भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 67 ( Chapter 10.67)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 10.67
Bhagwat chapter 10.67



                राजोवाच

 

 भूयोऽहं श्रोतुमिच्छामि रामस्याद्भुतकर्मणः ।

 अनन्तस्याप्रमेयस्य यदन्यत् कृतवान् प्रभुः ॥ १ ॥

 

               श्रीशुक उवाच

 

 नरकस्य सखा कश्चिद् द्विविदो नाम वानरः ।

 सुग्रीवसचिवः सोऽथ भ्राता मैन्दस्य वीर्यवान् ॥ २ ॥

 

 सख्युः सोऽपचितिं कुर्वन् वानरो राष्ट्रविप्लवम् ।

 पुरग्रामाकरान् घोषान् अदहद् वह्निमुत्सृजन् ॥ ३ ॥

 

 क्वचित् स शैलानुत्पाट्य तैर्देशान् समचूर्णयत् ।

 आनर्तान् सुतरामेव यत्रास्ते मित्रहा हरिः ॥ ४ ॥

 

 क्वचित् समुद्रमध्यस्थो दोर्भ्यां उत्क्षिप्य तज्जलम् ।

 देशान् नागायुतप्राणो वेलाकूले न्यमज्जयत् ॥ ५ ॥

 

 आश्रमान् ऋषिमुख्यानां कृत्वा भग्नवनस्पतीन् ।

 अदूषयत् शकृत् मूत्रैः अग्नीन् वैतानिकान् खलः ॥ ६ ॥

 

 पुरुषान् योषितो दृप्तः क्ष्माभृद्द्रोणीगुहासु सः ।

 निक्षिप्य चाप्यधाच्छैलैः पेशस्क्कास्कारीव कीटकम् ॥ ७ ॥

 

 एवं देशान् विप्रकुर्वन् दूषयंश्च कुलस्त्रियः ।

 श्रुत्वा सुललितं गीतं गिरिं रैवतकं ययौ ॥ ८ ॥

 

 तत्रापश्यद् यदुपतिं रामं पुष्करमालिनम् ।

 सुदर्शनीयसर्वाङ्गं ललनायूथमध्यगम् ॥ ९ ॥

 

 गायन्तं वारुणीं पीत्वा मदविह्वललोचनम् ।

 विभ्राजमानं वपुषा प्रभिन्नमिव वारणम् ॥ १० ॥

 

 दुष्टः शाखामृगः शाखां आरूढः कंपयन् द्रुमान् ।

 चक्रे किलकिलाशब्दं आत्मानं संप्रदर्शयन् ॥ ११ ॥

 

 तस्य धार्ष्ट्यं कपेर्वीक्ष्य तरुण्यो जातिचापलाः ।

 हास्यप्रिया विजहसुः बलदेवपरिग्रहाः ॥ १२ ॥

 

 ता हेलयामास कपिः भूक्षेपैः संमुखादिभिः ।

 दर्शयन् स्वगुदं तासां रामस्य च निरीक्षितः ॥ १३ ॥

 

 तं ग्राव्णा प्राहरत् क्रुद्धो बलः प्रहरतां वरः ।

 स वञ्चयित्वा ग्रावाणं मदिराकलशं कपिः ॥ १४ ॥

 

 गृहीत्वा हेलयामास धूर्तस्तं कोपयन् हसन् ।

 निर्भिद्य कलशं दुष्टो वासांस्यास्फालयद् बलम् ॥ १५ ॥

 

 कदर्थीकृत्य बलवान् विप्रचक्रे मदोद्धतः ।

 तं तस्याविनयं दृष्ट्वा देशांश्च तदुपद्रुतान् ॥ १६ ॥

 

 क्रुद्धो मुसलमादत्त हलं चारिजिघांसया ।

 द्विविदोऽपि महावीर्यः शालमुद्यम्य पाणिना ॥ १७ ॥

 

 अभ्येत्य तरसा तेन बलं मूर्धन्यताडयत् ।

 तं तु सङ्कर्षणो मूर्ध्नि पतन्तमचलो यथा ॥ १८ ॥

 

 प्रतिजग्राह बलवान् सुनन्देनाहनच्च तम् ।

 मूषलाहतमस्तिष्को विरेजे रक्तधारया ॥ १९ ॥

 

 गिरिर्यथा गैरिकया प्रहारं नानुचिन्तयन् ।

 पुनरन्यं समुत्क्षिप्य कृत्वा निष्पत्रमोजसा ॥ २० ॥

 

 तेनाहनत् सुसङ्क्रुद्धः तं बलः शतधाच्छिनत् ।

 ततोऽन्येन रुषा जघ्ने तं चापि शतधाच्छिनत् ॥ २१ ॥

 

 एवं युध्यन् भगवता भग्ने भग्ने पुनः पुनः ।

 आकृष्य सर्वतो वृक्षान् निर्वृक्षं अकरोद् वनम् ॥ २२ ॥

 

 ततोऽमुञ्चच्छिलावर्षं बलस्योपर्यमर्षितः ।

 तत्सर्वं चूर्णयामास लीलया मुसलायुधः ॥ २३ ॥

 

 स बाहू तालसङ्काशौ मुष्टीकृत्य कपीश्वरः ।

 आसाद्य रोहिणीपुत्रं ताभ्यां वक्षस्यरूरुजत् ॥ २४ ॥

 

 यादवेन्द्रोऽपि तं दोर्भ्यां त्यक्त्वा मुसललाङ्गले ।

 जत्रावभ्यर्दयत्क्रुद्धः सोऽपतद् रुधिरं वमन् ॥ २५ ॥

 

 चकम्पे तेन पतता सटङ्कः सवनस्पतिः ।

 पर्वतः कुरुशार्दूल वायुना नौरिवाम्भसि ॥ २६ ॥

 

 जयशब्दो नमःशब्दः साधु साध्विति चाम्बरे ।

 सुरसिद्धमुनीन्द्राणां आसीत् कुसुमवर्षिणाम् ॥ २७ ॥

 

 एवं निहत्य द्विविदं जगद्व्यतिकरावहम् ।

 संस्तूयमानो भगवान् जनैः स्वपुरमाविशत् ॥ २८ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

      दशमस्कन्धे उत्तरार्धे द्विविदवधो नाम

         सप्तषष्टितमोऽध्यायः ॥ ६७ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!