भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 69 ( Chapter 10.69)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 10.69
Bhagwat chapter 10.69



              श्रीशुक उवाच

 

 नरकं निहतं श्रुत्वा तथोद्वाहं च योषिताम् ।

 कृष्णेनैकेन बह्वीनां तद् दिदृक्षुः स्म नारदः ॥ १ ॥

 

 चित्रं बतैतदेकेन वपुषा युगपत् पृथक् ।

 गृहेषु द्व्यष्टसाहस्रं स्त्रिय एक उदावहत् ॥ २ ॥

 

 इत्युत्सुको द्वारवतीं देवर्षिर्द्रष्टुमागमत् ।

 पुष्पितोपवनाराम द्विजालिकुलनादिताम् ॥ ३ ॥

 

 उत्फुल्लेन्दीवराम्भोज कह्लारकुमुदोत्पलैः ।

 छुरितेषु सरःसूच्चैः कूजितां हंससारसैः ॥ ४ ॥

 

 प्रासादलक्षैर्नवभिः जुष्टां स्फाटिकराजतैः ।

 महामरकतप्रख्यैः स्वर्णरत्‍नपरिच्छदैः ॥ ५ ॥

 

 विभक्तरथ्यापथचत्वरापणैः

          शालासभाभी रुचिरां सुरालयैः ।

 संसिक्तमार्गाङ्गनवीथिदेहलीं

          पतत्पताका ध्वजवारितातपाम् ॥ ६ ॥

 

 तस्यामन्तःपुरं श्रीमद् अर्चितं सर्वधिष्ण्यपैः ।

 हरेः स्वकौशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम् ॥ ७ ॥

 

 तत्र षोडशभिः सद्म सहस्रैः समलङ्कृतम् ।

 विवेशैकतमं शौरेः पत्‍नीनां भवनं महत् ॥ ८ ॥

 

 विष्टब्धं विद्रुमस्तंभैः वैदूर्यफलकोत्तमैः ।

 इन्द्रनीलमयैः कुड्यैः जगत्या चाहतत्विषा ॥ ९ ॥

 

 वितानैर्निर्मितैस्त्वष्ट्रा मुक्तादामविलम्बिभिः ।

 दान्तैरासनपर्यङ्कैः मण्युत्तमपरिष्कृतैः ॥ १० ॥

 

 दासीभिर्निष्ककण्ठीभिः सुवासोभिरलङ्कृतम् ।

 पुम्भिः सकञ्चुकोष्णीष सुवस्त्रमणिकुण्डलैः ॥ ११ ॥

 

 रत्‍नप्रदीपनिकरद्युतिभिर्निरस्त

     ध्वान्तं विचित्रवलभीषु शिखण्डिनोऽङ्ग ।

 नृत्यन्ति यत्र विहितागुरुधूपमक्षैः

     निर्यान्तमीक्ष्य घनबुद्धय उन्नदन्तः ॥ १२ ॥

 

 तस्मिन्समानगुणरूपवयःसुवेष

     दासीसहस्रयुतयानुसवं गृहिण्या ।

 विप्रो ददर्श चमरव्यजनेन रुक्म

     दण्डेन सात्वतपतिं परिवीजयन्त्या ॥ १३ ॥

 

 तं सन्निरीक्ष्य भगवान् सहसोत्थितश्री

     पर्यङ्कतः सकलधर्मभृतां वरिष्ठः ।

 आनम्य पादयुगलं शिरसा किरीट

     जुष्टेन साञ्जलिरवीविशदासने स्वे ॥ १४ ॥

 

 तस्यावनिज्य चरणौ तदपः स्वमूर्ध्ना

     बिभ्रज्जगद्‌गुरुतमोऽपि सतां पतिर्हि ।

 ब्रह्मण्यदेव इति यद्‌गुणनाम युक्तं

     तस्यैव यच्चरणशौचमशेषतीर्थम् ॥ १५ ॥

 

 संपूज्य देवऋषिवर्यमृषिः पुराणो

     नारायणो नरसखो विधिनोदितेन ।

 वाण्याभिभाष्य मितयामृतमिष्टया तं

     प्राह प्रभो भगवते करवाम हे किम् ॥ १६ ॥

 

             श्रीनारद उवाच

 

 नैवाद्‌भुतं त्वयि विभोऽखिललोकनाथे

     मैत्री जनेषु सकलेषु दमः खलानाम् ।

 निःश्रेयसाय हि जगत्स्थितिरक्षणाभ्यां

     स्वैरावतार उरुगाय विदाम सुष्ठु ॥ १७ ॥

 

 दृष्टं तवाङ्घ्रियुगलं जनतापवर्गं

     ब्रह्मादिभिर्हृदि विचिन्त्यमगाधबोधैः ।

 संसारकूपपतितोत्तरणावलम्बं

     ध्यायंश्चराम्यनुगृहाण यथा स्मृतिः स्यात् ॥ १८ ॥

 

 ततोऽन्यदाविशद्‌ गेहं कृष्णपत्‍न्याः स नारदः ।

 योगेश्वरेश्वरस्याङ्ग योगमायाविवित्सया ॥ १९ ॥

 

 दीव्यन्तमक्षैस्तत्रापि प्रियया चोद्धवेन च ।

 पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः ॥ २० ॥

 

 पृष्टश्चाविदुषेवासौ कदाऽऽयातो भवानिति ।

 क्रियते किं नु पूर्णानां अपूर्णैरस्मदादिभिः ॥ २१ ॥

 

 अथापि ब्रूहि नो ब्रह्मन् जन्मैतच्छोभनं कुरु ।

 स तु विस्मित उत्थाय तूष्णीमन्यदगाद्‌ गृहम् ॥ २२ ॥

 

