भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 70 ( Chapter 10.70)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 10.70
Bhagwat chapter 10.70



               श्रीशुक उवाच

 

 अथोषस्युपवृत्तायां कुक्कुटान् कूजतोऽशपन् ।

 गृहीतकण्ठ्यः पतिभिः भाधव्यो विरहातुराः ॥ १ ॥

 

 वयांस्यरूरुवन् कृष्णं बोधयन्तीव वन्दिनः ।

 गायत्स्वलिष्वनिद्राणि मन्दारवनवायुभिः ॥ २ ॥

 

 मुहूर्तं तं तु वैदर्भी नामृष्यद् अतिशोभनम् ।

 परिरम्भणविश्लेषात् प्रियबाह्वन्तरं गता ॥ ३ ॥

 

 ब्राह्मे मुहूर्त उत्थाय वार्युपस्पृश्य माधवः ।

 दध्यौ प्रसन्नकरण आत्मानं तमसः परम् ॥ ४ ॥

 

 एकं स्वयंज्योतिरनन्यमव्ययं

     स्वसंस्थया नित्यनिरस्तकल्मषम् ।

 ब्रह्माख्यमस्योद्‌भवनाशहेतुभिः

     स्वशक्तिभिर्लक्षितभावनिर्वृतिम् ॥ ५ ॥

 

 अथाप्लुतोऽम्भस्यमले यथाविधि

     क्रियाकलापं परिधाय वाससी ।

 चकार सन्ध्योपगमादि सत्तमो

     हुतानलो ब्रह्म जजाप वाग्यतः ॥ ६ ॥

 

 उपस्थायार्कमुद्यन्तं तर्पयित्वात्मनः कलाः ।

 देवान् ऋषीन् पितॄन् वृद्धान् विप्रानभ्यर्च्य चात्मवान्॥७॥

 

 धेनूनां रुक्मश्रृङ्गीणां साध्वीनां मौक्तिकस्रजाम् ।

 पयस्विनीनां गृष्टीनां सवत्सानां सुवाससाम् ॥ ८ ॥

 

 ददौ रूप्यखुराग्राणां क्षौमाजिनतिलैः सह ।

 अलङ्कृतेभ्यो विप्रेभ्यो बद्वं बद्वं दिने दिने ॥ ९ ॥

 

 गोविप्रदेवतावृद्ध गुरून् भूतानि सर्वशः ।

 नमस्कृत्यात्मसंभूतीः मङ्गलानि समस्पृशत् ॥ १० ॥

 

 आत्मानं भूषयामास नरलोकविभूषणम् ।

 वासोभिर्भूषणैः स्वीयैः दिव्यस्रग् अनुलेपनैः ॥ ११ ॥

 

 अवेक्ष्याज्यं तथाऽऽदर्शं गोवृषद्विजदेवताः ।

 कामांश्च सर्ववर्णानां पौरान्तःपुरचारिणाम् ।

 प्रदाप्य प्रकृतीः कामैः प्रतोष्य प्रत्यनन्दत ॥ १२ ॥

 

 संविभज्याग्रतो विप्रान् स्रक्‌ताम्बूलानुलेपनैः ।

 सुहृदः प्रकृतीर्दारान् उपायुङ्क्त ततः स्वयम् ॥ १३ ॥

 

 तावत् सूत उपानीय स्यन्दनं परमाद्‌भुतम् ।

 सुग्रीवाद्यैर्हयैर्युक्तं प्रणम्यावस्थितोऽग्रतः ॥ १४ ॥

 

 गृहीत्वा पाणिना पाणी सारथेस्तमथारुहत् ।

 सात्यक्युद्धवसंयुक्तः पूर्वाद्रिमिव भास्करः ॥ १५ ॥

 

 ईक्षितोऽन्तःपुरस्त्रीणां सव्रीडप्रेमवीक्षितैः ।

 कृच्छ्राद् विसृष्टो निरगात् जातहासो हरन् मनः ॥ १६ ॥

 

