भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 59 ( Chapter 10.59)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat Chapter 10.59
Bhagwat Chapter 10.59



                 राजोवाच

 

 यथा हतो भगवता भौमो येने च ताः स्त्रियः ।

 निरुद्धा एतदाचक्ष्व विक्रमं शार्ङ्गधन्वनः ॥ १ ॥

 

              श्रीशुक उवाच

 

 इन्द्रेण हृतछत्रेण हृतकुण्डलबन्धुना ।

 हृतामराद्रिस्थानेन ज्ञापितो भौमचेष्टितम् ।

 सभार्यो गरुडारूढः प्राग्ज्योतिषपुरं ययौ ॥ २ ॥

 

 गिरिदुर्गैः शस्त्रदुर्गैः जलाग्न्यनिलदुर्गमम् ।

 मुरपाशायुतैर्घोरैः दृढैः सर्वत आवृतम् ॥ ३ ॥

 

 गदया निर्बिभेदाद्रीन् शस्त्रदुर्गाणि सायकैः ।

 चक्रेणाग्निं जलं वायुं मुरपाशांस्तथासिना ॥ ४ ॥

 

 शङ्खनादेन यन्त्राणि हृदयानि मनस्विनाम् ।

 प्राकारं गदया गुर्व्या निर्बिभेद गदाधरः ॥ ५ ॥

 

 पाञ्चजन्यध्वनिं श्रुत्वा युगान्तशनिभीषणम् ।

 मुरः शयान उत्तस्थौ दैत्यः पञ्चशिरा जलात् ॥ ६ ॥

 

 त्रिशूलमुद्यम्य सुदुर्निरीक्षणो

               युगान्तसूर्यानलरोचिरुल्बणः ।

 ग्रसंस्त्रिलोकीमिव पञ्चभिर्मुखैः

               अभ्यद्रवत्तार्क्ष्यसुतं यथोरगः ॥ ७ ॥

 

 आविध्य शूलं तरसा गरुत्मते

          निरस्य वक्त्रैर्व्यनदत् स पञ्चभिः ।

 स रोदसी सर्वदिशोऽन्तरं महान्

          आपूरयन् अण्डकटाहमावृणोत् ॥ ८ ॥

 

 तदापतद् वै त्रिशिखं गरुत्मते

        हरिः शराभ्यां अभिनत्त्रिधौजसा ।

 मुखेषु तं चापि शरैरताडयत्

        तस्मै गदां सोऽपि रुषा व्यमुञ्चत ॥ ९ ॥

 

 तामापतन्तीं गदया गदां मृधे

           गदाग्रजो निर्बिभिदे सहस्रधा ।

 उद्यम्य बाहूनभिधावतोऽजितः

         शिरांसि चक्रेण जहार लीलया ॥ १० ॥

 

 व्यसुः पपाताम्भसि कृत्तशीर्षो

            निकृत्तशृङ्गोऽद्रिरिवेन्द्रतेजसा ।

 तस्यात्मजाः सप्त पितुर्वधातुराः

           प्रतिक्रियामर्षजुषः समुद्यताः ॥ ११ ॥

 

 ताम्रोऽन्तरिक्षः श्रवणो विभावसुः

              वसुर्नभस्वानरुणश्च सप्तमः ।

 पीठं पुरस्कृत्य चमूपतिं मृधे

           भौमप्रयुक्ता निरग धृतायुधाः ॥ १२ ॥

 

 प्रायुञ्जतासाद्य शरानसीन् गदाः

        शक्त्यृष्टिशूलान्यजिते रुषोल्बणाः ।

 तच्छस्त्रकूटं भगवान् स्वमार्गणैः

            अमोघवीर्यस्तिलशश्चकर्त ह ॥ १३ ॥

 

 तान्पीठमुख्याननयद् यमक्षयं

            निकृत्तशीर्षोरुभुजाङ्घ्रिवर्मणः ।

 स्वानीकपानच्युतचक्रसायकैः

         तथा निरस्तान् नरको धरासुतः ॥ १४ ॥

 

