भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 71 ( Chapter 10.71)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 10.71
Bhagwat chapter 10.71



             श्रीशुक उवाच

 

 इत्युदीरितमाकर्ण्य देवऋषेरुद्धवोऽब्रवीत् ।

 सभ्यानां मतमाज्ञाय कृष्णस्य च महामतिः ॥ १ ॥

 

              उद्धव उवाच

 

 यदुक्तं ऋषिणा देव साचिव्यं यक्ष्यतस्त्वया ।

 कार्यं पैतृष्वसेयस्य रक्षा च शरणैषिणाम् ॥ २ ॥

 

 यष्टव्यम्राजसूयेन दिक् चक्रजयिना विभो ।

 अतो जरासुतजय उभयार्थो मतो मम ॥ ३ ॥

 

 अस्माकं च महानर्थो ह्येतेनैव भविष्यति ।

 यशश्च तव गोविन्द राज्ञो बद्धान् विमुञ्चतः ॥ ४ ॥

 

 स वै दुर्विषहो राजा नागायुतसमो बले ।

 बलिनामपि चान्येषां भीमं समबलं विना ॥ ५ ॥

 

 द्‌वैरथे स तु जेतव्यो मा शताक्षौहिणीयुतः ।

 ब्रह्मण्योऽभ्यर्थितो विप्रैः न प्रत्याख्याति कर्हिचित् ॥ ६॥

 

 ब्रह्मवेषधरो गत्वा तं भिक्षेत वृकोदरः ।

 हनिष्यति न सन्देहो द्‌वैरथे तव सन्निधौ ॥ ७ ॥

 

 निमित्तं परमीशस्य विश्वसर्गनिरोधयोः ।

 हिरण्यगर्भः शर्वश्च कालस्यारूपिणस्तव ॥ ८ ॥

 

 गायन्ति ते विशदकर्म गृहेषु देव्यो

     राज्ञां स्वशत्रुवधमात्मविमोक्षणं च ।

 गोप्यश्च कुञ्जरपतेर्जनकात्मजायाः

     पित्रोश्च लब्धशरणा मुनयो वयं च ॥ ९ ॥

 

 जरासन्धवधः कृष्ण भूर्यर्थायोपकल्पते ।

 प्रायः पाकविपाकेन तव चाभिमतः क्रतुः ॥ १० ॥

 

              श्रीशुक उवाच

 

 इत्युद्धव वचो राजन् सर्वतोभद्रमच्युतम् ।

 देवर्षिर्यदुवृद्धाश्च कृष्णश्च प्रत्यपूजयन् ॥ ११ ॥

 

 अथादिशत् प्रयाणाय भगवान् देवकीसुतः ।

 भृत्यान् दारुकजैत्रादीन् अनुज्ञाप्य गुरून् विभुः ॥ १२॥

 

 निर्गमय्यावरोधान् स्वान् ससुतान् सपरिच्छदान् ।

 सङ्कर्षणमनुज्ञाप्य यदुराजं च शत्रुहन् ।

 सूतोपनीतं स्वरथं आरुहद् गरुडध्वजम् ॥ १३ ॥

 

 ततो रथद्‌विपभटसादिनायकैः

     करालया परिवृत आत्मसेनया ।

 मृदङ्‌ग भेर्यानक शङ्खगोमुखैः

     प्रघोषघोषितककुभो निराक्रमत् ॥ १४ ॥

 

 नृवाजिकाञ्चन शिबिकाभिरच्युतं

     सहात्मजाः पतिमनु सुव्रता ययुः ।

 वरांबराभरणविलेपनस्रजः

     सुसंवृता नृभिरसिचर्मपाणिभिः ॥ १५ ॥

 

 नरोष्ट्रगोमहिषखराश्वतर्यनः

     करेणुभिः परिजनवारयोषितः ।

 स्वलङ्कृताः कटकुटिकम्बलाम्बराद्

     उपस्करा ययुरधियुज्य सर्वतः ॥ १६ ॥

 

 बलं बृहद्ध्वजपटछत्रचामरैः

     वरायुधाभरणकिरीटवर्मभिः ।

 दिवांशुभिस्तुमुलरवं बभौ रवेः

     यथार्णवः क्षुभिततिमिङ्‌गिलोर्मिभिः ॥ १७ ॥

 

 अथो मुनिर्यदुपतिना सभाजितः

       प्रणम्य तं हृदि विदधद् विहायसा ।

 निशम्य तद्‌व्यवसितमाहृतार्हणो

              मुकुन्दसन्दर्शननिर्वृतेन्द्रियः ॥ १८ ॥

 

 राजदूतमुवाचेदं भगवान् प्रीणयन् गिरा ।

 मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम् ॥ १९ ॥

 

 इत्युक्तः प्रस्थितो दूतो यथावद् अवदन् नृपान् ।

 तेऽपि सन्दर्शनं शौरेः प्रत्यैक्षन् यन्मुमुक्षवः ॥ २० ॥

 

 आनर्तसौवीरमरून् तीर्त्वा विनशनं हरिः ।

 गिरीन् नदीरतीयाय पुरग्रामव्रजाकरान् ॥ २१ ॥

 

 ततो दृषद्‌वतीं तीर्त्वा मुकुन्दोऽथ सरस्वतीम् ।

 पञ्चालानथ मत्स्यांश्च शक्रप्रस्थमथागमत् ॥ २२ ॥

 

 तमुपागतमाकर्ण्य प्रीतो दुर्दर्शनं नृणाम् ।

 अजातशत्रुर्निरगात् सोपाध्यायः सुहृद्‌वृतः ॥ २३ ॥

 

 गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा ।

 अभ्ययात् स हृषीकेशं प्राणाः प्राणमिवादृतः ॥ २४ ॥

 

