भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 65 ( Chapter 10.65)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.65
bhagwat chapter 10.65



             श्रीशुक उवाच

 

बलभद्रः कुरुश्रेष्ठ भगवान् रथमास्थितः ।

सुहृद्दिदृक्षुरुत्कण्ठः प्रययौ नन्दगोकुलम् ॥ १॥

 

परिष्वक्तश्चिरोत्कण्ठैर्गोपैर्गोपीभिरेव च ।

रामोऽभिवाद्य पितरावाशीर्भिरभिनन्दितः ॥ २॥

 

चिरं नः पाहि दाशार्ह सानुजो जगदीश्वरः ।

इत्यारोप्याङ्कमालिङ्ग्य नेत्रैः सिषिचतुर्जलैः ॥ ३॥

 

गोपवृद्धांश्च विधिवद्यविष्ठैरभिवन्दितः ।

यथावयो यथासख्यं यथासम्बन्धमात्मनः ॥ ४॥

 

समुपेत्याथ गोपालान् हास्यहस्तग्रहादिभिः ।

विश्रान्तं सुखमासीनं पप्रच्छुः पर्युपागताः ॥ ५॥

 

पृष्टाश्चानामयं स्वेषु प्रेमगद्गदया गिरा ।

कृष्णे कमलपत्राक्षे सन्न्यस्ताखिलराधसः ॥ ६॥

 

कच्चिन्नो बान्धवा राम सर्वे कुशलमासते ।

कच्चित्स्मरथ नो राम यूयं दारसुतान्विताः ॥ ७॥

 

दिष्ट्या कंसो हतः पापो दिष्ट्या मुक्ताः सुहृज्जनाः ।

निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गं समाश्रीताः ॥ ८॥

 

गोप्यो हसन्त्यः पप्रच्छू रामसन्दर्शनादृताः ।

कच्चिदास्ते सुखं कृष्णः पुरस्त्रीजनवल्लभः ॥ ९॥

 

कच्चित्स्मरति वा बन्धून् पितरं मातरं च सः ।

अप्यसौ मातरं द्रष्टुं सकृदप्यागमिष्यति ।

अपि वा स्मरतेऽस्माकमनुसेवां महाभुजः ॥ १०॥

 

मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄनपि ।

यदर्थे जहिम दाशार्ह दुस्त्यजान् स्वजनान् प्रभो ॥ ११॥

 

ता नः सद्यः परित्यज्य गतः सञ्छिन्नसौहृदः ।

कथं नु तादृशं स्त्रीभिर्न श्रद्धीयेत भाषितम् ॥ १२॥

 

कथं नु गृह्णन्त्यनवस्थितात्मनो

            वचः कृतघ्नस्य बुधाः पुरस्त्रियः ।

गृह्णन्ति वै चित्रकथस्य सुन्दर

            स्मितावलोकोच्छ्वसितस्मरातुराः ॥ १३॥

 

किं नस्तत्कथया गोप्यः कथाः कथयतापराः ।

यात्यस्माभिर्विना कालो यदि तस्य तथैव नः ॥ १४॥

 

इति प्रहसितं शौरेर्जल्पितं चारुवीक्षितम् ।

गतिं प्रेमपरिष्वङ्गं स्मरन्त्यो रुरुदुः स्त्रियः ॥ १५॥

 

सङ्कर्षणस्ताः कृष्णस्य सन्देशैर्हृदयंगमैः ।

सान्त्वयामास भगवान्नानानुनयकोविदः ॥ १६॥

 

द्वौ मासौ तत्र चावात्सीन्मधुं माधवं एव च ।

रामः क्षपासु भगवान् गोपीनां रतिमावहन् ॥ १७॥

 

पूर्णचन्द्रकलामृष्टे कौमुदीगन्धवायुना ।

यमुनोपवने रेमे सेविते स्त्रीगणैर्वृतः ॥ १८॥

 

वरुणप्रेषिता देवी वारुणी वृक्षकोटरात् ।

पतन्ती तद्वनं सर्वं स्वगन्धेनाध्यवासयत् ॥ १९॥

 

तं गन्धं मधुधाराया वायुनोपहृतं बलः ।

आघ्रायोपगतस्तत्र ललनाभिः समं पपौ ॥ २०॥

 

उपगीयमानो गन्धर्वैर्वनिताशोभिमण्डले ।

रेमे करेणुयूथेशो माहेन्द्र इव वारणः ॥ २१॥

 

नेदुर्दुन्दुभयो व्योम्नि ववृषुः कुसुमैर्मुदा ।

गन्धर्वा मुनयो रामं तद्वीर्यैरीडिरे तदा ॥ २२॥

 

उपगीयमानचरितो वनिताभिर्हलायुध ।

वनेषु व्यचरत्क्षीवो मदविह्वललोचनः ॥ २३॥

 

स्रग्व्येककुण्डलो मत्तो वैजयन्त्या च मालया ।

बिभ्रत्स्मितमुखाम्भोजं स्वेदप्रालेयभूषितम् ॥ २४॥

 

स आजुहाव यमुनां जलक्रीडार्थमीश्वरः ।

निजं वाक्यमनादृत्य मत्त इत्यापगां बलः ॥ २५॥

 

अनागतां हलाग्रेण कुपितो विचकर्ष ह ।

पापे त्वं मामवज्ञाय यन्नायासि मयाहुता ।

नेष्ये त्वां लाङ्गलाग्रेण शतधा कामचारिणीम् ॥ २६॥

 

एवं निर्भर्त्सिता भीता यमुना यदुनन्दनम् ।

उवाच चकिता वाचं पतिता पादयोर्नृप ॥ २७॥

 

राम राम महाबाहो न जाने तव विक्रमम् ।

यस्यैकांशेन विधृता जगती जगतः पते ॥ २८॥

 

परं भावं भगवतो भगवन्मामजानतीम् ।

मोक्तुमर्हसि विश्वात्मन् प्रपन्नां भक्तवत्सल ॥ २९॥

 

ततो व्यमुञ्चद्यमुनां याचितो भगवान् बलः ।

विजगाह जलं स्त्रीभिः करेणुभिरिवेभराट् ॥ ३०॥

 

कामं विहृत्य सलिलादुत्तीर्णायासीताम्बरे ।

भूषणानि महार्हाणि ददौ कान्तिः शुभां स्रजम् ॥ ३१॥

 

वसित्वा वाससी नीले मालां आमुच्य काञ्चनीम् ।

रेये स्वलङ्कृतो लिप्तो माहेन्द्र इव वारणः ॥ ३२॥

 

अद्यापि दृश्यते राजन् यमुनाकृष्टवर्त्मना ।

बलस्यानन्तवीर्यस्य वीर्यं सूचयतीव हि ॥ ३३॥

 

एवं सर्वा निशा याता एकेव रमतो व्रजे ।

रामस्याक्षिप्तचित्तस्य माधुर्यैर्व्रजयोषिताम् ॥ ३४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

  दशमस्कन्धे उत्तरार्धे बलदेवविजये यमुनाकर्षणं

        नाम पञ्चषष्टितमोऽध्यायः॥६५॥

 


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!