भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 54 ( Chapter 10.54)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat Chapter 10.54
Bhagwat Chapter 10.54



             श्रीशुक उवाच

 

इति सर्वे सुसंरब्धा वाहानारुह्य दंशिताः।

स्वैः स्वैर्बलैः परिक्रान्ता अन्वीयुर्धृतकार्मुकाः ॥१॥

 

तानापतत आलोक्य यादवानीकयूथपाः।

तस्थुस्तत्सम्मुखा राजन्विस्फूर्ज्य स्वधनूंषि ते ॥२॥

 

अश्वपृष्ठे गजस्कन्धे रथोपस्थेऽस्त्र कोविदाः।

मुमुचुः शरवर्षाणि मेघा अद्रिष्वपो यथा ॥३॥

 

पत्युर्बलं शरासारैश्छन्नं वीक्ष्य सुमध्यमा।

सव्रीडमैक्षत्तद्वक्त्रं भयविह्वललोचना ॥४॥

 

प्रहस्य भगवानाह मा स्म भैर्वामलोचने।

विनङ्क्ष्यत्यधुनैवैतत्तावकैः शात्रवं बलम् ॥५॥

 

तेषां तद्विक्रमं वीरा गदसङ्कर्षणादयः।

अमृष्यमाणा नाराचैर्जघ्नुर्हयगजान्रथान् ॥६॥

 

पेतुः शिरांसि रथिनामश्विनां गजिनां भुवि।

सकुण्डलकिरीटानि सोष्णीषाणि च कोटिशः ॥७॥

 

हस्ताः सासिगदेष्वासाः करभा ऊरवोऽङ्घ्रयः।

अश्वाश्वतरनागोष्ट्र खरमर्त्यशिरांसि च ॥८॥

 

हन्यमानबलानीका वृष्णिभिर्जयकाङ्क्षिभिः।

राजानो विमुखा जग्मुर्जरासन्धपुरःसराः ॥९॥

 

शिशुपालं समभ्येत्य हृतदारमिवातुरम्।

नष्टत्विषं गतोत्साहं शुष्यद्वदनमब्रुवन् ॥१०॥

 

भो भोः पुरुषशार्दूल दौर्मनस्यमिदं त्यज।

न प्रियाप्रिययो राजन्निष्ठा देहिषु दृश्यते ॥११॥

 

यथा दारुमयी योषित्नृत्यते कुहकेच्छया।

एवमीश्वरतन्त्रोऽयमीहते सुखदुःखयोः ॥१२॥

 

शौरेः सप्तदशाहं वै संयुगानि पराजितः।

त्रयोविंशतिभिः सैन्यैर्जिग्ये एकमहं परम् ॥१३॥

 

तथाप्यहं न शोचामि न प्रहृष्यामि कर्हिचित्।

कालेन दैवयुक्तेन जानन्विद्रावितं जगत् ॥१४॥

 

अधुनापि वयं सर्वे वीरयूथपयूथपाः।

पराजिताः फल्गुतन्त्रैर्यदुभिः कृष्णपालितैः ॥१५॥

 

रिपवो जिग्युरधुना काल आत्मानुसारिणि।

तदा वयं विजेष्यामो यदा कालः प्रदक्षिणः ॥१६॥

 

              श्रीशुक उवाच

 

एवं प्रबोधितो मित्रैश्चैद्योऽगात्सानुगः पुरम्।

हतशेषाः पुनस्तेऽपि ययुः स्वं स्वं पुरं नृपाः ॥१७॥

 

रुक्मी तु राक्षसोद्वाहं कृष्णद्विडसहन्स्वसुः।

पृष्ठतोऽन्वगमत्कृष्णमक्षौहिण्या वृतो बली ॥१८॥

 

रुक्म्यमर्षी सुसंरब्धः शृण्वतां सर्वभूभुजाम्।

प्रतिजज्ञे महाबाहुर्दंशितः सशरासनः ॥१९॥

 

अहत्वा समरे कृष्णमप्रत्यूह्य च रुक्मिणीम्।

कुण्डिनं न प्रवेक्ष्यामि सत्यमेतद्ब्रवीमि वः ॥२०॥

 

