भागवत द्वादश स्कन्ध अध्याय 7 (Chapter 12.07)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 12.7
Bhagwat chapter 12.7


                 सूत उवाच

 

 अथर्ववित्सुमन्तुश्च शिष्यम् अध्यापयत् स्वकाम् ।

 संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान् ॥ १ ॥

 

 शौक्लायनिर्ब्रह्मबलिः मादोषः पिप्पलायनिः ।

 वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो श्रृणु ।

 कुमुदः शुनको ब्रह्मन् जाजलिश्चाप्यथर्ववित् ॥ २ ॥

 

 बभ्रुः शिष्योऽथांगिरसः सैन्धवायन एव च ।

 अधीयेतां संहिते द्वे सावर्णाद्यास्तथापरे ॥ ३ ॥

 

 नक्षत्रकल्पः शान्तिश्च कश्यपाङ्‌गिरसादयः ।

 एते आथर्वणाचार्याः श्रृणु पौराणिकान् मुने ॥ ४ ॥

 

 त्रय्यारुणिः कश्यपश्च सावर्णिः अकृतव्रणः ।

 वैशंपायनहारीतौ षड् वै पौराणिका इमे ॥ ५ ॥

 

 अधीयन्त व्यासशिष्यात् संहितां मत्पितुर्मुखात् ।

 एकैकाम् अहमेतेषां शिष्यः सर्वाः समध्यगाम् ॥ ६ ॥

 

 कश्यपोऽहं च सावर्णी रामशिष्योऽकृतव्रणः ।

 अधीमहि व्यासशिष्यात् चत्वारो मूलसंहिताः ॥ ७ ॥

 

 पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिः निरूपितम् ।

 श्रृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः ॥ ८ ॥

 

 सर्गोऽस्याथ विसर्गश्च वृत्तिरक्षान्तराणि च ।

 वंशो वंशानुचरितं संस्था हेतुरपाश्रयः ॥ ९ ॥

 

 दशभिः लक्षणैर्युक्तं पुराणं तद्विदो विदुः ।

 केचित्पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया ॥ १० ॥

 

 अव्याकृतगुणक्षोभान् महतस्त्रिवृतोऽहमः ।

 भूतसूक्ष्मेन्द्रियार्थानां संभवः सर्ग उच्यते ॥ ११ ॥

 

 पुरुषानुगृहीतानाम् एतेषां वासनामयः ।

 विसर्गोऽयं समाहारो बीजाद्बीजं चराचरम् ॥ १२ ॥

 

 वृत्तिर्भूतानि भूतानां चराणाम् अचराणि च ।

 कृता स्वेन नृणां तत्र कामात् चोदनयापि वा ॥ १३ ॥

 

 रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे ।

 तिर्यङ्‌मर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयीद्विषः ॥ १४ ॥

 

 मन्वन्तरं मनुर्देवा मनुपुत्राः सुरेश्वराः ।

 ऋषयोंऽशावताराश्च हरेः षड्‌विधमुच्यते ॥ १५ ॥

 

 राज्ञां ब्रह्मप्रसूतानां वंशस्त्रैकालिकोऽन्वयः ।

 वंशानुचरितं तेषां वृत्तं वंशधराश्च ये ॥ १६ ॥

 

 नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः ।

 संस्थेति कविभिः प्रोक्तः चतुर्धास्य स्वभावतः ॥ १७ ॥

 

 हेतुर्जीवोऽस्य सर्गादेः अविद्याकर्मकारकः ।

 यं चानुशायिनं प्राहुः अव्याकृतमुतापरे ॥ १८ ॥

 

 व्यतिरेकान्वयो यस्य जाग्रत् स्वप्नसुषुप्तिषु ।

 मायामयेषु तद्ब्रह्म जीववृत्तिष्वपाश्रयः ॥ १९ ॥

 

 पदार्थेषु यथा द्रव्यं सन्मात्रं रूपनामसु ।

 बीजादिपञ्चतान्तासु ह्यवस्थासु युतायुतम् ॥ २० ॥

 

 विरमेत यदा चित्तं हित्वा वृत्तित्रयं स्वयम् ।

 योगेन वा तदात्मानं वेदेहाया निवर्तते ॥ २१ ॥

 

 एवं लक्षणलक्ष्याणि पुराणानि पुराविदः ।

 मुनयोऽष्टादश प्राहुः क्षुल्लकानि महान्ति च ॥ २२ ॥

 

 ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्‌गं सगारुडं ।

 नारदीयं भागवतं आग्नेयं स्कान्दसंज्ञितम् ॥ २३ ॥

 

 भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम् ।

 वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यमिति त्रिषट् ॥ २४ ॥

 

 ब्रह्मन्निदं समाख्यातं शाखाप्रणयनं मुनेः ।

 शिष्यशिष्यप्रशिष्याणां ब्रह्मतेजोविवर्धनम् ॥ २५ ॥

 

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां द्वादशस्कन्धे सप्तमोऽध्यायः ॥ ७ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!