 सुधर्माख्यां सभां सर्वैः वृष्णिभिः परिवारितः ।

 प्राविशद् यन्निविष्टानां न सन्त्यङ्ग षडूर्मयः ॥ १७ ॥

 

 तत्रोपविष्टः परमासने विभुः

     बभौ स्वभासा ककुभोऽवभासयन् ।

 वृतो नृसिंहैर्यदुभिर्यदूत्तमो

     यथोडुराजो दिवि तारकागणैः ॥ १८ ॥

 

 तत्रोपमंत्रिणो राजन् नानाहास्यरसैर्विभुम् ।

 उपतस्थुर्नटाचार्या नर्तक्यस्ताण्डवैः पृथक् ॥ १९ ॥

 

 मृदङ्गवीणामुरज वेणुतालदरस्वनैः ।

 ननृतुर्जगुस्तुष्टुवुश्च सूतमागधवन्दिनः ॥ २० ॥

 

 तत्राहुर्ब्राह्मणाः केचित् आसीना ब्रह्मवादिनः ।

 पूर्वेषां पुण्ययशसां राज्ञां चाकथयन् कथाः ॥ २१ ॥

 

 तत्रैकः पुरुषो राजन् आगतोऽपूर्वदर्शनः ।

 विज्ञापितो भगवते प्रतीहारैः प्रवेशितः ॥ २२ ॥

 

 स नमस्कृत्य कृष्णाय परेशाय कृताञ्जलिः ।

 राज्ञामावेदयद् दुखं जरासन्धनिरोधजम् ॥ २३ ॥

 

 ये च दिग्विजये तस्य सन्नतिं न ययुर्नृपाः ।

 प्रसह्य रुद्धास्तेनासन् अयुते द्वे गिरिव्रजे ॥ २४ ॥

 

               राजान ऊचुः

 

 कृष्ण कृष्णाप्रमेयात्मन् प्रपन्नभयभञ्जन ।

 वयं त्वां शरणं यामो भवभीताः पृथग्धियः ॥ २५ ॥

 

 लोको विकर्मनिरतः कुशले प्रमत्तः

     कर्मण्ययं त्वदुदिते भवदर्चने स्वे ।

 यस्तावदस्य बलवानिह जीविताशां

     सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥ २६ ॥

 

 लोके भवाञ्जगदिनः कलयावतीर्णः

     सद् रक्षणाय खलनिग्रहणाय चान्यः ।

 कश्चित् त्वदीयमतियाति निदेशमीश

     किं वा जनः स्वकृतमृच्छति तन्न विद्मः ॥ २७ ॥

 

 स्वप्नायितं नृपसुखं परतंत्रमीश

     शश्वद्‌भयेन मृतकेन धुरं वहामः ।

 हित्वा तदात्मनि सुखं त्वदनीहलभ्यं

     क्लिश्यामहेऽतिकृपणास्तव माययेह ॥ २८ ॥

 

 तन्नो भवान् प्रणतशोकहराङ्‌घ्रियुग्मो

     बद्धान् वियुङ्क्ष्व मगधाह्वयकर्मपाशात् ।

 यो भूभुजोऽयुतमतङ्गजवीर्यमेको

     बिभ्रद् रुरोध भवने मृगराडिवावीः ॥ २९ ॥

 

 यो वै त्वया द्विनवकृत्व उदात्तचक्र

     भग्नो मृधे खलु भवन्तमनन्तवीर्यम् ।

 जित्वा नृलोकनिरतं सकृदूढदर्पो

     युष्मत्प्रजा रुजति नोऽजित तद्विधेहि ॥ ३० ॥

 

               दूत उवाच

 इति मागधसंरुद्धा भवद्दर्शनकाङ्‌क्षिणः ।

 प्रपन्नाः पादमूलं ते दीनानां शं विधीयताम् ॥ ३१ ॥

 

              श्रीशुक उवाच

 

