भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 62 ( Chapter 10.62)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.62
bhagwat chapter 10.62



                राजोवाच

 

 बाणस्य तनयां ऊषां उपयेमे यदूत्तमः ।

 तत्र युद्धमभूद् घोरं हरिशङ्करयोर्महत् ।

 एतत्सर्वं महायोगिन् समाख्यातुं त्वमर्हसि ॥ १ ॥

 

             श्रीशुक उवाच

 

 बाणः पुत्रशतज्येष्ठो बलेरासीन् महात्मनः ।

 येन वामनरूपाय हरयेऽदायि मेदिनी ॥ २ ॥

 

 तस्यौरसः सुतो बानः शिवभक्तिरतः सदा ।

 मान्यो वदान्यो धीमांश्च सत्यसन्धो दृढव्रतः ॥ ३ ॥

 

 शोणिताख्ये पुरे रम्ये स राज्यं अकरोत्पुरा ।

 तस्य शम्भोः प्रसादेन किङ्करा इव तेऽमराः ।

 सहस्रबाहुर्वाद्येन ताण्डवेऽतोषयन्मृडम् ॥ ४ ॥

 

 भगवान् सर्वभूतेशः शरण्यो भक्तवत्सलः ।

 वरेण छन्दयामास स तं वव्रे पुराधिपम् ॥ ५ ॥

 

 स एकदाऽऽह गिरिशं पार्श्वस्थं वीर्यदुर्मदः ।

 किरीटेनार्कवर्णेन संस्पृशन् तत्पदाम्बुजम् ॥ ६ ॥

 

 नमस्ये त्वां महादेव लोकानां गुरुमीश्वरम् ।

 पुंसां अपूर्णकामानां कामपूरामराङ्‌घ्रिपम् ॥ ७ ॥

 

 दोःसहस्रं त्वया दत्तं परं भाराय मेऽभवत् ।

 त्रिलोक्यां प्रतियोद्धारं न लभे त्वदृते समम् ॥ ८ ॥

 

 कण्डूत्या निभृतैर्दोर्भिः युयुत्सुर्दिग्गजानहम् ।

 आद्यायां चूर्णयन्नद्रीन् भीतास्तेऽपि प्रदुद्रुवुः ॥ ९ ॥

 

 तत् श्रुत्वा भगवान् क्रुद्धः केतुस्ते भज्यते यदा ।

 त्वद्दर्पघ्नं भवेन्मूढ संयुगं मत्समेन ते ॥ १० ॥

 

 इत्युक्तः कुमतिर्हृष्टः स्वगृहं प्राविशन्नृप ।

 प्रतीक्षन् गिरिशादेशं स्ववीर्यनशनं कुधीः ॥ ११ ॥

 

 तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् ।

 कन्यालभत कान्तेन प्राग् अदृष्टश्रुतेन सा ॥ १२ ॥

 

 सा तत्र तमपश्यन्ती क्वासि कान्तेति वादिनी ।

 सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम् ॥ १३ ॥

 

 बाणस्य मंत्री कुम्भाण्डः चित्रलेखा च तत्सुता ।

 सख्यपृच्छत् सखीं ऊषां कौतूहलसमन्विता ॥ १४ ॥

 

 कं त्वं मृगयसे सुभ्रु कीदृशस्ते मनोरथः ।

 हस्तग्राहं न तेऽद्यापि राजपुत्र्युपलक्षये ॥ १५ ॥

 

 दृष्टः कश्चिन्नरः स्वप्ने श्यामः कमललोचनः ।

 पीतवासा बृहद् बाहुः योषितां हृदयंगमः ॥ १६ ॥

 

 तमहं मृगये कान्तं पाययित्वाधरं मधु ।

 क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे ॥ १७ ॥

 

              चित्रलेखोवाच

 

 व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाव्यते ।

 तं आनेष्ये वरं यस्ते मनोहर्ता तमादिश ॥ १८ ॥

 

 इत्युक्त्वा देवगन्धर्व सिद्धचारणपन्नगान् ।

 दैत्यविद्याधरान् यक्षान् मनुजांश्च यथालिखत् ॥ १९ ॥

 

