भागवत द्वादश स्कन्ध अध्याय 5 (Chapter 12.05)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 12.5
Bhagwat chapter 12.5


              श्रीशुक उवाच

 

 अत्रानुवर्ण्यतेऽभीक्ष्णं विश्वात्मा भगवान् हरिः ।

 यस्य प्रसादजो ब्रह्मा रुद्रः क्रोधसमुद्‌भवः ॥ १ ॥

 

 त्वं तु राजन् मरिष्येति पशुबुद्धिमिमां जहि ।

 न जातः प्रागभूतोऽद्य देहवत्त्वं न नङ्‌क्ष्यसि ॥ २ ॥

 

 न भविष्यसि भूत्वा त्वं पुत्रपौत्रादिरूपवान् ।

 बीजाङ्‌कुरवद् देहादेः व्यतिरिक्तो यथानलः ॥ ३ ॥

 

 स्वप्ने यथा शिरश्छेदं पञ्चत्वाद्यात्मनः स्वयम् ।

 यस्मात्पश्यति देहस्य तत आत्मा ह्यजोऽमरः ॥ ४ ॥

 

 घटे भिन्ने घटाकाश आकाशः स्याद् यथा पुरा ।

 एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ॥ ५ ॥

 

 मनः सृजति वै देहान् गुणान् कर्माणि चात्मनः ।

 तन्मनः सृजते माया ततो जीवस्य संसृतिः ॥ ६ ॥

 

 स्नेहाधिष्ठानवर्त्यग्नि संयोगो यावदीयते ।

 ततो दीपस्य दीपत्वं एवं देहकृतो भवः ।

 रजःसत्त्वतमोवृत्त्या जायतेऽथ विनश्यति ॥ ७ ॥

 

 न तत्रात्मा स्वयंज्योतिः यो व्यक्ताव्यक्तयोः परः ।

 आकाश इव चाधारो ध्रुवोऽनन्तोपमस्ततः ॥ ८ ॥

 

 एवमात्मानमात्मस्थम् आत्मनैवामृश प्रभो ।

 बुद्ध्यानुमानगर्भिण्या वासुदेवानुचिन्तया ॥ ९ ॥

 

 चोदितो विप्रवाक्येन न त्वां धक्ष्यति तक्षकः ।

 मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युमीश्वरम् ॥ १० ॥

 

 अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् ।

 एवं समीक्ष्य चात्मानम् आत्मन्याधाय निष्कले॥११॥

 

 दशन्तं तक्षकं पादे लेलिहानं विषाननैः ।

 न द्रक्ष्यसि शरीरं च विश्वं च पृथगात्मनः ॥ १२ ॥

 

 एतत्ते कथितं तात यदात्मा पृष्टवान् नृप ।

 हरेर्विश्वात्मनश्चेष्टां किं भूयः श्रोतुमिच्छसि ॥ १३ ॥

 

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां द्वादशस्कन्धे ब्रह्मोपदेशो नाम पंचमोऽध्यायः॥५॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!