 राजदूते ब्रुवत्येवं देवर्षिः परमद्युतिः ।

 बिभ्रत् पिङ्गजटाभारं प्रादुरासीद् यथा रविः ॥ ३२ ॥

 

 तं दृष्ट्वा भगवान् कृष्णः सर्वलोकेश्वरेश्वरः ।

 ववन्द उत्थितः शीर्ष्णा ससभ्यः सानुगो मुदा ॥ ३३ ॥

 

 सभाजयित्वा विधिवत् कृतासनपरिग्रहम् ।

 बभाषे सुनृतैर्वाक्यैः श्रद्धया तर्पयन् मुनिम् ॥ ३४ ॥

 

 अपि स्विदद्य लोकानां त्रयाणां अकुतोभयम् ।

 ननु भूयान् भगवतो लोकान् पर्यटतो गुणः ॥ ३५ ॥

 

 न हि तेऽविदितं किञ्चित् लोकेषु ईश्वर कर्तृषु ।

 अथ पृच्छामहे युष्मान् पाण्डवानां चिकीर्षितम् ॥ ३६ ॥

 

              श्रीनारद उवाच

 

 दृष्टा माया ते बहुशो दुरत्यया

     माया विभो विश्वसृजश्च मायिनः ।

 भूतेषु भूमंश्चरतः स्वशक्तिभिः

     वह्नेरिवच्छन्नरुचो न मेऽद्‌भुतम् ॥ ३७ ॥

 

 तवेहितं कोऽर्हति साधु वेदितुं

     स्वमाययेदं सृजतो नियच्छतः ।

 यद् विद्यमानात् मतयावभासते

     तस्मै नमस्ते स्वविलक्षणात्मने ॥ ३८ ॥

 

 जीवस्य यः संसरतो विमोक्षणं

     न जानतोऽनर्थवहाच्छरीरतः ।

 लीलावतारैः स्वयशः प्रदीपकं

     प्राज्वालयत्त्वा तमहं प्रपद्ये ॥ ३९ ॥

 

 अथाप्याश्रावये ब्रह्म नरलोकविडम्बनम् ।

 राज्ञः पैतृष्वसेयस्य भक्तस्य च चिकीर्षितम् ॥ ४० ॥

 

 यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः ।

 पारमेष्ठ्यकामो नृपतिः तद्‌भवाननुमोदताम् ॥ ४१ ॥

 

 तस्मिन् देव क्रतुवरे भवन्तं वै सुरादयः ।

 दिदृक्षवः समेष्यन्ति राजानश्च यशस्विनः ॥ ४२ ॥

 

 श्रवणात् कीर्तनाद् ध्यानात् पूयन्तेऽन्तेवसायिनः ।

 तव ब्रह्ममयस्येश किमुतेक्षाभिमर्शिनः ॥ ४३ ॥

 

 यस्यामलं दिवि यशः प्रथितं रसायां

     भूमौ च ते भुवनमङ्गल दिग्वितानम् ।

 मन्दाकिनीति दिवि भोगवतीति चाधो

     गङ्गेति चेह चरणाम्बु पुनाति विश्वम् ॥ ४४ ॥

 

               श्रीशुक उवाच

 

 तत्र तेष्वात्मपक्षेष्व गृह्णत्सु विजिगीषया ।

 वाचः पेशैः स्मयन् भृत्यमुद्धवं प्राह केशवः ॥ ४५ ॥

 

              श्रीभगवानुवाच

 

 त्वं हि नः परमं चक्षुः सुहृन् मंत्रार्थतत्त्ववित् ।

 अथात्र ब्रूह्यनुष्ठेयं श्रद्दध्मः करवाम तत् ॥ ४६ ॥

 

 इत्युपामंत्रितो भर्त्रा सर्वज्ञेनापि मुग्धवत् ।

 निदेशं शिरसाऽऽधाय उद्धवः प्रत्यभाषत ॥ ४७ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

    दशमस्कन्धे उत्तरार्धे भगवद्यानविचारे नाम

         सप्ततितमोऽध्यायः ॥ ७० ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!