भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 68 ( Chapter 10.68)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 10.68
Bhagwat chapter 10.68



              श्रीशुक उवाच

 

 दुर्योधनसुतां राजन् लक्ष्मणां समितिंजयः ।

 स्वयंवरस्थामहरत् सांबो जाम्बवतीसुतः ॥ १ ॥

 

 कौरवाः कुपिता ऊचुः दुर्विनीतोऽयमर्भकः ।

 कदर्थीकृत्य नः कन्यां अकामां अहरद् बलात् ॥ २ ॥

 

 बध्नीतेमं दुर्विनीतं किं करिष्यन्ति वृष्णयः ।

 येऽस्मत् प्रसादोपचितां दत्तां नो भुञ्जते महीम् ॥ ३ ॥

 

 निगृहीतं सुतं श्रुत्वा यद्येष्यन्तीह वृष्णयः ।

 भग्नदर्पाः शमं यान्ति प्राणा इव सुसंयताः ॥ ४ ॥

 

 इति कर्णः शलो भूरिः यज्ञकेतुः सुयोधनः ।

 साम्बमारेभिरे बद्धुं कुरुवृद्धानुमोदिताः ॥ ५ ॥

 

 दृष्ट्वानुधावतः साम्बो धार्तराष्ट्रान् महारथः ।

 प्रगृह्य रुचिरं चापं तस्थौ सिंह इवैकलः ॥ ६ ॥

 

 तं ते जिघृक्षवः क्रुद्धाः तिष्ठ तिष्ठेति भाषिणः ।

 आसाद्य धन्विनो बाणैः कर्णाग्रण्यः समाकिरन् ॥ ७ ॥

 

 सोऽपविद्धः कुरुश्रेष्ठ कुरुभिर्यदुनन्दनः ।

 नामृष्यत् तदचिन्त्यार्भः सिंह क्षुद्रमृगैरिव ॥ ८ ॥

 

 विस्फूर्ज्य रुचिरं चापं सर्वान् विव्याध सायकैः ।

 कर्णादीन् षड्रथान् वीरः तावद्‌भिर्युगपत् पृथक् ॥ ९ ॥

 

 चतुर्भिश्चतुरो वाहान् एकैकेन च सारथीन् ।

 रथिनश्च महेष्वासान् तस्य तत्तेऽभ्यपूजयन् ॥ १० ॥

 

 तं तु ते विरथं चक्रुः चत्वारश्चतुरो हयान् ।

 एकस्तु सारथिं जघ्ने चिच्छेदान्यः शरासनम् ॥ ११ ॥

 

 तं बद्ध्वा विरथीकृत्य कृच्छ्रेण कुरवो युधि ।

 कुमारं स्वस्य कन्यां च स्वपुरं जयिनोऽविशन् ॥ १२ ॥

 

 तच्छ्रुत्वा नारदोक्तेन राजन् सञ्जातमन्यवः ।

 कुरून् प्रत्युद्यमं चक्रुः उग्रसेनप्रचोदिताः ॥ १३ ॥

 

 सान्त्वयित्वा तु तान् रामः सन्नद्धान् वृष्णिपुङ्गवान् ।

 नैच्छय् कुरूणां वृष्णीनां कलिं कलिमलापहः ॥ १४ ॥

 

 जगाम हास्तिनपुरं रथेनादित्यवर्चसा ।

 ब्राह्मणैः कुलवृद्धैश्च वृतश्चन्द्र इव ग्रहैः ॥ १५ ॥

 

 गत्वा गजाह्वयं रामो बाह्योपवनमास्थितः ।

 उद्धवं प्रेषयामास धृतराष्ट्रं बुभुत्सया ॥ १६ ॥

 

 सोऽभिवन्द्याम्बिकापुत्रं भीष्मं द्रोणं च बाह्लिकम् ।

 दुर्योधनं च विधिवद् राममागतमब्रवीत् ॥ १७ ॥

 

 तेऽतिप्रीतास्तमाकर्ण्य प्राप्तं रामं सुहृत्तमम् ।

 तमर्चयित्वाभिययुः सर्वे मङ्गलपाणयः ॥ १८ ॥

 