 निरीक्ष्य दुर्मर्षण आस्रवन्मदैः

          गजैः पयोधिप्रभवैर्निराक्रमात् ।

 दृष्ट्वा सभार्यं गरुडोपरि स्थितं

         सूर्योपरिष्टात् सतडिद्‌घनं यथा ।

 कृष्णं स तस्मै व्यसृजच्छतघ्नीं

       योधाश्च सर्वे युगपत् च विव्यधुः ॥ १५ ॥

 

 तद्‌भौमसैन्यं भगवान् गदाग्रजो

        विचित्रवाजैर्निशितैः शिलीमुखैः ।

 निकृत्तबाहूरुशिरोध्रविग्रहं

            चकार तर्ह्येव हताश्वकुञ्जरम् ॥ १६ ॥

 

 यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह ।

 हरिस्तान्यच्छिनत् तीक्ष्णैः शरैरेकैक शस्त्रीभिः ॥ १७ ॥

 

 उह्यमानः सुपर्णेन पक्षाभ्यां निघ्नता गजान् ।

 गुरुत्मता हन्यमानाः तुण्डपक्षनखैर्गजाः ॥ १८ ॥

 

 पुरमेवाविशन्नार्ता नरको युध्ययुध्यत ।

 दृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकं ॥ १९ ॥

 

 तं भौमः प्राहरच्छक्त्या वज्रः प्रतिहतो यतः ।

 नाकम्पत तया विद्धो मालाहत इव द्विपः ॥ २० ॥

 

 शूलं भौमोऽच्युतं हन्तुं आददे वितथोद्यमः ।

 तद्विसर्गात् पूर्वमेव नरकस्य शिरो हरिः ।

 अपाहरद् गजस्थस्य चक्रेण क्षुरनेमिना ॥ २१ ॥

 

 सकुण्डलं चारुकिरीटभूषणं

     बभौ पृथिव्यां पतितं समुज्ज्वलम् ।

 हा हेति साध्वित्यृषयः सुरेश्वरा

         माल्यैर्मुकुन्दं विकिरन्त ईडिरे ॥ २२ ॥

 

 ततश्च भूः कृष्णमुपेत्य कुण्डले

            प्रतप्तजाम्बूनदरत्‍नभास्वरे ।

 सवैजयन्त्या वनमालयार्पयत्

       प्राचेतसं छत्रमथो महामणिम् ॥ २३ ॥

 

 अस्तौषीदथ विश्वेशं देवी देववरार्चितम् ।

 प्राञ्जलिः प्रणता राजन् भक्तिप्रवणया धिया ॥ २४ ॥

 

               भूमिरुवाच

 

 नमस्ते देवदेवेश शङ्खचक्रगदाधर ।

 भक्तेच्छोपात्तरूपाय परमात्मन्नमोऽस्तु ते ॥ २५ ॥

 

 नमः पङ्कजनाभाय नमः पङ्कजमालिने ।

 नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ २६ ॥

 

 नमो भगवते तुभ्यं वासुदेवाय विष्णवे ।

 पुरुषायादिबीजाय पूर्णबोधाय ते नमः ॥ २७ ॥

 

 अजाय जनयित्रेऽस्य ब्रह्मणेऽनन्तशक्तये ।

 परावरात्मन् भूतात्मन् परमात्मन् नमोऽस्तु ते ॥ २८ ॥

 

 त्वं वै सिसृक्षुरज उत्कटं प्रभो

           तमो निरोधाय बिभर्ष्यसंवृतः ।

 स्थानाय सत्त्वं जगतो जगत्पते

        कालः प्रधानं पुरुषो भवान् परः ॥ २९ ॥

 

