भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 74 ( Chapter 10.74)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 10.74
Bhagwat chapter 10.74


              श्रीशुक उवाच

 

 एवं युधिष्ठिरो राजा जरासन्धवधं विभोः ।

 कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस्तमब्रवीत् ॥ १ ॥

 

             युधिष्ठिर उवाच

 

 ये स्युस्त्रैलोक्यगुरवः सर्वे लोकमहेश्वराः ।

 वहन्ति दुर्लभं लब्ध्वा शिरसैवानुशासनम् ॥ २ ॥

 

 स भवान् अरविन्दाक्षो दीनानां ईशमानिनाम् ।

 धत्तेऽनुशासनं भूमन् तदत्यन्तविडम्बनम् ॥ ३ ॥

 

 न ह्येकस्याद्वितीयस्य ब्रह्मणः परमात्मनः ।

 कर्मभिर्वर्धते तेजो ह्रसते च यथा रवेः ॥ ४ ॥

 

 न वै तेऽजित भक्तानां ममाहमिति माधव ।

 त्वं तवेति च नानाधीः पशूनामिव वैकृती ॥ ५ ॥

 

               श्रीशुक उवाच

 

 इत्युक्त्वा यज्ञिये काले वव्रे युक्तान् स ऋत्विजः ।

 कृष्णानुमोदितः पार्थो ब्राह्मणान् ब्रह्मवादिनः ॥ ६ ॥

 

 द्वैपायनो भरद्वाजः सुमन्तुर्गोतमोऽसितः ।

 वसिष्ठश्च्यवनः कण्वो मैत्रेयः कवषस्त्रितः ॥ ७ ॥

 

 विश्वामित्रो वामदेवः सुमतिर्जैमिनिः क्रतुः ।

 पैलः पराशरो गर्गो वैशम्पायन एव च ॥ ८ ॥

 

 अथर्वा कश्यपो धौम्यो रामो भार्गव आसुरिः ।

 वीतिहोत्रो मधुच्छन्दा वीरसेनोऽकृतव्रणः ॥ ९ ॥

 

 उपहूतास्तथा चान्ये द्रोणभीष्मकृपादयः ।

 धृतराष्ट्रः सहसुतो विदुरश्च महामतिः ॥ १० ॥

 

 ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा यज्ञदिदृक्षवः ।

 तत्रेयुः सर्वराजानो राज्ञां प्रकृतयो नृप ॥ ११ ॥

 

 ततस्ते देवयजनं ब्राह्मणाः स्वर्णलाङ्‌गलैः ।

 कृष्ट्वा तत्र यथाम्नायं दीक्षयां चक्रिरे नृपम् ॥ १२ ॥

 

 हैमाः किलोपकरणा वरुणस्य यथा पुरा ।

 इन्द्रादयो लोकपाला विरिञ्चिभवसंयुताः ॥ १३ ॥

 

 सगणाः सिद्धगन्धर्वा विद्याधरमहोरगाः ।

 मुनयो यक्षरक्षांसि खगकिन्नरचारणाः ॥ १४ ॥

 

 राजानश्च समाहूता राजपत्‍न्यश्च सर्वशः ।

 राजसूयं समीयुः स्म राज्ञः पाण्डुसुतस्य वै ॥ १५ ॥

 

 मेनिरे कृष्णभक्तस्य सूपपन्नमविस्मिताः ।

 अयाजयन् महाराजं याजका देववर्चसः ।

 राजसूयेन विधिवत् प्रचेतसमिवामराः ॥ १६ ॥

 

 सूत्येऽहन्यवनीपालो याजकान् सदसस्पतीन् ।

 अपूजयन् महाभागान् यथावत् सुसमाहितः ॥ १७ ॥

 

 सदस्याग्र्यार्हणार्हं वै विमृशन्तः सभासदः ।

 नाध्यगच्छन् नन्ननैकान्त्यात् सहदेवस्तदाब्रवीत् ॥ १८ ॥

 