 तत्राप्यचष्ट गोविन्दं लालयन्तं सुतान् शिशून् ।

 ततोऽन्यस्मिन्गृहेऽपश्यन् मज्जनाय कृतोद्यमम् ॥ २३ ॥

 

 जुह्वन्तं च वितानाग्नीन् यजन्तं पञ्चभिर्मखैः ।

 भोजयन्तं द्विजान् क्वापि भुञ्जानमवशेषितम् ॥ २४ ॥

 

 क्वापि सन्ध्यामुपासीनं जपन्तं ब्रह्म वाग्यतम् ।

 एकत्र चासिचर्माभ्यां चरन्तमसिवर्त्मसु ॥ २५ ॥

 

 अश्वैर्गजै रथैः क्वापि विचरन्तं गदाग्रजम् ।

 क्वचिच्छयानं पर्यङ्के स्तूयमानं च वन्दिभिः ॥ २६ ॥

 

 मंत्रयन्तं च कस्मिंश्चित् मंत्रिभिश्चोद्धवादिभिः ।

 जलक्रीडारतं क्वापि वारमुख्याबलावृतम् ॥ २७ ॥

 

 कुत्रचिद्द्विजमुख्येभ्यो ददतं गाः स्वलङ्कृताः ।

 इतिहासपुराणानि श्रृण्वन्तं मङ्गलानि च ॥ २८ ॥

 

 हसन्तं हासकथया कदाचित् प्रियया गृहे ।

 क्वापि धर्मं सेवमानं अर्थकामौ च कुत्रचित् ॥ २९ ॥

 

 ध्यायन्तमेकमासीनं पुरुषं प्रकृतेः परम् ।

 शुश्रूषन्तं गुरून् क्वापि कामैर्भोगैः सपर्यया ॥ ३० ॥

 

 कुर्वन्तं विग्रहं कैश्चित् सन्धिं चान्यत्र केशवम् ।

 कुत्रापि सह रामेण चिन्तयन्तं सतां शिवम् ॥ ३१ ॥

 

 पुत्राणां दुहितॄणां च काले विध्युपयापनम् ।

 दारैर्वरैस्तत्सदृशैः कल्पयन्तं विभूतिभिः ॥ ३२ ॥

 

 प्रस्थापनोपनयनैः अपत्यानां महोत्सवान् ।

 वीक्ष्य योगेश्वरेशस्य येषां लोका विसिस्मिरे ॥ ३३ ॥

 

 यजन्तं सकलान् देवान् क्वापि क्रतुभिरूर्जितैः ।

 पूर्तयन्तं क्वचिद् धर्मं कूर्पाराममठादिभिः ॥ ३४ ॥

 

 चरन्तं मृगयां क्वापि हयमारुह्य सैन्धवम् ।

 घ्नन्तं तत्र पशून् मेध्यान् परीतं यदुपुङ्गवैः ॥ ३५ ॥

 

 अव्यक्तलिङ्गं प्रकृतिषु अन्तःपुरगृहादिषु ।

 क्वचिच्चरन्तं योगेशं तत्तद्‌भावबुभुत्सया ॥ ३६ ॥

 

 अथोवाच हृषीकेशं नारदः प्रहसन्निव ।

 योगमायोदयं वीक्ष्य मानुषीं ईयुषो गतिम् ॥ ३७ ॥

 

 विदाम योगमायास्ते दुर्दर्शा अपि मायिनाम् ।

 योगेश्वरात्मन् निर्भाता भवत्पादनिषेवया ॥ ३८ ॥

 

 अनुजानीहि मां देव लोकांस्ते यशसाऽऽप्लुतान् ।

 पर्यटामि तवोद्‌गायन् लीला भुवनपावनीम् ॥ ३९ ॥

 

               श्रीभगवानुवाच

 

 ब्रह्मन्धन्नस्य वक्ताहं कर्ता तदनुमोदिता ।

 तच्छिक्षयन्लोकमिमं आस्थितः पुत्र मा खिदः ॥ ४० ॥

 

               श्रीशुक उवाच

 

 इत्याचरन्तं सद्धर्मान् पावनान् गृहमेधिनाम् ।

 तमेव सर्वगेहेषु सन्तमेकं ददर्श ह ॥ ४१ ॥

 

 कृष्णस्यानन्तवीर्यस्य योगमायामहोदयम् ।

 मुहुर्दृष्ट्वा ऋषिरभूद् विस्मितो जातकौतुकः ॥ ४२ ॥

 

 इत्यर्थकामधर्मेषु कृष्णेन श्रद्धितात्मना ।

 सम्यक् सभाजितः प्रीतः तमेवानुस्मरन् ययौ ॥ ४३ ॥

 

 एवं मनुष्यपदवीमनुवर्तमानो

     नारायणोऽखिलभवाय गृहीतशक्तिः ।

 रेमेऽङ्ग षोडशसहस्रवराङ्गनानां

     सव्रीडसौहृदनिरीक्षणहासजुष्टः ॥ ४४ ॥

 

 यानीह विश्वविलयोद्‌भववृत्तिहेतुः

     कर्माण्यनन्यविषयाणि हरीश्चकार

 यस्त्वङ्ग गायति श्रृणोत्यनुमोदते वा

     भक्तिर्भवेद्‌भगवति ह्यपवर्गमार्गे ॥ ४५ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

   दशमस्कन्धे उत्तरार्धे कृष्णगार्हस्थ्यदर्शनं नाम

        एकोनसप्ततिमोऽध्यायः ॥ ६९ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!