भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 72 ( Chapter 10.72)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 10.72
Bhagwat chapter 10.72



             श्रीशुक उवाच

 

 एकदा तु सभामध्य आस्थितो मुनिभिर्वृतः ।

 ब्राह्मणैः क्षत्रियैर्वैश्यैः भ्रातृभिश्च युधिष्ठिरः ॥ १ ॥

 

 आचार्यैः कुलवृद्धैश्च ज्ञातिसंबन्धिबान्धवैः ।

 श्रृण्वतामेव चैतेषां आभाष्येदमुवाच ह ॥ २ ॥

 

             युधिष्ठिर उवाच

 

 क्रतुराजेन गोविन्द राजसूयेन पावनीः ।

 यक्ष्ये विभूतीर्भवतः तत्संपादय नः प्रभो ॥ ३ ॥

 

 त्वत्पादुके अविरतं परि ये चरन्ति

     ध्यायन्त्यभद्रनशने शुचयो गृणन्ति ।

 विन्दन्ति ते कमलनाभ भवापवर्गम्

     आशासते यदि त आशिष ईश नान्ये ॥ ४ ॥

 

 तद्देवदेव भवतश्चरणारविन्द

     सेवानुभावमिह पश्यतु लोक एषः ।

 ये त्वां भजन्ति न भजन्त्युत वोभयेषां

     निष्ठां प्रदर्शय विभो कुरुसृञ्जयानाम् ॥ ५ ॥

 

 न ब्रह्मणः स्वपरभेदमतिस्तव स्यात्

     सर्वात्मनः समदृशः स्वसुखानुभूतेः ।

 संसेवतां सुरतरोरिव ते प्रसादः

     सेवानुरूपमुदयो न विपर्ययोऽत्र ॥ ६ ॥

 

              श्रीभगवानुवाच

 

 सम्यग् व्यवसितं राजन् भवता शत्रुकर्शन ।

 कल्याणी येन ते कीर्तिः लोकान् अनुभविष्यति ॥ ७ ॥

 

 ऋषीणां पितृदेवानां सुहृदामपि नः प्रभो ।

 सर्वेषामपि भूतानां ईप्सितः क्रतुराडयम् ॥ ८ ॥

 

 विजित्य नृपतीन् सर्वान् कृत्वा च जगतीं वशे ।

 सम्भृत्य सर्वसम्भारान् आहरस्व महाक्रतुम् ॥ ९ ॥

 

 एते ते भ्रातरो राजन् लोकपालांशसंभवाः ।

 जितोऽस्म्यात्मवता तेऽहं दुर्जयो योऽकृतात्मभिः ॥ १० ॥

 

 न कश्चिन्मत्परं लोके तेजसा यशसा श्रिया ।

 विभूतिभिर्वाभिभवेद् देवोऽपि किमु पार्थिवः ॥ ११ ॥

 

               श्रीशुक उवाच

 

 निशम्य भगवद्‌गीतं प्रीतः फुल्लमुखाम्बुजः ।

 भ्रातॄन् दिग्विजयेऽयुङ्क्त विष्णुतेजोपबृंहितान् ॥ १२ ॥

 

 सहदेवं दक्षिणस्यां आदिशत् सह सृञ्जयैः ।

 दिशि प्रतीच्यां नकुलं उदीच्यां सव्यसाचिनम् ।

 प्राच्यां वृकोदरं मत्स्यैः केकयैः सह मद्रकैः ॥ १३ ॥

 

 ते विजित्य नृपान् वीरा आजह्रुर्दिग्भ्य ओजसा ।

 अजातशत्रवे भूरि द्रविणं नृप यक्ष्यते ॥ १४ ॥

 

 श्रुत्वाजितं जरासन्धं नृपतेर्ध्यायतो हरिः ।

 आहोपायं तमेवाद्य उद्धवो यमुवाच ह ॥ १५ ॥

 

 भीमसेनोऽर्जुनः कृष्णो ब्रह्मलिङ्‌गधरास्त्रयः ।

 जग्मुर्गिरिव्रजं तात बृहद्रथसुतो यतः ॥ १६ ॥

 

 ते गत्वाऽऽतिथ्यवेलायां गृहेषु गृहमेधिनम् ।

 ब्रह्मण्यं समयाचेरन् राजन्या ब्रह्मलिङ्‌गिनः ॥ १७ ॥

 

 राजन् विद्ध्यतिथीन् प्राप्तान् अर्थिनो दूरमागतान् ।

 तन्नः प्रयच्छ भद्रं ते यद्‌ वयं कामयामहे ॥ १८ ॥

 

 किं दुर्मर्षं तितिक्षूणां किं अकार्यं असाधुभिः ।

 किं न देयं वदान्यानां कः परः समदर्शिनाम् ॥ १९ ॥

 

 योऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् ।

 नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः ॥ २० ॥

 

 हरिश्चन्द्रो रन्तिदेव उञ्छवृत्तिः शिबिर्बलिः ।

 व्याधः कपोतो बहवो ह्यध्रुवेण ध्रुवं गताः ॥ २१ ॥

 

            श्रीशुक उवाच

 

 स्वरैराकृतिभिस्तांस्तु प्रकोष्ठैर्ज्याहतैरपि ।

 राजन्यबन्धून् विज्ञाय दृष्टपूर्वानचिन्तयत् ॥ २२ ॥

 

 राजन्यबन्धवो ह्येते ब्रह्मलिङ्‌गानि बिभ्रति ।

 ददानि भिक्षितं तेभ्य आत्मानमपि दुस्त्यजम् ॥ २३ ॥

 

