भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 73 ( Chapter 10.73)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 10.73
Bhagwat chapter 10.73



              श्रीशुक उवाच

 

 अयुते द्वे शतान्यष्टौ निरुद्धा युधि निर्जिताः ।

 ते निर्गता गिरिद्रोण्यां मलिना मलवाससः ॥ १ ॥

 

 क्षुत्क्षामाः शुष्कवदनाः संरोधपरिकर्शिताः ।

 ददृशुस्ते घनश्यामं पीतकौशेयवाससम् ॥ २ ॥

 

 श्रीवत्साङ्कं चतुर्बाहुं पद्मगर्भारुणेक्षणम् ।

 चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् ॥ ३ ॥

 

 पद्महस्तं गदाशङ्ख रथाङ्‌गैरुपलक्षितम् ।

 किरीटहारकटक कटिसूत्राङ्‌गदाञ्चितम् ॥ ४ ॥

 

 भ्राजद्वरमणिग्रीवं निवीतं वनमालया ।

 पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ॥ ५ ॥

 

 जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः ।

 प्रणेमुर्हतपाप्मानो मूर्धभिः पादयोर्हरेः ॥ ६ ॥

 

 कृष्णसन्दर्शनाह्लाद ध्वस्तसंरोधनक्लमाः ।

 प्रशशंसुर्हृषीकेशं गीर्भिः प्राञ्जलयो नृपाः ॥ ७ ॥

 

               राजान ऊचुः

 

 नमस्ते    देवदेवेश   प्रपन्नार्तिहराव्यय ।

 प्रपन्ना पाहि नः कृष्ण निर्विण्णान् घोरसंसृतेः ॥ ८ ॥

 

 नैनं नाथानुसूयामो मागधं मधुसूदन ।

 अनुग्रहो यद्‌ भवतो राज्ञां राज्यच्युतिर्विभो ॥ ९ ॥

 

 राज्यैश्वर्यमदोन्नद्धो न श्रेयो विन्दते नृपः ।

 त्वन्मायामोहितोऽनित्या मन्यते सम्पदोऽचलाः ॥ १० ॥

 

 मृगतृष्णां यथा बाला मन्यन्त उदकाशयम् ।

 एवं वैकारिकीं मायां अयुक्ता वस्तु चक्षते ॥ ११ ॥

 

 वयं पुरा श्रीमदनष्टदृष्टयो

              जिगीषयास्या इतरेतरस्पृधः ।

 घ्नन्तः प्रजाः स्वा अतिनिर्घृणाः प्रभो

            मृत्युं पुरस्त्वाविगणय्य दुर्मदाः ॥ १२ ॥

 

 त एव कृष्णाद्य गभीररंहसा

           दुरन्तवीर्येण विचालिताः श्रियः ।

 कालेन तन्वा भवतोऽनुकम्पया

                विनष्टदर्पाश्चरणौ स्मराम ते ॥ १३ ॥

 

 अथो न राज्यम्मृगतृष्णिरूपितं

            देहेन शश्वत् पतता रुजां भुवा ।

 उपासितव्यं स्पृहयामहे विभो

           क्रियाफलं प्रेत्य च कर्णरोचनम् ॥ १४ ॥

 

 तं नः समादिशोपायं येन ते चरणाब्जयोः ।

 स्मृतिर्यथा न विरमेद् अपि संसरतामिह ॥ १५ ॥

 

 कृष्णाय वासुदेवाय हरये परमात्मने ।

 प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥ १६ ॥

 

               श्रीशुक उवाच

 

 संस्तूयमानो भगवान् राजभिर्मुक्तबन्धनैः ।

 तानाह करुणस्तात शरण्यः श्लक्ष्णया गिरा ॥ १७ ॥

 

               श्रीभगवानुवाच

 

अद्य प्रभृति वो भूपा मय्यात्मन्यखिलेश्वरे ।

 सुदृढा जायते भक्तिः बाढमाशंसितं तथा ॥ १८ ॥

 