 अर्हति ह्यच्युतः श्रैष्ठ्यं भगवान्सात्वतां पतिः ।

 एष वै देवताः सर्वा देशकालधनादयः ॥ १९ ॥

 

 यस् आत्मकमिदं विश्वं क्रतवश्च यदात्मकाः ।

 अग्निराहुतयो मंत्राः साङ्ख्यं योगश्च यत्परः ॥ २० ॥

 

 एक एवाद्‌वितीयोऽसौ अवैतदात्म्यमिदं जगत् ।

 आत्मनात्माश्रयः सभ्याः सृजत्यवति हन्त्यजः ॥ २१ ॥

 

 विविधानीह कर्माणि जनयन् यदवेक्षया ।

 ईहते यदयं सर्वः श्रेयो धर्मादिलक्षणम् ॥ २२ ॥

 

 तस्मात् कृष्णाय महते दीयतां परमार्हणम् ।

 एवं चेत्सर्वभूतानां आत्मनश्चार्हणं भवेत् ॥ २३ ॥

 

 सर्वभूतात्मभूताय कृष्णायानन्यदर्शिने ।

 देयं शान्ताय पूर्णाय दत्तस्यानन्त्यमिच्छता ॥ २४ ॥

 

 इत्युक्त्वा सहदेवोऽभूत् तूष्णीं कृष्णानुभाववित् ।

 तच्छ्रुत्वा तुष्टुवुः सर्वे साधु साध्विति सत्तमाः ॥ २५ ॥

 

 श्रुत्वा द्‌विजेरितं राजा ज्ञात्वा हार्दं सभासदाम् ।

 समर्हयद्‌धृषीकेशं प्रीतः प्रणयविह्वलः ॥ २६ ॥

 

 तत्पादाववनिज्यापः शिरसा लोकपावनीः ।

 सभार्यः सानुजामात्यः सकुटुम्बो वहन्मुदा ॥ २७ ॥

 

 वासोभिः पीतकौषेयैः भूषणैश्च महाधनैः ।

 अर्हयित्वाश्रुपूर्णाक्षो नाशकत् समवेक्षितुम् ॥ २८ ॥

 

 इत्थं सभाजितं वीक्ष्य सर्वे प्राञ्जलयो जनाः ।

 नमो जयेति नेमुस्तं निपेतुः पुष्पवृष्टयः ॥ २९ ॥

 

 इत्थं निशम्य दमघोषसुतः स्वपीठाद्

       उत्थाय कृष्णगुणवर्णनजातमन्युः ।

 उत्क्षिप्य बाहुमिदमाह सदस्यमर्षी

      संश्रावयन् भगवते परुषाण्यभीतः ॥ ३० ॥

 

 ईशो दुरत्ययः काल इति सत्यवती श्रुतिः ।

 वृद्धानामपि यद् बुद्धिः बालवाक्यैर्विभिद्यते ॥ ३१ ॥

 

 यूयं पात्रविदां श्रेष्ठा मा मन्ध्वं बालभाषीतम् ।

 सदसस्पतयः सर्वे कृष्णो यत् सम्मतोऽर्हणे ॥ ३२ ॥

 

 तपोविद्याव्रतधरान् ज्ञानविध्वस्तकल्मषान् ।

 परमऋषीन् ब्रह्मनिष्ठान् लोकपालैश्च पूजितान् ॥ ३३ ॥

 

 सदस्पतीन् अतिक्रम्य गोपालः कुलपांसनः ।

 यथा काकः पुरोडाशं सपर्यां कथमर्हति ॥ ३४ ॥

 

 वर्णाश्रमकुलापेतः सर्वधर्मबहिष्कृतः ।

 स्वैरवर्ती गुणैर्हीनः सपर्यां कथमर्हति ॥ ३५ ॥

 

 ययातिनैषां हि कुलं शप्तं सद्‌भिर्बहिष्कृतम् ।

 वृथापानरतं शश्वत् सपर्यां कथमर्हति ॥ ३६ ॥

 