 बलेर्नु श्रूयते कीर्तिः वितता दिक्ष्वकल्मषा ।

 ऐश्वर्याद्‌ भ्रंशितस्यापि विप्रव्याजेन विष्णुना ॥ २४ ॥

 

 श्रियं जिहीर्षतेन्द्रस्य विष्णवे द्विजरूपिणे ।

 जानन्नपि महीं प्रादाद्‌ वार्यमाणोऽपि दैत्यराट् ॥ २५ ॥

 

 जीवता ब्राह्मणार्थाय को न्वर्थः क्षत्रबन्धुना ।

 देहेन पतमानेन नेहता विपुलं यशः ॥ २६ ॥

 

 इत्युदारमतिः प्राह कृष्णार्जुनवृकोदरान् ।

 हे विप्रा व्रियतां कामो ददाम्यात्मशिरोऽपि वः ॥ २७ ॥

 

               श्रीभगवानुवाच

 

 युद्धं नो देहि राजेन्द्र द्वन्द्वशो यदि मन्यसे ।

 युद्धार्थिनो वयं प्राप्ता राजन्या नान्यकाङ्‌क्षिणः ॥ २८ ॥

 

 असौ वृकोदरः पार्थः तस्य भ्रातार्जुनो ह्ययम् ।

 अनयोर्मातुलेयं मां कृष्णं जानीहि ते रिपुम् ॥ २९ ॥

 

 एवमावेदितो राजा जहासोच्चैः स्म मागधः ।

 आह चामर्षितो मन्दा युद्धं तर्हि ददामि वः ॥ ३० ॥

 

 न त्वया भीरुणा योत्स्ये युधि विक्लवतेजसा ।

 मथुरां स्वपुरीं त्यक्त्वा समुद्रं शरणं गतः ॥ ३१ ॥

 

 अयं तु वयसा तुल्यो नातिसत्त्वो न मे समः ।

 अर्जुनो न भवेद् योद्धा भीमस्तुल्यबलो मम ॥ ३२ ॥

 

 इत्युक्त्वा भीमसेनाय प्रादाय महतीं गदाम् ।

 द्वितीयां स्वयमादाय निर्जगाम पुराद् बहिः ॥ ३३ ॥

 

 ततः समे खले वीरौ संयुक्तावितरेतरौ ।

 जघ्नतुर्वज्रकल्पाभ्यां गदाभ्यां रणदुर्मदौ ॥ ३४ ॥

 

 मण्डलानि विचित्राणि सव्यं दक्षिणमेव च ।

 चरतोः शुशुभे युद्धं नटयोरिव रङ्‌गिणोः ॥ ३५ ॥

 

 ततश्चटचटाशब्दो वज्रनिष्पेषसन्निभः ।

 गदयोः क्षिप्तयो राजन् दन्तयोरिव दन्तिनोः ॥ ३६ ॥

 

 ते वै गदे भुजजवेन निपात्यमाने

     अन्योन्यतोंऽसकटिपादकरोरुजत्रून् ।

 चूर्णीबभूवतुरुपेत्य यथार्कशाखे

     संयुध्यतोर्द्विरदयोरिव दीप्तमन्व्योः ॥ ३७ ॥

 

 इत्थं तयोः प्रहतयोर्गदयोर्नृवीरौ

     क्रुद्धौ स्वमुष्टिभिरयःस्परशैरपिष्टाम् ।

 शब्दस्तयोः प्रहरतोरिभयोरिवासीन्

     निर्घातवज्रपरुषस्तलताडनोत्थः ॥ ३८ ॥

 

 तयोरेवं प्रहरतोः समशिक्षाबलौजसोः ।

 निर्विशेषमभूद् युद्धं अक्षीणजवयोर्नृप ॥ ३९ ॥

 

 एवं तयोर्महाराज युध्यतोः सप्तविंशतिः ।

 दिनानि निरगंस्तत्र सुहृद्‌वन् निशि तिष्ठतोः ॥ ४० ॥

 

 एकदा मातुलेयं वै प्राह राजन् वृकोदरः ।

 न शक्तोऽहं जरासन्धं निर्जेतुं युधि माधव ॥ ४१ ॥

 

 शत्रोर्जन्ममृती विद्वान् जीवितं च जराकृतम् ।

 पार्थमाप्याययन् स्वेन तेजसाचिन्तयद्धरिः ॥ ४२ ॥

 

 सञ्चिन्त्यारिवधोपायं भीमस्यामोघदर्शनः ।

 दर्शयामास विटपं पाटयन्निव संज्ञया ॥ ४३ ॥

 

 तद्‌विज्ञाय महासत्त्वो भीमः प्रहरतां वरः ।

 गृहीत्वा पादयोः शत्रुं पातयामास भूतले ॥ ४४ ॥

 

 एकं पादं पदाक्रम्य दोर्भ्यामन्यं प्रगृह्य सः ।

 गुदतः पाटयामास शाखमिव महागजः ॥ ४५ ॥

 

 एकपादोरुवृषण कटिपृष्ठस्तनांसके ।

 एकबाह्वक्षिभ्रूकर्णे शकले ददृशुः प्रजाः ॥ ४६ ॥

 

 हाहाकारो महानासीत् निहते मगधेश्वरे ।

 पूजयामासतुर्भीमं परिरभ्य जयाच्यतौ ॥ ४७ ॥

      

 सहदेवं तत्तनयं भगवान्भूतभावनः ।

 अभ्यषिञ्चदमेयात्मा मगधानां पतिं प्रभुः ।

 मोचयामास राजन्यान् संरुद्धा मागधेन ये ॥ ४८ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

     दशमस्कन्धे उत्तरार्धे जरासन्ध वधो नाम

         द्विसप्ततितमोऽध्यायः ॥ ७२ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!