इत्युक्त्वा रथमारुह्य सारथिं प्राह सत्वरः।

चोदयाश्वान्यतः कृष्णः तस्य मे संयुगं भवेत् ॥२१॥

 

अद्याहं निशितैर्बाणैर्गोपालस्य सुदुर्मतेः।

नेष्ये वीर्यमदं येन स्वसा मे प्रसभं हृता ॥२२॥

 

विकत्थमानः कुमतिरीश्वरस्याप्रमाणवित्।

रथेनैकेन गोविन्दं तिष्ठ तिष्ठेत्यथाह्वयत् ॥२३॥

 

धनुर्विकृष्य सुदृढं जघ्ने कृष्णं त्रिभिः शरैः।

आह चात्र क्षणं तिष्ठ यदूनां कुलपांसन ॥२४॥

 

यत्र यासि स्वसारं मे मुषित्वा ध्वाङ्क्षवद्धविः।

हरिष्येऽद्य मदं मन्द मायिनः कूटयोधिनः ॥२५॥

 

यावन्न मे हतो बाणैः शयीथा मुञ्च दारिकाम्।

स्मयन्कृष्णो धनुश्छित्त्वा षड्भिर्विव्याध रुक्मिणम् ॥२६॥

 

अष्टभिश्चतुरो वाहान्द्वाभ्यां सूतं ध्वजं त्रिभिः।

स चान्यद्धनुराधाय कृष्णं विव्याध पञ्चभिः ॥२७॥

 

तैस्तादितः शरौघैस्तु चिच्छेद धनुरच्युतः।

पुनरन्यदुपादत्त तदप्यच्छिनदव्ययः ॥२८॥

 

परिघं पट्टिशं शूलं चर्मासी शक्तितोमरौ।

यद्यदायुधमादत्त तत्सर्वं सोऽच्छिनद्धरिः ॥२९॥

 

ततो रथादवप्लुत्य खड्गपाणिर्जिघांसया।

कृष्णमभ्यद्रवत्क्रुद्धः पतङ्ग इव पावकम् ॥३०॥

 

तस्य चापततः खड्गं तिलशश्चर्म चेषुभिः।

छित्त्वासिमाददे तिग्मं रुक्मिणं हन्तुमुद्यतः ॥३१॥

 

दृष्ट्वा भ्रातृवधोद्योगं रुक्मिणी भयविह्वला।

पतित्वा पादयोर्भर्तुरुवाच करुणं सती ॥३२॥

 

             श्रीरुक्मिण्युवाच

 

योगेश्वराप्रमेयात्मन्देवदेव जगत्पते।

हन्तुं नार्हसि कल्याण भ्रातरं मे महाभुज ॥३३॥

 

              श्रीशुक उवाच

 

तया परित्रासविकम्पिताङ्गया

             शुचावशुष्यन्मुखरुद्धकण्ठया।

कातर्यविस्रंसितहेममालया

             गृहीतपादः करुणो न्यवर्तत ॥३४॥

 

चैलेन बद्ध्वा तमसाधुकारिणं

              सश्मश्रुकेशं प्रवपन्व्यरूपयत्।

तावन्ममर्दुः परसैन्यमद्भुतं

           यदुप्रवीरा नलिनीं यथा गजाः ॥३५॥

 

कृष्णान्तिकमुपव्रज्य ददृशुस्तत्र रुक्मिणम्।

तथाभूतं हतप्रायं दृष्ट्वा सङ्कर्षणो विभुः।

विमुच्य बद्धं करुणो भगवान्कृष्णमब्रवीत् ॥३६॥

 

असाध्विदं त्वया कृष्ण कृतमस्मज्जुगुप्सितम्।

वपनं श्मश्रुकेशानां वैरूप्यं सुहृदो वधः ॥३७॥

 

मैवास्मान्साध्व्यसूयेथा भ्रातुर्वैरूप्यचिन्तया।

सुखदुःखदो न चान्योऽस्ति यतः स्वकृतभुक्पुमान् ॥३८॥

 

बन्धुर्वधार्हदोषोऽपि न बन्धोर्वधमर्हति।

त्याज्यः स्वेनैव दोषेण हतः किं हन्यते पुनः ॥३९॥

 

क्षत्रियाणामयं धर्मः प्रजापतिविनिर्मितः।

भ्रातापि भ्रातरं हन्याद्येन घोरतमस्ततः ॥४०॥

 