 मनुजेषु च सा वृष्नीन् शूरं आनकदुन्दुभिम् ।

 व्यलिखद् रामकृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता ॥ २० ॥

 

 अनिरुद्धं विलिखितं वीक्ष्योषावाङ्‌मुखी ह्रिया ।

 सोऽसावसाविति प्राह स्मयमाना महीपते ॥ २१ ॥

 

 चित्रलेखा तमाज्ञाय पौत्रं कृष्णस्य योगिनी ।

 ययौ विहायसा राजन् द्वारकां कृष्णपालिताम् ॥ २२ ॥

 

 तत्र सुप्तं सुपर्यङ्के प्राद्युम्निं योगमास्थिता ।

 गृहीत्वा शोणितपुरं सख्यै प्रियमदर्शयत् ॥ २३ ॥

 

 सा च तं सुन्दरवरं विलोक्य मुदितानना ।

 दुष्प्रेक्ष्ये स्वगृहे पुम्भी रेमे प्राद्युम्निना समम् ॥ २४ ॥

 

 परार्ध्यवासःस्रग्गन्ध धूपदीपासनादिभिः ।

 पानभोजन भक्ष्यैश्च वाक्यैः शुश्रूषणार्चितः ॥ २५ ॥

 

 गूढः कन्यापुरे शश्वत् प्रवृद्धस्नेहया तया ।

 नाहर्गणान् स बुबुधे ऊषयापहृतेन्द्रियः ॥ २६ ॥

 

 तां तथा यदुवीरेण भुज्यमानां हतव्रताम् ।

 हेतुभिर्लक्षयाञ्चक्रुः आप्रीतां दुरवच्छदैः ॥ २७ ॥

 

 भटा आवेदयाञ्चक्रू राजंस्ते दुहितुर्वयम् ।

 विचेष्टितं लक्षयाम कन्यायाः कुलदूषणम् ॥ २८ ॥

 

 अनपायिभिरस्माभिः गुप्तायाश्च गृहे प्रभो ।

 कन्याया दूषणं पुम्भिः दुष्प्रेक्ष्याया न विद्महे ॥ २९ ॥

 

 ततः प्रव्यथितो बाणो दुहितुः श्रुतदूषणः ।

 त्वरितः कन्यकागारं प्राप्तोऽद्राक्षीद् यदूद्वहम् ॥ ३० ॥

 

 कामात्मजं तं भुवनैकसुन्दरं

            श्यामं पिशङ्गाम्बरमम्बुजेक्षणम् ।

 बृहद्‌भुजं कुण्डलकुन्तलत्विषा

           स्मितावलोकेन च मण्डिताननम् ॥ ३१ ॥

 

 दीव्यन्तमक्षैः प्रिययाभिनृम्णया

                 तदङ्गसङ्गस्तनकुङ्कुमस्रजम् ।

 बाह्वोर्दधानं मधुमल्लिकाश्रितां

           तस्याग्र आसीनमवेक्ष्य विस्मितः ॥ ३२ ॥

 

 स तं प्रविष्टं वृतमाततायिभिः

                भटैरनीकैरवलोक्य माधवः ।

 उद्यम्य मौर्वं परिघं व्यवस्थितो

            यथान्तको दण्डधरो जिघांसया ॥ ३३ ॥

 

 जिघृक्षया तान् परितः प्रसर्पतः

            शुनो यथा शूकरयूथपोऽहनत् ।

 ते हन्यमाना भवनाद् विनिर्गता

             निर्भिन्नमूर्धोरुभुजाः प्रदुद्रुवुः ॥ ३४ ॥

 

 तं नागपाशैर्बलिनन्दनो बली

          घ्नन्तं स्वसैन्यं कुपितो बबन्ध ह ।

 ऊषा भृशं शोकविषादविह्वला

          बद्धं निशम्याश्रुकलाक्ष्यरौदिषीत् ॥ ३५ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

     दशमस्कन्धे उत्तरार्धे अनिरुद्धबन्धो नाम

          द्विषष्टितमोऽध्यायः ॥ ६२ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!