुशुश्रूषणे जिष्णुः कृष्णः पादावनेजने ।

 परिवेषणे द्रुपदजा कर्णो दाने महामनाः ॥ ५ ॥

 

 युयुधानो विकर्णश्च हार्दिक्यो विदुरादयः ।

 बाह्लीकपुत्रा भूर्याद्या ये च सन्तर्दनादयः ॥ ६ ॥

 

 निरूपिता महायज्ञे नानाकर्मसु ते तदा ।

 प्रवर्तन्ते स्म राजेन्द्र राज्ञः प्रियचिकीर्षवः ॥ ७ ॥

 

 ऋत्विक् सदस्यबहुवित्सु सुहृत्तमेषु

       स्विष्टेषु सूनृतसमर्हणदक्षिणाभिः ।

 चैद्ये च सात्वतपतेश्चरणं प्रविष्टे

       चक्रुस्ततस्त्ववभृथ स्नपनं द्युनद्याम् ॥ ८ ॥

 

 मृदङ्‌गशङ्खपणव धुन्धुर्यानकगोमुखाः ।

 वादित्राणि विचित्राणि नेदुरावभृथोत्सवे ॥ ९ ॥

 

 नर्तक्यो ननृतुर्हृष्टा गायका यूथशो जगुः ।

 वीणावेणुतलोन्नादः तेषां स दिवमस्पृशत् ॥ १० ॥

 

 चित्रध्वजपताकाग्रैः इभेन्द्रस्यन्दनार्वभिः ।

 स्वलङ्कृतैर्भटैर्भूपा निर्ययू रुक्ममालिनः ॥ ११ ॥

 

 यदुसृञ्जयकाम्बोज कुरुकेकयकोशलाः ।

 कम्पयन्तो भुवं सैन्यैः यजनपुरःसराः ॥ १२ ॥

 

 सदस्यर्त्विग्द्‌विजश्रेष्ठा ब्रह्मघोषेण भूयसा ।

 देवर्षिपितृगन्धर्वाः तुष्टुवुः पुष्पवर्षिणः ॥ १३ ॥

 

 स्वलंकृता नरा नार्यो गन्धस्रग् भूषणाम्बरैः ।

 विलिंपन्त्यो अभिसिंच विजह्रुर्विविधै रसैः ॥ १४ ॥

 

 तैलगोरसगन्धोद हरिद्रासान्द्रकुंकुमैः ।

 पुम्भिर्लिप्ताः प्रलिंपन्त्यो विजह्रुर्वारयोषितः ॥ १५ ॥

 

 गुप्ता नृभिर्निरगमन्नुपलब्धुमेतद्

     देव्यो यथा दिवि विमानवरैर्नृदेव्यः ।

 ता मातुलेयसखिभिः परिषिच्यमानाः

     सव्रीडहासविकसद् वदना विरेजुः ॥ १६ ॥

 

 ता देवरानुत सखीन् सिन्सिषिचुर्दृतीभिः

     क्लिन्नाम्बरा विवृतगात्रकुचोरुमध्याः ।

 औत्सुक्यमुक्त कवरा च्च्यवमानमाल्याः

     क्षोभं दधुर्मलधियां रुचिरैर्विहारैः ॥ १७ ॥

 

 स सम्राड् रथमारुढः सदश्वं रुक्ममालिनम् ।

 व्यरोचत स्वपत्‍नीभिः क्रियाभिः क्रतुराडिव ॥ १८ ॥

 

 पत्‍नीसंयाजावभृथ्यैः चरित्वा ते तमृत्विजः ।

 आचान्तं स्नापयां चक्रुः गंगायां सह कृष्णया ॥ १९ ॥

 

 देवदुन्दुभयो नेदुः नरदुंदुभिभिः समम् ।

 मुमुचुः पुष्पवर्षाणि देवर्षिपितृमानवाः ॥ २० ॥

 

 सस्नुस्तत्र ततः सर्वे वर्णाश्रमयुता नराः ।

 महापातक्यपि यतः सद्यो मुच्येत किल्बिषात् ॥ २१ ॥

 

 अथ राजाहते क्षौमे परिधाय स्वलङ्कृतः ।

 ऋत्विक् सदस्य विप्रादीन् आनर्चाभरणाम्बरैः ॥ २२ ॥

 

 बन्धूञ्ज्ञातीन् नृपान् मित्र सुहृदोऽन्यांश्च सर्वशः ।

 अभीक्ष्णं पूजयामास नारायणपरो नृपः ॥ २३ ॥

 

