भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 63 ( Chapter 10.63)

SOORAJ KRISHNA SHASTRI
By -

 

भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 61 ( Chapter 10.61)
bhagwat chapter 10.63



             श्रीशुक उवाच

 

 अपश्यतां चानिरुद्धं तद्‌बन्धूनां च भारत ।

 चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम् ॥ १ ॥

 

 नारदात् तदुपाकर्ण्य वार्तां बद्धस्य कर्म च ।

 प्रययुः शोणितपुरं वृष्णयः कृष्णदैवताः ॥ २ ॥

 

 प्रद्युम्नो युयुधानश्च गदः साम्बोऽथ सारणः ।

 नन्दोपनन्दभद्राद्या रामकृष्णानुवर्तिनः ॥ ३ ॥

 

 अक्षौहिणीभिर्द्वादशभिः समेताः सर्वतो दिशम् ।

 रुरुधुर्बाणनगरं समन्तात् सात्वतर्षभाः ॥ ४ ॥

 

 भज्यमानपुरोद्यान प्राकाराट्टालगोपुरम् ।

 प्रेक्षमाणो रुषाविष्टः तुल्यसैन्योऽभिनिर्ययौ ॥ ५ ॥

 

 बाणार्थे भगवान् रुद्रः ससुतः प्रमथैर्वृतः ।

 आरुह्य नन्दिवृषभं युयुधे रामकृष्णयोः ॥ ६ ॥

 

 आसीत् सुतुमुलं युद्धं अद्‌भुतं रोमहर्षणम् ।

 कृष्णशङ्करयो राजन् प्रद्युम्नगुहयोरपि ॥ ७ ॥

 

 कुम्भाण्डकूपकर्णाभ्यां बलेन सह संयुगः ।

 साम्बस्य बाणपुत्रेण बाणेन सह सात्यकेः ॥ ८ ॥

 

 ब्रह्मादयः सुराधीशा मुनयः सिद्धचारणाः ।

 गन्धर्वाप्सरसो यक्षा विमानैर्द्रष्टुमागमन् ॥ ९ ॥

 

 शङ्करानुचरान् शौरिः भूतप्रमथगुह्यकान् ।

 डाकिनीर्यातुधानांश्च वेतालान् सविनायकान् ॥ १० ॥

 

 प्रेतमातृपिशाचांश्च कुष्माण्डान् ब्रह्मराक्षसान् ।

 द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः ॥ ११ ॥

 

 पृथग्विधानि प्रायुङ्क्त पिणाक्यस्त्राणि शाङ्‌र्गिणे ।

 प्रत्यस्त्रैः शमयामास शार्ङ्गपाणिरविस्मितः ॥ १२ ॥

 

 ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् ।

 आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च ॥ १३ ॥

 

 मोहयित्वा तु गिरिशं जृम्भणास्त्रेण जृम्भितम् ।

 बाणस्य पृतनां शौरिः जघानासिगदेषुभिः ॥ १४ ॥

 

 स्कन्दः प्रद्युम्नबाणौघैः अर्द्यमानः समन्ततः ।

 असृग् विमुञ्चन् गात्रेभ्यः शिखिनापक्रमद् रणात् ॥ १५ ॥

 

 कुम्भाण्डः कूपकर्णश्च पेततुर्मुषलार्दितौ ।

 दुद्रुवुस्तदनीकनि हतनाथानि सर्वतः ॥ १६ ॥

 

 विशीर्यमाणं स्वबलं दृष्ट्वा बाणोऽत्यमर्षणः ।

 कृष्णं अभ्यद्रवत् संख्ये रथी हित्वैव सात्यकिम् ॥ १७ ॥

 

 धनूंष्याकृष्य युगपद् बाणः पञ्चशतानि वै ।

 एकैकस्मिन् शरौ द्वौ द्वौ सन्दधे रणदुर्मदः ॥ १८ ॥

 

 तानि चिच्छेद भगवान् धनूंसि युगपद्धरिः ।

 सारथिं रथमश्वांश्च हत्वा शङ्खमपूरयत् ॥ १९ ॥

 