 तं सङ्गम्य यथान्यायं गामर्घ्यं च न्यवेदयन् ।

 तेषां ये तत्प्रभावज्ञाः प्रणेमुः शिरसा बलम् ॥ १९ ॥

 

 बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवमनामयम् ।

 परस्परमथो रामो बभाषेऽविक्लवं वचः ॥ २० ॥

 

 उग्रसेनः क्षितीशेशो यद् व आज्ञापयत् प्रभुः ।

 तद् अव्यग्रधियः श्रुत्वा कुरुध्वं माविलम्बितम् ॥ २१ ॥

 

 यद् यूयं बहवस्त्वेकं जित्वाधर्मेण धार्मिकम् ।

 अबध्नीताथ तन्मृष्ये बन्धूनामैक्यकाम्यया ॥ २२ ॥

 

 वीर्यशौर्यबलोन्नद्धं आत्मशक्तिसमं वचः ।

 कुरवो बलदेवस्य निशम्योचुः प्रकोपिताः ॥ २३ ॥

 

 अहो महच्चित्रमिदं कालगत्या दुरत्यया ।

 आरुरुक्षत्युपानद् वै शिरो मुकुटसेवितम् ॥ २४ ॥

 

 एते यौनेन संबद्धाः सहशय्यासनाशनाः ।

 वृष्णयस्तुल्यतां नीता अस्मद् दत्तनृपासनाः ॥ २५ ॥

 

 चामरव्यजने शङ्खं आतपत्रं च पाण्डुरम् ।

 किरीटमासनं शय्यां भुञ्जन्त्यस्मदुपेक्षया ॥ २६ ॥

 

 अलं यदूनां नरदेवलाञ्छनैः

     दातुः प्रतीपैः फणिनामिवामृतम् ।

 येऽस्मत्प्रसादोपचिता हि यादवा

     आज्ञापयन्त्यद्य गतत्रपा बत ॥ २७ ॥

 

 कथमिन्द्रोऽपि कुरुभिः भीष्मद्रोणार्जुनादिभिः ।

 अदत्तमवरुन्धीत सिंहग्रस्तमिवोरणः ॥ २८ ॥

 

              श्रीबादरायणिरुवाच

 

 जन्मबन्धुश्रीयोन्नद्ध मदास्ते भरतर्षभ ।

 आश्राव्य रामं दुर्वाच्यं असभ्याः पुरमाविशन् ॥ २९ ॥

 

 दृष्ट्वा कुरूनां दौःशील्यं श्रुत्वावाच्यानि चाच्युतः ।

 अवोचत् कोपसंरब्धो दुष्प्रेक्ष्यः प्रहसन् मुहुः ॥ ३० ॥

 

 नूनं नानामदोन्नद्धाः शान्तिं नेच्छन्त्यसाधवः ।

 तेषां हि प्रशमो दण्डः पशूनां लगुडो यथा ॥ ३१ ॥

 

 अहो यदून् सुसंरब्धाम् कृष्णं च कुपितं शनैः ।

 सान्त्वयित्वाहमेतेषां शममिच्छन् इहागतः ॥ ३२ ॥

 

 त इमे मन्दमतयः कलहाभिरताः खलाः ।

 तं मामवज्ञाय मुहुः दुर्भाषान् मानिनोऽब्रुवन् ॥ ३३ ॥

 

 नोग्रसेनः किल विभुः भोजवृष्ण्यन्धकेश्वरः ।

 शक्रादयो लोकपाला यस्यादेशानुवर्तिनः ॥ ३४ ॥

 

 सुधर्माऽऽक्रम्यते येन पारिजातोऽमराङ्‌घ्रिपः ।

 आनीय भुज्यते सोऽसौ न किलाध्यासनार्हणः ॥ ३५ ॥

 

 यस्य पादयुगं साक्षात् श्रीरुपास्तेऽखिलेश्वरी ।

 स नार्हति किल श्रीशो नरदेवपरिच्छदान् ॥ ३६ ॥

 

 यस्याङ्‌घ्रिपङ्कजरजोऽखिललोकपालैः

     मौल्युत्तमैर्धृतमुपासिततीर्थतीर्थम् ।

 ब्रह्मा भवोऽहमपि यस्य कलाः कलायाः

     श्रीश्चोद्वहेम चिरमस्य नृपासनं क्व ॥ ३७ ॥

 