 ब्रह्मर्षिसेवितान् देशान् हित्वैतेऽब्रह्मवर्चसम् ।

 समुद्रं दुर्गमाश्रित्य बाधन्ते दस्यवः प्रजाः ॥ ३७ ॥

 

 एवं आदीन्यभद्राणि बभाषे नष्टमङ्‌गलः ।

 नोवाच किञ्चिद् भगवान् यथा सिंहः शिवारुतम् ॥ ३८ ॥

 

 भगवन् निन्दनं श्रुत्वा दुःसहं तत्सभासदः ।

 कर्णौ पिधाय निर्जग्मुः शपन्तश्चेदिपं रुषा ॥ ३९ ॥

 

 निन्दां भगवतः श्रृण्वन् तत्परस्य जनस्य वा ।

 ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः ॥ ४० ॥

 

 ततः पाण्डुसुताः क्रुद्धा मत्स्यकैकयसृञ्जयाः ।

 उदायुधाः समुत्तस्थुः शिशुपालजिघांसवः ॥ ४१ ॥

 

 ततश्चैद्यस्त्वसंभ्रान्तो जगृहे खड्गचर्मणी ।

 भर्त्सयन् कृष्णपक्षीयान् राज्ञः सदसि भारत ॥ ४२ ॥

 

 तावदुत्थाय भगवान् स्वान् निवार्य स्वयं रुषा ।

 शिरः क्षुरान्तचक्रेण जहार पततो रिपोः ॥ ४३ ॥

 

 शब्दः कोलाहलोऽथासीन् शिशुपाले हते महान् ।

 तस्यानुयायिनो भूपा दुद्रुवुर्जीवितैषिणः ॥ ४४ ॥

 

 चैद्यदेहोत्थितं ज्योतिः वासुदेवमुपाविशत् ।

 पश्यतां सर्वभूतानां उल्केव भुवि खाच्च्युता ॥ ४५ ॥

 

 जन्मत्रयानुगुणित वैरसंरब्धया धिया ।

 ध्यायन् तन्मयतां यातो भावो हि भवकारणम् ॥ ४६ ॥

 

 ऋत्विग्भ्यः ससदस्येभ्यो दक्षिनां विपुलामदात् ।

 सर्वान् संपूज्य विधिवत् चक्रेऽवभृथमेकराट् ॥ ४७ ॥

 

 साधयित्वा क्रतुः राज्ञः कृष्णो योगेश्वरेश्वरः ।

 उवास कतिचिन् मासान् सुहृद्‌भिः अभियाचितः ॥ ४८ ॥

 

 ततोऽनुज्ञाप्य राजानं अनिच्छन्तमपीश्वरः ।

 ययौ सभार्यः सामात्यः स्वपुरं देवकीसुतः ॥ ४९ ॥

 

 वर्णितं तदुपाख्यानं मया ते बहुविस्तरम् ।

 वैकुण्ठवासिनोर्जन्म विप्रशापात् पुनः पुनः ॥ ५० ॥

 

 राजसूयावभृथ्येन स्नातो राजा युधिष्ठिरः ।

 ब्रह्मक्षत्रसभामध्ये शुशुभे सुरराडिव ॥ ५१ ॥

 

 राज्ञा सभाजिताः सर्वे सुरमानवखेचराः ।

 कृष्णं क्रतुं च शंसन्तः स्वधामानि ययुर्मुदा ॥ ५२ ॥

 

 दुर्योधनमृते पापं कलिं कुरुकुलामयम् ।

 यो न सेहे श्रीयं स्फीतां दृष्ट्वा पाण्डुसुतस्य ताम् ॥ ५३ ॥

 

 य इदं कीर्तयेद् विष्णोः कर्म चैद्य वधादिकम् ।

 राजमोक्षं वितानं च सर्वपापैः प्रमुच्यते ॥ ५४ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

     दशमस्कन्धे उत्तरार्धे शिशुपालवधो नाम

        चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!