 दृष्ट्वा विक्लिन्नहृदयः कृष्णं स्नेहेन पाण्डवः ।

 चिराद् दृष्टं प्रियतमं सस्वजेऽथ पुनः पुनः ॥ २५ ॥

 

 दोर्भ्यां परिष्वज्य रमामलालयं

               मुकुन्दगात्रं नृपतिर्हताशुभः ।

 लेभे परां निर्वृतिमश्रुलोचनो

              हृष्यत्तनुर्विस्मृत लोकविभ्रमः ॥ २६ ॥

 

 तं मातुलेयं परिरभ्य निर्वृतो

          भीमः स्मयन् प्रेमजलाकुलेन्द्रियः ।

 यमौ किरीटी च सुहृत्तमं मुदा

             प्रवृद्धबाष्पाः परिरेभिरेऽच्युतम् ॥ २७ ॥

 

 अर्जुनेन परिष्वक्तो यमाभ्यामभिवादितः ।

 ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश्च यथार्हतः ॥ २८ ॥

 

 मानिनो मानयामास कुरुसृञ्जयकैकयान् ।

 सूतमागधगन्धर्वा वन्दिनश्चोपमंत्रिणः ॥ २९ ॥

 

 मृदङ्‌गशङ्खपटह वीणापणवगोमुखैः ।

 ब्राह्मणाश्चारविन्दाक्षं तुष्टुवुर्ननृतुर्जगुः ॥ ३० ॥

 

 एवं सुहृद्‌भिः पर्यस्तः पुण्यश्लोकशिखामणिः ।

 संस्तूयमानो भगवान् विवेशालङ्कृतं पुरम् ॥ ३१ ॥

 

 संसिक्तवर्त्म करिणां मदगन्धतोयैः

        चित्रध्वजैः कनकतोरणपूर्णकुम्भैः ।

 मृष्टात्मभिर्नवदुकूलविभूषणस्रग्

        गन्धैर्नृभिर्युवतिभिश्च विराजमानम् ॥ ३२ ॥

 

 उद्दीप्तदीपबलिभिः प्रतिसद्म जाल

         निर्यातधूपरुचिरं विलसत्पताकम् ।

 मूर्धन्यहेमकलशै रजतोरुशृङ्‌गैः

          जुष्टं ददर्श भवनैः कुरुराजधाम ॥ ३३ ॥

 

 प्राप्तं निशम्य नरलोचनपानपात्रम्

     औत्सुक्यविश्लथितकेश दुकूलबन्धाः ।

 सद्यो विसृज्य गृहकर्म पतींश्च तल्पे

           द्रष्टुं ययुर्युवतयः स्म नरेन्द्रमार्गे ॥ ३४ ॥

 

 तस्मिन् सुसङ्कुल इभाश्वरथद्‌विपद्‌भिः

        कृष्णंसभार्यमुपलभ्य गृहाधिरूढाः ।

 नार्यो विकीर्य कुसुमैर्मनसोपगुह्य

          सुस्वागतं विदधुरुत्स्मयवीक्षितेन ॥ ३५ ॥

 

 ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्दपत्‍नीः

       तारा यथोडुपसहाः किमकार्यमूभिः ।

 यच्चक्षुषां पुरुषमौलिरुदारहास

         लीलावलोककलयोत्सवमातनोति ॥ ३६ ॥

 

 तत्र तत्रोपसङ्‌गम्य पौरा मङ्‌गलपाणयः ।

 चक्रुः सपर्यां कृष्णाय श्रेणीमुख्या हतैनसः ॥ ३७ ॥

 

 अन्तःपुरजनैः प्रीत्या मुकुन्दः फुल्ललोचनैः ।

 ससम्भ्रमैरभ्युपेतः प्राविशद् राजमन्दिरम् ॥ ३८ ॥

 

 पृथा विलोक्य भ्रात्रेयं कृष्णं त्रिभुवनेश्वरम् ।

 प्रीतात्मोत्थाय पर्यङ्कात् सस्नुषा परिषस्वजे ॥ ३९ ॥

 

 गोविन्दं गृहमानीय देवदेवेशमादृतः ।

 पूजायां नाविदत् कृत्यं प्रमोदोपहतो नृपः ॥ ४० ॥

 

 पितृस्वसुर्गुरुस्त्रीणां कृष्णश्चक्रेऽभिवादनम् ।

 स्वयं च कृष्णया राजन् भगिन्या चाभिवन्दितः ॥ ४१ ॥

 

 श्वश्र्वा सञ्चोदिता कृष्णा कृष्णपत्‍नीश्च सर्वशः ।

 आनर्च रुक्मिणीं सत्यां भद्रां जाम्बवतीं तथा ॥ ४२ ॥

 

 कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम् ।

 अन्याश्चाभ्यागता यास्तु वासःस्रङ्‌मण्डनादिभिः ॥ ४३ ॥

 

 सुखं निवासयामास धर्मराजो जनार्दनम् ।

 ससैन्यं सानुगामत्यं सभार्यं च नवं नवम् ॥ ४४ ॥

 

 तर्पयित्वा खाण्डवेन वह्निं फाल्गुनसंयुतः ।

 मोचयित्वा मयं येन राज्ञे दिव्या सभा कृता ॥ ४५ ॥

 

 उवास कतिचिन् मासान् राज्ञः प्रियचिकीर्षया ।

 विहरन् रथमारुह्य फाल्गुनेन भटैर्वृतः ॥ ४६ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

  दशमस्कन्धे उत्तरार्धे कृष्णस्य इंद्रप्रस्थगमनं नाम

         एकसप्ततितमोऽध्यायः ॥ ७१ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!