 दिष्ट्या व्यवसितं भूपा भवन्त ऋतभाषिणः ।

 श्रीयैश्वर्यमदोन्नाहं पश्य उन्मादकं नृणाम् ॥ १९ ॥

 

 हैहयो नहुषो वेनो रावणो नरकोऽपरे ।

 श्रीमदाद्‌ भ्रंशिताः स्थानाद् देवदैत्यनरेश्वराः ॥ २० ॥

 

 भवन्त एतद्‌ विज्ञाय देहाद्युत्पाद्यमन्तवत् ।

 मां यजन्तोऽध्वरैर्युक्ताः प्रजा धर्मेण रक्षथ ॥ २१ ॥

 

 संतन्वन्तः प्रजातन्तून् सुखं दुःखं भवाभवौ ।

 प्राप्तं प्राप्तं च सेवन्तो मच्चित्ता विचरिष्यथ ॥ २२ ॥

 

 उदासीनाश्च देहादौ आत्मारामा धृतव्रताः ।

 मय्यावेश्य मनः सम्यङ्‌ मां अन्ते ब्रह्म यास्यथ ॥ २३ ॥

 

               श्रीशुक उवाच

 

इत्यादिश्य नृपान् कृष्णो भगवान् भुवनेश्वरः ।

 तेषां न्ययुङ्क्त पुरुषान् स्त्रियो मज्जनकर्मणि ॥ २४ ॥

 

 

 सपर्यां कारयामास सहदेवेन भारत ।

 नरदेवोचितैर्वस्त्रैः भूषणैः स्रग्विलेपनैः ॥ २५ ॥

 

 भोजयित्वा वरान्नेन सुस्नातान् समलङ्कृतान् ।

 भोगैश्च विविधैर्युक्तान् तांबूलाद्यैर्नृपोचितैः ॥ २६ ॥

 

 ते पूजिता मुकुन्देन राजानो मृष्टकुण्डलाः ।

 विरेजुर्मोचिताः क्लेशात् प्रावृडन्ते यथा ग्रहाः ॥ २७ ॥

 

 रथान् सदश्वान् आरोप्य मणिकाञ्चनभूषितान् ।

 प्रीणय्य सुनृतैर्वाक्यैः स्वदेशान् प्रत्ययापयत् ॥ २८ ॥

 

 त एवं मोचिताः कृच्छ्रात् कृष्णेन सुमहात्मना ।

 ययुस्तमेव ध्यायन्तः कृतानि च जगत्पतेः ॥ २९ ॥

 

 जगदुः प्रकृतिभ्यस्ते महापुरुषचेष्टितम् ।

 यथान्वशासद्‌ भगवान् तथा चक्रुरतन्द्रिताः ॥ ३० ॥

 

 जरासन्धं घातयित्वा भीमसेनेन केशवः ।

 पार्थाभ्यां संयुतः प्रायात् सहदेवेन पूजितः ॥ ३१ ॥

 

 गत्वा ते खाण्डवप्रस्थं शङ्खान् दध्मुर्जितारयः ।

 हर्षयन्तः स्वसुहृदो दुर्हृदां चासुखावहाः ॥ ३२ ॥

 

 तच्छ्रुत्वा प्रीतमनस इन्द्रप्रस्थनिवासिनः ।

 मेनिरे मागधं शान्तं राजा चाप्तमनोरथः ॥ ३३ ॥

 

 अभिवन्द्याथ राजानं भीमार्जुनजनार्दनाः ।

 सर्वमाश्रावयां चक्रुः आत्मना यदनुष्ठितम् ॥ ३४ ॥

 

 निशम्य धर्मराजस्तत् केशवेनानुकम्पितम् ।

 आनन्दाश्रुकलां मुञ्चन् प्रेम्णा नोवाच किञ्चन ॥ ३५ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

     दशमस्कन्धे उत्तरार्धे कृष्णाद्यागमने नाम

         त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!