Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

MOST RESENT$type=carousel

Search This Blog

भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 53 (Bhagwat 10.53)

SHARE:

shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat dasham skandh,srimad bhagwatam canto 10, chapter 53, uttarardh,

 

Bhagwat Chapter 10.53
Bhagwat Chapter 10.53



            श्रीशुक उवाच

 

वैदर्भ्याः स तु सन्देशं निशम्य यदुनन्दनः।

प्रगृह्य पाणिना पाणिं प्रहसन्निदमब्रवीत् ॥१॥

 

            श्रीभगवानुवाच

 

तथाहमपि तच्चित्तो निद्रां च न लभे निशि।

वेदाहम्रुक्मिणा द्वेषान्ममोद्वाहो निवारितः ॥२॥

 

तामानयिष्य उन्मथ्य राजन्यापसदान्मृधे।

मत्परामनवद्याङ्गी मेधसोऽग्निशिखामिव ॥३॥

 

            श्रीशुक उवाच

 

उद्वाहर्क्षं च विज्ञाय रुक्मिण्या मधुसूदनः।

रथः संयुज्यतामाशु दारुकेत्याह सारथिम् ॥४॥

 

स चाश्वैः शैब्यसुग्रीव मेघपुष्पबलाहकैः।

युक्तं रथमुपानीय तस्थौ प्राञ्जलिरग्रतः ॥५॥

 

आरुह्य स्यन्दनं शौरिर्द्विजमारोप्य तूर्णगैः।

आनर्तादेकरात्रेण विदर्भानगमद्धयैः ॥६॥

 

राजा स कुण्डिनपतिः पुत्रस्नेहवशानुगः।

शिशुपालाय स्वां कन्यां दास्यन्कर्माण्यकारयत् ॥७॥

 

पुरं सम्मृष्टसंसिक्त मार्गरथ्याचतुष्पथम्।

चित्रध्वजपताकाभिस्तोरणैः समलङ्कृतम् ॥८॥

 

स्रग्गन्धमाल्याभरणैर्विरजोऽम्बरभूषितैः।

जुष्टं स्त्रीपुरुषैः श्रीमद् गृहैरगुरुधूपितैः ॥९॥

 

पितॄन्देवान्समभ्यर्च्य विप्रांश्च विधिवन्नृप।

भोजयित्वा यथान्यायं वाचयामास मङ्गलम् ॥१०॥

 

सुस्नातां सुदतीं कन्यां कृतकौतुकमङ्गलाम्।

आहतांशुकयुग्मेन भूषितां भूषणोत्तमैः ॥११॥

 

चक्रुः सामर्ग्यजुर्मन्त्रैर्वध्वा रक्षां द्विजोत्तमाः।

पुरोहितोऽथर्वविद्वै जुहाव ग्रहशान्तये ॥१२॥

 

हिरण्यरूप्य वासांसि तिलांश्च गुडमिश्रितान्।

प्रादाद्धेनूश्च विप्रेभ्यो राजा विधिविदां वरः ॥१३॥

 

एवं चेदिपती राजा दमघोषः सुताय वै।

कारयामास मन्त्रज्ञैः सर्वमभ्युदयोचितम् ॥१४॥

 

मदच्युद्भिर्गजानीकैः स्यन्दनैर्हेममालिभिः।

पत्त्यश्वसङ्कुलैः सैन्यैः परीतः कुण्डिनं ययौ ॥१५॥

 

तं वै विदर्भाधिपतिः समभ्येत्याभिपूज्य च।

निवेशयामास मुदा कल्पितान्यनिवेशने ॥१६॥

 

तत्र शाल्वो जरासन्धो दन्तवक्त्रो विदूरथः।

आजग्मुश्चैद्यपक्षीयाः पौण्ड्रकाद्याः सहस्रशः ॥१७॥

 

कृष्णरामद्विषो यत्ताः कन्यां चैद्याय साधितुम्।

यद्यागत्य हरेत्कृष्णो रामाद्यैर्यदुभिर्वृतः ॥१८॥

 

योत्स्यामः संहतास्तेन इति निश्चितमानसाः।

आजग्मुर्भूभुजः सर्वे समग्रबलवाहनाः ॥१९॥

 

श्रुत्वैतद्भगवान्रामो विपक्षीय नृपोद्यमम्।

कृष्णं चैकं गतं हर्तुं कन्यां कलहशङ्कितः ॥२०॥

 

बलेन महता सार्धं भ्रातृस्नेहपरिप्लुतः।

त्वरितः कुण्डिनं प्रागाद्गजाश्वरथपत्तिभिः ॥२१॥

 

भीष्मकन्या वरारोहा काङ्क्षन्त्यागमनं हरेः।

प्रत्यापत्तिमपश्यन्ती द्विजस्याचिन्तयत्तदा ॥२२॥

 

अहो त्रियामान्तरित उद्वाहो मेऽल्पराधसः।

नागच्छत्यरविन्दाक्षो नाहं वेद्म्यत्र कारणम्।

सोऽपि नावर्ततेऽद्यापि मत्सन्देशहरो द्विजः ॥२३॥

 