 सर्वे जनाः सुररुचो मणिकुण्डलस्रग्

     उष्णीषकञ्चुक दुकूलमहार्घ्यहाराः ।

 नार्यश्च कुण्डलयुगालकवृन्दजुष्ट

     वक्त्रश्रियः कनकमेखलया विरेजुः ॥ २४ ॥

 

 अथ ऋत्विजो महाशीलाः सदस्या ब्रह्मवादिनः ।

 ब्रह्मक्षत्रियविट्शुद्रा राजानो ये समागताः ॥ २५ ॥

 

 देवर्षिपितृभूतानि लोकपालाः सहानुगाः ।

 पूजितास्तं अनुज्ञाप्य स्वधामानि ययुर्नृप ॥ २६ ॥

 

 हरिदासस्य राजर्षे राजसूयमहोदयम् ।

 नैवातृप्यन् प्रशंसन्तः पिबन् मर्त्योऽमृतं यथा ॥ २७ ॥

 

 ततो युधिष्ठिरो राजा सुहृत् संबंन्धि बान्धवान् ।

 प्रेम्णा निवारयामास कृष्णं च त्यागकातरः ॥ २८ ॥

 

 भगवानपि तत्राङ्‌ग न्यवात्सीत् तत्प्रियंकरः ।

 प्रस्थाप्य यदुवीरांश्च साम्बादींश्च कुशस्थलीम् ॥ २९ ॥

 

 इत्थं राजा धर्मसुतो मनोरथमहार्णवम् ।

 सुदुस्तरं समुत्तीर्य कृष्णेनासीद् गतज्वरः ॥ ३० ॥

 

 एकदान्तःपुरे तस्य वीक्ष्य दुर्योधनः श्रियम् ।

 अतप्यद् राजसूयस्य महित्वं चाच्युतात्मनः ॥ ३१ ॥

 

 यस्मिन् नरेन्द्रदितिजेन्द्र सुरेन्द्रलक्ष्मीः

     नाना विभान्ति किल विश्वसृजोपकॢप्ताः ।

 ताभिः पतीन्द्रुपदराजसुतोपतस्थे

     यस्यां विषक्तहृदयः कुरुराडतप्यत् ॥ ३२ ॥

 

 यस्मिन् तदा मधुपतेर्महिषीसहस्रं

     श्रोणीभरेण शनकैः क्वणदङ्‌घ्रिशोभम् ।

 मध्ये सुचारु कुचकुङ्कुमशोणहारं

     श्रीमन्मुखं प्रचलकुण्डलकुन्तलाढ्यम् ॥ ३३ ॥

 

 सभायां मयकॢप्तायां क्वापि धर्मसुतोऽधिराट् ।

 वृतोऽनुगैर्बन्धुभिश्च कृष्णेनापि स्वचक्षुषा ॥ ३४ ॥

 

 आसीनः काञ्चने साक्षात् आसने मघवानिव ।

 पारमेष्ठ्यश्रीया जुष्टः स्तूयमानश्च वन्दिभिः ॥ ३५ ॥

 

 तत्र दुर्योधनो मानी परीतो भ्रातृभिर्नृप ।

 किरीटमाली न्यविशद् असिहस्तः क्षिपन् रुषा ॥ ३६ ॥

 

 स्थलेऽभ्यगृह्णाद् वस्त्रान्तं जलं मत्वा स्थलेऽपतत् ।

 जले च स्थलवद् भ्रान्त्या मयमायाविमोहितः ॥ ३७ ॥

 

 जहास भीमस्तं दृष्ट्वा स्त्रियो नृपतयोऽपरे ।

 निवार्यमाणा अप्यङ्‌ग राज्ञा कृष्णानुमोदिताः ॥ ३८ ॥

 

 स व्रीडितोऽवाग्वदनो रुषा ज्वलन्

            निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् ।

 हाहेति शब्दः सुमहानभूत् सतां

                 अजातशत्रुर्विमना इवाभवत् ।

 बभूव तूष्णीं भगवान्भुवो भरं

             समुज्जिहीर्षुर्भ्रमति स्म यद् दृशा ॥ ३९ ॥

 

 एतत्तेऽभिहितं राजन् यत्पृष्टोऽहमिह त्वया ।

 सुयोधनस्य दौरात्म्यं राजसूये महाक्रतौ ॥ ४० ॥

 


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

    दशमस्कन्धे उत्तरार्धे दुर्योधनमानभंगो नाम

        पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!