भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 55 (Bhagwat 10.55)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat Chapter 10.55
Bhagwat Chapter 10.55


               श्रीशुक उवाच

 

 कामस्तु वासुदेवांशो दग्धः प्राग् रुद्रमन्युना ।

 देहोपपत्तये भूयः तमेव प्रत्यपद्यत ॥ १ ॥

 

 स एव जातो वैदर्भ्यां कृष्णवीर्यसमुद्‌भवः ।

 प्रद्युम्न इति विख्यातः सर्वतोऽनवमः पितुः ॥ २ ॥

 

 तं शम्बरः कामरूपी हृत्वा तोकमनिर्दशम् ।

 स विदित्वात्मनः शत्रुं प्रास्योदन्वत्यगाद् गृहम् ॥ ३ ॥

 

 तं निर्जगार बलवान् मीनः सोऽप्यपरैः सह ।

 वृतो जालेन महता गृहीतो मत्स्यजीविभिः ॥ ४ ॥

 

 तं शम्बराय कैवर्ता उपाजह्रुरुपायनम् ।

 सूदा महानसं नीत्वा वद्यन् स्वधितिनाद्‌भुतम् ॥ ५ ॥

 

 दृष्ट्वा तद् उदरे बालं मायावत्यै न्यवेदयन् ।

 नारदोऽकथयत्सर्वं तस्याः शङ्‌कितचेतसः ।

 बालस्य तत्त्वमुत्पत्तिं मत्स्योदरनिवेशनम् ॥ ६ ॥

 

 सा च कामस्य वै पत्‍नी रतिर्नाम यशस्विनी ।

 पत्युर्निर्दग्धदेहस्य देहोत्पत्तिं प्रतीक्षती ॥ ७ ॥

 

 निरूपिता शम्बरेण सा सूदौदनसाधने ।

 कामदेवं शिशुं बुद्ध्वा चक्रे स्नेहं तदार्भके ॥ ८ ॥

 

 नातिदीर्घेण कालेन स कार्ष्णि रूढयौवनः ।

 जनयामास नारीणां वीक्षन्तीनां च विभ्रमम् ॥ ९ ॥

 

 सा तं पतिं पद्मदलायतेक्षणं

     प्रलम्बबाहुं नरलोकसुन्दरम् ।

 सव्रीडहासोत्तभितभ्रुवेक्षती

     प्रीत्योपतस्थे रतिरङ्ग सौरतैः ॥ १० ॥

 

 तामह भगवान् कार्ष्णिः मातस्ते मतिरन्यथा ।

 मातृभावं अतिक्रम्य वर्तसे कामिनी यथा ॥ ११ ॥

 

                 रतिरुवाच

 

 भवान् नारायणसुतः शम्बरेणाहृतो गृहात् ।

 अहं तेऽधिकृता पत्‍नी रतिः कामो भवान् प्रभो ॥ १२ ॥

 

 एष त्वानिर्दशं सिन्धौ अक्षिपत् शंबरोऽसुरः ।

 मत्स्योऽग्रसीत् तत् उदराद् इतः प्राप्तो भवान् प्रभो ॥१३॥

 

 तमिमं जहि दुर्धर्षं दुर्जयं शत्रुमात्मनः ।

 मायाशतविदं तं च मायाभिर्मोहनादिभिः ॥ १४ ॥

 

 परीशोचति ते माता कुररीव गतप्रजा ।

 पुत्रस्नेहाकुला दीना विवत्सा गौरिवातुरा ॥ १५ ॥

 

 प्रभाष्यैवं ददौ विद्यां प्रद्युम्नाय महात्मने ।

 मायावती महामायां सर्वमायाविनाशिनीम् ॥ १६ ॥

 

 स च शम्बरमभ्येत्य संयुगाय समाह्वयत् ।

 अविषह्यैस्तमाक्षेपैः क्षिपन् सञ्जनयन् कलिम् ॥ १७ ॥

 

 सोऽधिक्षिप्तो दुर्वाचोभिः पदाहत इवोरगः ।

 निश्चक्राम गदापाणिः अमर्षात् ताम्रलोचनः ॥ १८ ॥

 

 गदामाविध्य तरसा प्रद्युम्नाय महात्मने ।

 प्रक्षिप्य व्यनदद् नादं वज्रनिष्पेषनिष्ठुरम् ॥ १९ ॥

 

 तामापतन्तीं भगवानन् प्रद्युम्नो गदया गदाम् ।

 अपास्य शत्रवे क्रुद्धः प्राहिणोर् स्वगदां नृप ॥ २० ॥

 