 तन्माता कोटरा नाम नग्ना मक्तशिरोरुहा ।

 पुरोऽवतस्थे कृष्णस्य पुत्रप्राणरिरक्षया ॥ २० ॥

 

 ततस्तिर्यङ्‌मुखो नग्नां अनिरीक्षन् गदाग्रजः ।

 बाणश्च तावद् विरथः छिन्नधन्वाविशत् पुरम् ॥ २१ ॥

 

 विद्राविते भूतगणे ज्वरस्तु त्रीशिरास्त्रिपात् ।

 अभ्यधावत दाशार्हं दहन्निव दिशो दश ॥ २२ ॥

 

 अथ नारायणः देवः तं दृष्ट्वा व्यसृजज्ज्वरम् ।

 माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ ॥ २३ ॥

 

 माहेश्वरः समाक्रन्दन् वैष्णवेन बलार्दितः ।

 अलब्ध्वाभयमन्यत्र भीतो माहेश्वरो ज्वरः ।

 शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः ॥ २४ ॥

 

              ज्वर उवाच

 

 नमामि त्वानन्तशक्तिं परेशं

          सर्वात्मानं केवलं ज्ञप्तिमात्रम् ।

 विश्वोत्पत्तिस्थानसंरोधहेतुं

        यत्तद् ब्रह्म ब्रह्मलिङ्गं प्रशान्तम् ॥ २५ ॥

 

 कालो दैवं कर्म जीवः स्वभावो

     द्रव्यं क्षेत्रं प्राण आत्मा विकारः ।

 तत्सङ्घातो बीजरोहप्रवाहः

     त्वन्मायैषा तन्निषेधं प्रपद्ये ॥ २६ ॥

 

 नानाभावैर्लीलयैवोपपन्नैः

     देवान् साधून् लोकसेतून्बिभर्षि ।

 हंस्युन्मार्गान् हिंसया वर्तमानान्

     जन्मैतत्ते भारहाराय भूमेः ॥ २७ ॥

 

 तप्तोऽहं ते तेजसा दुःसहेन

     शान्तोग्रेणात्युल्बणेन ज्वरेण ।

 तावत्तापो देहिनां तेऽङ्‌घ्रिमूलं

     नो सेवेरन् यावदाशानुबद्धाः ॥ २८ ॥

 

               श्रीभगवानुवाच

 

 त्रिशिरस्ते प्रसन्नोऽस्मि व्येतु ते मज्ज्वराद्‌भयम् ।

 यो नौ स्मरति संवादं तस्य त्वन्न भवेद्‌भयम् ॥ २९ ॥

 

 इत्युक्तोऽच्युतमानम्य गतो माहेश्वरो ज्वरः ।

 बाणस्तु रथमारूढः प्रागाद्योत्स्यञ्जनार्दनम् ॥ ३० ॥

 

 ततो बाहुसहस्रेण नानायुधधरोऽसुरः ।

 मुमोच परमक्रुद्धो बाणांश्चक्रायुधे नृप ॥ ३१ ॥

 

 तस्यास्यतोऽस्त्राण्यसकृत् चक्रेण क्षुरनेमिना ।

 चिच्छेद भगवान्बाहून् शाखा इव वनस्पतेः ॥ ३२ ॥

 

 बाहुषु छिद्यमानेषु बाणस्य भगवान् भवः ।

 भक्तानकम्प्युपव्रज्य चक्रायुधमभाषत ॥ ३३ ॥

 

                श्रीरुद्र उवाच

 

 त्वं हि ब्रह्म परं ज्योतिः गूढं ब्रह्मणि वाङ्‌मये ।

 यं पश्यन्त्यमलात्मान आकाशमिव केवलम् ॥ ३४ ॥

 

 नाभिर्नभोऽग्निर्मुखमम्बु रेतो

             द्यौः शीर्षमाशाः श्रुतिरङ्‌घ्रिरुर्वी ।

 चन्द्रो मनो यस्य दृगर्क आत्मा

                  अहं समुद्रो जठरं भुजेन्द्रः ॥ ३५ ॥

 