 अहं पयो ज्योतिरथानिलो नभो

           मात्राणि देवा मन इन्द्रियाणि ।

 कर्ता महानित्यखिलं चराचरं

            त्वय्यद्वितीये भगवन्नयं भ्रमः ॥ ३० ॥

 

 तस्यात्मजोऽयं तव पादपङ्कजं

            भीतः प्रपन्नार्तिहरोपसादितः ।

 तत् पालयैनं कुरु हस्तपङ्कजं

         शिरस्यमुष्याखिलकल्मषापहम् ॥ ३१ ॥

 

               श्रीशुक उवाच

 

 इति भूम्यर्थितो वाग्भिः भगवान् भक्तिनम्रया ।

 दत्त्वाभयं भौमगृहं प्राविशत् सकलर्द्धिमत् ॥ ३२ ॥

 

 तत्र राजन्यकन्यानां षट्सहस्राधिकायुतम् ।

 भौमाहृतानां विक्रम्य राजभ्यो ददृशे हरिः ॥ ३३ ॥

 

 तं प्रविष्टं स्त्रियो वीक्ष्य नरवर्यं विमोहिताः ।

 मनसा वव्रिरेऽभीष्टं पतिं दैवोपसादितम् ॥ ३४ ॥

 

 भूयात् पतिरयं मह्यं धाता तदनुमोदताम् ।

 इति सर्वाः पृथक् कृष्णे भावेन हृदयं दधुः ॥ ३५ ॥

 

 ताः प्राहिणोद् द्वारवतीं सुमृष्टविरजोऽम्बराः ।

 नरयानैर्महाकोशान् रथाश्वान् द्रविणं महत् ॥ ३६ ॥

 

 ऐरावतकुलेभांश्च चतुर्दन्तांस्तरस्विनः ।

 पाण्डुरांश्च चतुःषष्टिं प्रेरयामास केशवः ॥ ३७ ॥

 

 गत्वा सुरेन्द्रभवनं दत्त्वादित्यै च कुण्डले ।

 पूजितस्त्रिदशेन्द्रेण सहेन्द्र्याण्या च सप्रियः ॥ ३८ ॥

 

 चोदितो भार्ययोत्पाट्य पारीजातं गरुत्मति ।

 आरोप्य सेन्द्रान् विबुधान् निर्जित्योपानयत् पुरम् ॥ ३९ ॥

 

 स्थापितः सत्यभामाया गृहोद्यानोपशोभनः ।

 अन्वगुर्भ्रमराः स्वर्गात् तद् गन्धासवलम्पटाः ॥ ४० ॥

 

 ययाच आनम्य किरीटकोटिभिः

           पादौ स्पृशन् अच्युतमर्थसाधनम् ।

 सिद्धार्थ एतेन विगृह्यते महान्

         अहो सुराणां च तमो धिगाढ्यताम् ॥ ४१ ॥

 

 अथो मुहूर्त एकस्मिन् नानागारेषु ताः स्त्रियः ।

 यथोपयेमे भगवान् तावद् रूपधरोऽव्ययः ॥ ४२ ॥

 

 गृहेषु तासामनपाय्यतर्ककृत्

            निरस्तसाम्यातिशयेष्ववस्थितः ।

 रेमे रमाभिर्निजकामसम्प्लुतो

              यथेतरो गार्हकमेधिकांश्चरन् ॥ ४३ ॥

 

 इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता

     ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् ।

 भेजुर्मुदाविरतमेधितयानुराग

     हासावलोकनवसङ्गमजल्पलज्जाः ॥ ४४ ॥

 

 प्रत्युद्‌गमासनवरार्हणपदशौच

     ताम्बूलविश्रमणवीजनगन्धमाल्यैः ।

 केशप्रसारशयनस्नपनोपहार्यैः

     दासीशता अपि विभोर्विदधुः स्म दास्यम् ॥ ४५ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

 दशमस्कन्धे उत्तरार्धे पारिजातहरणनरकवधो नाम

          एकोनषष्टितमोऽध्यायः॥५९॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!