 स च मायां समाश्रित्य दैतेयीं मयदर्शितम् ।

 मुमुचेऽस्त्रमयं वर्षं कार्ष्णौ वैहायसोऽसुरः ॥ २१ ॥

 

 बाध्यमानोऽस्त्रवर्षेण रौक्मिणेयो महारथः ।

 सत्त्वात्मिकां महाविद्यां सर्वमायोपमर्दिनीम् ॥ २२ ॥

 

 ततो गौह्यकगान्धर्व पैशाचोरगराक्षसीः ।

 प्रायुङ्क्त शतशो दैत्यः कार्ष्णिर्व्यधमयत्स ताः ॥ २३ ॥

 

 निशातमसिमुद्यम्य सकिरीटं सकुण्डलम् ।

 शम्बरस्य शिरः कायात् ताम्रश्मश्र्वोजसाहरत् ॥ २४ ॥

 

 आकीर्यमाणो दिविजैः स्तुवद्‌भिः कुसुमोत्करैः ।

 भार्ययाम्बरचारिण्या पुरं नीतो विहायसा ॥ २५ ॥

 

 अन्तःपुरवरं राजन् ललनाशतसङ्कुलम् ।

 विवेश पत्‍न्या गगनाद् विद्युतेव बलाहकः ॥ २६ ॥

 

 तं दृष्ट्वा जलदश्यामं पीतकौशेयवाससम् ।

 प्रलम्बबाहुं ताम्राक्षं सुस्मितं रुचिराननम् ॥ २७ ॥

 

 स्वलङ्कृतमुखाम्भोजं नीलवक्रालकालिभिः ।

 कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस्तत्र तत्र ह ॥ २८ ॥

 

 अवधार्य शनैरीषद् वैलक्षण्येन योषितः ।

 उपजग्मुः प्रमुदिताः सस्त्री रत्‍नं सुविस्मिताः ॥ २९ ॥

 

 अथ तत्रासितापाङ्गी वैदर्भी वल्गुभाषिणी ।

 अस्मरत् स्वसुतं नष्टं स्नेहस्नुतपयोधरा ॥ ३० ॥

 

 को न्वयं नरवैदूर्यः कस्य वा कमलेक्षणः ।

 धृतः कया वा जठरे केयं लब्धा त्वनेन वा ॥ ३१ ॥

 

 मम चाप्यात्मजो नष्टो नीतो यः सूतिकागृहात् ।

 एतत्तुल्यवयोरूपो यदि जीवति कुत्रचित् ॥ ३२ ॥

 

 कथं त्वनेन संप्राप्तं सारूप्यं शार्ङ्गधन्वनः ।

 आकृत्यावयवैर्गत्या स्वरहासावलोकनैः ॥ ३३ ॥

 

 स एव वा भवेत् नूनं यो मे गर्भे धृतोऽर्भकः ।

 अमुष्मिन् प्रीतिरधिका वामः स्फुरति मे भुजः ॥ ३४ ॥

 

 एवं मीमांसमणायां वैदर्भ्यां देवकीसुतः ।

 देवक्यानकदुन्दुभ्यां उत्तमःश्लोक आगमत् ॥ ३५ ॥

 

 विज्ञातार्थोऽपि भगवान् तूष्णीमास जनार्दनः ।

 नारदोऽकथयत् सर्वं शम्बराहरणादिकम् ॥ ३६ ॥

 

 तच्छ्रुत्वा महदाश्चर्यं कृष्णान्तःपुरयोषितः ।

 अभ्यनन्दन् ब्बहूनब्दान् नष्टं मृतमिवागतम् ॥ ३७ ॥

 

 देवकी वसुदेवश्च कृष्णरामौ तथा स्त्रियः ।

 दम्पती तौ परिष्वज्य रुक्मिणी च ययुर्मुदम् ॥ ३८ ॥

 

 नष्टं प्रद्युम्नमायातं आकर्ण्य द्वारकौकसः ।

 अहो मृत इवायातो बालो दिष्ट्येति हाब्रुवन् ॥ ३९ ॥

 

 यं वै मुहुः पितृसरूपनिजेशभावाः

     तन्मातरो यदभजन् रहरूढभावाः ।

 चित्रं न तत्खलु रमास्पदबिम्बबिम्बे

     कामे स्मरेऽक्षविषये किमुतान्यनार्यः ॥ ४० ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

   दशमस्कन्धे उत्तरार्धे प्रद्युम्नोत्पत्तिनिरूपणं नाम

         पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!