 रोमाणि यस्यौषधयोऽम्बुवाहाः

              केशा विरिञ्चो धिषणा विसर्गः ।

 प्रजापतिर्हृदयं यस्य धर्मः

             स वै भवान् पुरुषो लोककल्पः ॥ ३६ ॥

 

 तवावतारोऽयमकुण्ठधामन्

                 धर्मस्य गुप्त्यै जगतो हिताय ।

 वयं च सर्वे भवतानुभाविता

                 विभावयामो भुवनानि सप्त ॥ ३७ ॥

 

 त्वमेक आद्यः पुरुषोऽद्वितीयः

                  तुर्यः स्वदृग् हेतुरहेतुरीशः ।

 प्रतीयसेऽथापि यथाविकारं

                 स्वमायया सर्वगुणप्रसिद्ध्यै ॥ ३८ ॥

 

 यथैव सूर्यः पिहितश्छायया स्वया

            छायां च रूपाणि च सञ्चकास्ति ।

 एवं गुणेनापिहितो गुणांस्त्वम्

               आत्मप्रदीपो गुणिनश्च भूमन् ॥ ३९ ॥

 

 यन्मायामोहितधियः पुत्रदारगृहादिषु ।

 उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे ॥ ४० ॥

 

 देवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः ।

 यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवञ्चकः ॥ ४१ ॥

 

 यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् ।

 विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन् ॥ ४२ ॥

 

 अहं ब्रह्माथ विबुधा मुनयश्चामलाशयाः ।

 सर्वात्मना प्रपन्नास्त्वां आत्मानं प्रेष्ठमीश्वरम् ॥ ४३ ॥

 

 तं त्वा जगत्स्थित्युदयान्तहेतुं

             समं प्रशान्तं सुहृदात्मदैवम् ।

 अनन्यमेकं जगदात्मकेतं

              भवापवर्गाय भजाम देवम् ॥ ४४ ॥

 

 अयं ममेष्टो दयितोऽनुवर्ती

                 मयाभयं दत्तममुष्य देव ।

 संपाद्यतां तद्‌भवतः प्रसादो

             यथा हि ते दैत्यपतौ प्रसादः ॥ ४५ ॥

 

               श्रीभगवानुवाच

 

 यदात्थ भगवन् त्वं नः करवाम प्रियं तव ।

 भवतो यद्व्यवसितं तन्मे साध्वनुमोदितम् ॥ ४६ ॥

 

 अवध्योऽयं ममाप्येष वैरोचनिसुतोऽसुरः ।

 प्रह्रादाय वरो दत्तो न वध्यो मे तवान्वयः ॥ ४७ ॥

 

 दर्पोपशमनायास्य प्रवृक्णा बाहवो मया ।

 सूदितं च बलं भूरि यच्च भारायितं भुवः ॥ ४८ ॥

 

 चत्वारोऽस्य भुजाः शिष्टा भविष्यत्यजरामरः ।

 पार्षदमुख्यो भवतो न कुतश्चिद्‌भयोऽसुरः ॥ ४९ ॥

 

 इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुरः ।

 प्राद्युम्निं रथमारोप्य सवध्वा समुपानयत् ॥ ५० ॥

 

 अक्षौहिण्या परिवृतं सुवासःसमलङ्कृतम् ।

 सपत्‍नीकं पुरस्कृत्य ययौ रुद्रानुमोदितः ॥ ५१ ॥

 

 स्वराजधानीं समलङ्कृतां ध्वजैः

             सतोरणैरुक्षितमार्गचत्वराम् ।

 विवेश शङ्खानकदुन्दुभिस्वनैः

         अभ्युद्यतः पौरसुहृद्‌द्विजातिभिः ॥ ५२ ॥

 

 य एवं कृष्णविजयं शङ्करेण च संयुगम् ।

 संस्मरेत् प्रातरुत्थाय न तस्य स्यात् पराजयः ॥ ५३ ॥

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

     दशमस्कन्धे उत्तरार्धे अनिरुद्धानयनं नाम

           त्रिषष्टितमोऽध्यायः ॥ ६३ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!