राज्यस्य भूमेर्वित्तस्य स्त्रियो मानस्य तेजसः।

मानिनोऽन्यस्य वा हेतोः श्रीमदान्धाः क्षिपन्ति हि ॥४१॥

 

तवेयं विषमा बुद्धिः सर्वभूतेषु दुर्हृदाम्।

यन्मन्यसे सदाभद्रं सुहृदां भद्रमज्ञवत् ॥४२॥

 

आत्ममोहो नृणामेव कल्पते देवमायया।

सुहृद्दुर्हृदुदासीन इति देहात्ममानिनाम् ॥४३॥

 

एक एव परो ह्यात्मा सर्वेषामपि देहिनाम्।

नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभः ॥४४॥

 

देह आद्यन्तवानेष द्रव्यप्राणगुणात्मकः।

आत्मन्यविद्यया कॢप्तः संसारयति देहिनम् ॥४५॥

 

नात्मनोऽन्येन संयोगो वियोगश्च सतः सति।

तद्धेतुत्वात्तत्प्रसिद्धेर्दृग्रूपाभ्यां यथा रवेः ॥४६॥

 

जन्मादयस्तु देहस्य विक्रिया नात्मनः क्वचित्।

कलानामिव नैवेन्दोर्मृतिर्ह्यस्य कुहूरिव ॥४७॥

 

यथा शयान आत्मानं विषयान्फलमेव च।

अनुभुङ्क्तेऽप्यसत्यर्थे तथाप्नोत्यबुधो भवम् ॥४८॥

 

तस्मादज्ञानजं शोकमात्मशोषविमोहनम्।

तत्त्वज्ञानेन निर्हृत्य स्वस्था भव शुचिस्मिते ॥४९॥

 

            श्रीशुक उवाच

 

एवं भगवता तन्वी रामेण प्रतिबोधिता।

वैमनस्यं परित्यज्य मनो बुद्ध्या समादधे ॥५०॥

 

प्राणावशेष उत्सृष्टो द्विड्भिर्हतबलप्रभः।

स्मरन्विरूपकरणं वितथात्ममनोरथः ॥५१॥

 

चक्रे भोजकटं नाम निवासाय महत्पुरम्।

अहत्वा दुर्मतिं कृष्णमप्रत्यूह्य यवीयसीम् ॥५२॥

 

कुण्डिनं न प्रवेक्ष्यामीत्युक्त्वा तत्रावसद्रुषा।

भगवान्भीष्मकसुतामेवं निर्जित्य भूमिपान् ॥५३॥

 

पुरमानीय विधिवदुपयेमे कुरूद्वह।

तदा महोत्सवो नॄणां यदुपुर्यां गृहे गृहे।

अभूदनन्यभावानां कृष्णे यदुपतौ नृप ॥५४॥

 

नरा नार्यश्च मुदिताः प्रमृष्टमणिकुण्डलाः।

पारिबर्हमुपाजह्रुर्वरयोश्चित्रवाससोः ॥५५॥

 

सा वृष्णिपुर्युत्तम्भितेन्द्र केतुभिर्

           विचित्रमाल्याम्बररत्नतोरणैः।

बभौ प्रतिद्वार्युपकॢप्तमङ्गलैर्

           आपूर्णकुम्भागुरुधूपदीपकैः ॥५६॥

 

सिक्तमार्गा मदच्युद्भिराहूतप्रेष्ठभूभुजाम्।

गजैर्द्वाःसु परामृष्ट रम्भापूगोपशोभिता ॥५७॥

 

कुरुसृञ्जयकैकेय विदर्भयदुकुन्तयः।

मिथो मुमुदिरे तस्मिन्सम्भ्रमात्परिधावताम् ॥५८॥

 

रुक्मिण्या हरणं श्रुत्वा गीयमानं ततस्ततः।

राजानो राजकन्याश्च बभूवुर्भृशविस्मिताः ॥५९॥

 

द्वारकायामभूद्राजन्महामोदः पुरौकसाम्।

रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः पतिम् ॥६०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

        दशमस्कन्धे उत्तरार्धे रुक्मिण्युद्वाहे

         चतुःपञ्चाशत्तमोऽध्यायः॥५४॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!