अपि मय्यनवद्यात्मा दृष्ट्वा किञ्चिज्जुगुप्सितम्।

मत्पाणिग्रहणे नूनं नायाति हि कृतोद्यमः ॥२४॥

 

दुर्भगाया न मे धाता नानुकूलो महेश्वरः।

देवी वा विमुखी गौरी रुद्राणी गिरिजा सती ॥२५॥

 

एवं चिन्तयती बाला गोविन्दहृतमानसा।

न्यमीलयत कालज्ञा नेत्रे चाश्रुकलाकुले ॥२६॥

 

एवं वध्वाः प्रतीक्षन्त्या गोविन्दागमनं नृप।

वाम ऊरुर्भुजो नेत्रमस्फुरन्प्रियभाषिणः ॥२७॥

 

अथ कृष्णविनिर्दिष्टः स एव द्विजसत्तमः।

अन्तःपुरचरीं देवीं राजपुत्रीं ददर्श ह ॥२८॥

 

सा तं प्रहृष्टवदनमव्यग्रात्मगतिं सती।

आलक्ष्य लक्षणाभिज्ञा समपृच्छच्छुचिस्मिता ॥२९॥

 

तस्या आवेदयत्प्राप्तं शशंस यदुनन्दनम्।

उक्तं च सत्यवचनमात्मोपनयनं प्रति ॥३०॥

 

तमागतं समाज्ञाय वैदर्भी हृष्टमानसा।

न पश्यन्ती ब्राह्मणाय प्रियमन्यन्ननाम सा ॥३१॥

 

प्राप्तौ श्रुत्वा स्वदुहितुरुद्वाहप्रेक्षणोत्सुकौ।

अभ्ययात्तूर्यघोषेण रामकृष्णौ समर्हणैः ॥३२॥

 

मधुपर्कमुपानीय वासांसि विरजांसि सः।

उपायनान्यभीष्टानि विधिवत्समपूजयत् ॥३३॥

 

तयोर्निवेशनं श्रीमदुपाकल्प्य महामतिः।

ससैन्ययोः सानुगयोरातिथ्यं विदधे यथा ॥३४॥

 

एवं राज्ञां समेतानां यथावीर्यं यथावयः।

यथाबलं यथावित्तं सर्वैः कामैः समर्हयत् ॥३५॥

 

कृष्णमागतमाकर्ण्य विदर्भपुरवासिनः।

आगत्य नेत्राञ्जलिभिः पपुस्तन्मुखपङ्कजम् ॥३६॥

 

अस्यैव भार्या भवितुं रुक्मिण्यर्हति नापरा।

असावप्यनवद्यात्मा भैष्म्याः समुचितः पतिः ॥३७॥

 

किञ्चित्सुचरितं यन्नस्तेन तुष्टस्त्रिलोककृत्।

अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिमच्युतः ॥३८॥

 

एवं प्रेमकलाबद्धा वदन्ति स्म पुरौकसः।

कन्या चान्तःपुरात्प्रागाद्भटैर्गुप्ताम्बिकालयम् ॥३९॥

 

पद्भ्यां विनिर्ययौ द्रष्टुं भवान्याः पादपल्लवम्।

सा चानुध्यायती सम्यङ्मुकुन्दचरणाम्बुजम् ॥४०॥

 

यतवाङ्मातृभिः सार्धं सखीभिः परिवारिता।

गुप्ता राजभटैः शूरैः सन्नद्धैरुद्यतायुधैः।

मृडङ्गशङ्खपणवास्तूर्यभेर्यश्च जघ्निरे ॥४१॥

 

नानोपहार बलिभिर्वारमुख्याः सहस्रशः।

स्रग्गन्धवस्त्राभरणैर्द्विजपत्न्यः स्वलङ्कृताः ॥४२॥

 

गायन्त्यश्च स्तुवन्तश्च गायका वाद्यवादकाः।

परिवार्य वधूं जग्मुः सूतमागधवन्दिनः ॥४३॥

 

आसाद्य देवीसदनं धौतपादकराम्बुजा।

उपस्पृश्य शुचिः शान्ता प्रविवेशाम्बिकान्तिकम् ॥४४॥

 

तां वै प्रवयसो बालां विधिज्ञा विप्रयोषितः।

भवानीं वन्दयांचक्रुर्भवपत्नीं भवान्विताम् ॥४५॥

 

नमस्ये त्वाम्बिकेऽभीक्ष्णं स्वसन्तानयुतां शिवाम्।

भूयात्पतिर्मे भगवान्कृष्णस्तदनुमोदताम् ॥४६॥

 

अद्भिर्गन्धाक्षतैर्धूपैर्वासःस्रङ्माल्य भूषणैः।

नानोपहारबलिभिः प्रदीपावलिभिः पृथक् ॥४७॥

 

विप्रस्त्रियः पतिमतीस्तथा तैः समपूजयत्।

लवणापूपताम्बूल कण्ठसूत्रफलेक्षुभिः ॥४८॥

 