 भुञ्जते कुरुभिर्दत्तं भूखण्डं वृष्णयः किल ।

 उपानहः किल वयं स्वयं तु कुरवः शिरः ॥ ३८ ॥

 

 अहो ऐश्वर्यमत्तानां मत्तानामिव मानिनाम् ।

 असंबद्धा गिरो रुक्षाः कः सहेतानुशासीता ॥ ३९ ॥

 

 अद्य निष्कौरवं पृथ्वीं करिष्यामीत्यमर्षितः ।

 गृहीत्वा हलमुत्तस्थौ दहन्निव जगत्त्रयम् ॥ ४० ॥

 

 लाङ्गलाग्रेण नगरं उद्विदार्य गजाह्वयम् ।

 विचकर्ष स गङ्गायां प्रहरिष्यन्नमर्षितः ॥ ४१ ॥

 

 जलयानमिवाघूर्णं गङ्गायां नगरं पतत् ।

 आकृष्यमाणमालोक्य कौरवाः जातसंभ्रमाः ॥ ४२ ॥

 

 तमेव शरणं जग्मुः सकुटुम्बा जिजीविषवः ।

 सलक्ष्मणं पुरस्कृत्य साम्बं प्राञ्जलयः प्रभुम् ॥ ४३ ॥

 

 राम रामाखिलाधार प्रभावं न विदाम ते ।

 मूढानां नः कुबुद्धीनां क्षन्तुमर्हस्यतिक्रमम् ॥ ४४ ॥

 

 स्थित्युत्पत्त्यप्ययानां त्वमेको हेतुर्निराश्रयः ।

 लोकान् क्रीडनकानीश क्रीडतस्ते वदन्ति हि ॥ ४५ ॥

 

 त्वमेव मूर्ध्नीदमनन्त लीलया

     भूमण्डलं बिभर्षि सहस्रमूर्धन् ।

 अन्ते च यः स्वात्मनि रुद्धविश्वः

     शेषेऽद्वितीयः परिशिष्यमाणः ॥ ४६ ॥

 

 कोपस्तेऽखिलशिक्षार्थं न द्वेषान्न च मत्सरात् ।

 बिभ्रतो भगवन् सत्त्वं स्थितिपालनतत्परः ॥ ४७ ॥

 

 नमस्ते सर्वभूतात्मन् सर्वशक्तिधराव्यय ।

 विश्वकर्मन् नमस्तेऽस्तु त्वां वयं शरणं गताः ॥ ४८ ॥

 

             श्रीशुक उवाच

 

 एवं प्रपन्नैः संविग्नैः वेपमानायनैर्बलः ।

 प्रसादितः सुप्रसन्नो मा भैष्टेत्यभयं ददौ ॥ ४९ ॥

 

 दुर्योधनः पारिबर्हं कुञ्जरान् षष्टिहायनान् ।

 ददौ च द्वादशशतानि अयुतानि तुरङ्गमान् ॥ ५० ॥

 

 रथानां षट्सहस्राणि रौक्माणां सूर्यवर्चसाम् ।

 दासीनां निष्ककण्ठीनां सहस्रं दुहितृवत्सलः ॥ ५१ ॥

 

 प्रतिगृह्य तु तत्सर्वं भगवान् सात्वतर्षभः ।

 ससुतः सस्नुषः प्रायात् सुहृद्‌भिरभिनन्दितः ॥ ५२ ॥

 

 ततः प्रविष्टः स्वपुरं हलायुधः

           समेत्य बन्धूननुरक्तचेतसः ।

 शशंस सर्वं यदुपुङ्गवानां

     मध्ये सभायां कुरुषु स्वचेष्टितम् ॥ ५३ ॥

 

 अद्यापि च पुरं ह्येतत् सूचयद् रामविक्रमम् ।

 समुन्नतं दक्षिणतो गङ्गायां अनुदृश्यते ॥ ५४ ॥

 


  इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

 दशमस्कन्धे उत्तरार्धे हस्तिनपुरकर्षणरूपसंकर्षणविजयो

         नाम अष्टषष्टितमोऽध्यायः ॥ ६८ ॥

 


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!