तस्यै स्त्रियस्ताः प्रददुः शेषां युयुजुराशिषः।

ताभ्यो देव्यै नमश्चक्रे शेषां च जगृहे वधूः ॥४९॥

 

मुनिव्रतमथ त्यक्त्वा निश्चक्रामाम्बिकागृहात्।

प्रगृह्य पाणिना भृत्यां रत्नमुद्रोपशोभिना ॥५०॥

 

तां देवमायामिव धीरमोहिनीं

         सुमध्यमां कुण्डलमण्डिताननाम्।

श्यामां नितम्बार्पितरत्नमेखलां

        व्यञ्जत्स्तनीं कुन्तलशङ्कितेक्षणाम् ॥५१॥

 

शुचिस्मितां बिम्बफलाधरद्युति

            शोणायमानद्विजकुन्दकुड्मलाम्।

पदा चलन्तीं कलहंसगामिनीं

             सिञ्जत्कलानूपुरधामशोभिना ॥५२॥

 

विलोक्य वीरा मुमुहुः समागता

            यशस्विनस्तत्कृतहृच्छयार्दिताः।

यां वीक्ष्य ते नृपतयस्तदुदारहास

       व्रीडावलोकहृतचेतस उज्झितास्त्राः ॥५३॥

 

पेतुः क्षितौ गजरथाश्वगता विमूढा

       यात्राच्छलेन हरयेऽर्पयतीं स्वशोभाम्।

सैवं शनैश्चलयती चलपद्मकोशौ

        प्राप्तिं तदा भगवतः प्रसमीक्षमाणा ॥५४॥

 

उत्सार्य वामकरजैरलकानपङ्गैः

          प्राप्तान्ह्रियैक्षत नृपान्ददृशेऽच्युतं च।

तां राजकन्यां रथमारुरक्षतीं

           जहार कृष्णो द्विषतां समीक्षताम् ॥५५॥

 

रथं समारोप्य सुपर्णलक्षणं

                 राजन्यचक्रं परिभूय माधवः।

ततो ययौ रामपुरोगमः शनैः

               शृगालमध्यादिव भागहृद्धरिः ॥५६॥

 

तं मानिनः स्वाभिभवं यशःक्षयं

                  परे जरासन्धमुखा न सेहिरे।

अहो धिगस्मान्यश आत्तधन्वनां

                  गोपैर्हृतं केशरिणां मृगैरिव ॥५७॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

     दशमस्कन्धे उत्तरार्धे रुक्मिणीहरणं नाम

          त्रिपञ्चाशत्तमोऽध्यायः॥५३॥


POPULAR POSTS$type=three$author=hide$comment=hide$rm=hide

TOP POSTS (30 DAYS)$type=three$author=hide$comment=hide$rm=hide

Name

about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,CPD,1,darshan,16,Download,4,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,39,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,अध्यात्म,200,अनुसन्धान,22,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,26,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,122,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,खगोल विज्ञान,1,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,51,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,50,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पूजा विधि,1,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,29,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,28,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),9,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,18,भागवत माहात्म्य स्कन्द पुराण(संस्कृत),2,भागवत माहात्म्य स्कन्द पुराण(हिन्दी),2,भागवत माहात्म्य(संस्कृत),2,भागवत माहात्म्य(हिन्दी),9,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,8,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,49,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय सम्राट,1,भारतीय संविधान,1,भारतीय संस्कृति,4,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,मन्दिरों का परिचय,1,महाकुम्भ 2025,3,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,126,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीय दिवस,4,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,151,लघुकथा,38,लेख,182,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,36,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,453,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हमारी प्राचीन धरोहर,1,हमारी विरासत,3,हमारी संस्कृति,98,हँसना मना है,6,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,
ltr
item
भागवत दर्शन: भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 53 (Bhagwat 10.53)
भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 53 (Bhagwat 10.53)
shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat dasham skandh,srimad bhagwatam canto 10, chapter 53, uttarardh,
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgwj9cYofmdlExmwF7vfWT5qU63xhV2fS6QJlv36VWAa2AsVAmxTssAb-FqN9NFsmUAEf0HCPsP3353-dCwyrddYAV2V9aJjkBx9-PFTOVdcvOVqkWg-cJB_Tg7iOORHPbaP0nRaEhbQjTdPm0nFpZpyvr71EAcV-XLPd69JdR6KY3ktPJVcD5VWZ_p28I/s320/bhagwat%2010.53.png
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgwj9cYofmdlExmwF7vfWT5qU63xhV2fS6QJlv36VWAa2AsVAmxTssAb-FqN9NFsmUAEf0HCPsP3353-dCwyrddYAV2V9aJjkBx9-PFTOVdcvOVqkWg-cJB_Tg7iOORHPbaP0nRaEhbQjTdPm0nFpZpyvr71EAcV-XLPd69JdR6KY3ktPJVcD5VWZ_p28I/s72-c/bhagwat%2010.53.png
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/06/53-bhagwat-1053.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/06/53-bhagwat-1053.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content