भागवत एकादश स्कन्ध अध्याय 5 (Chapter 11.05)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 11.05



                 राजोवाच

 

 भगवन्तं हरिं प्रायो न भजन्त्यात्मवित्तमाः ।

 तेषामशान्तकामानां का निष्ठाविजितात्मनाम् ॥ १ ॥

 

                चमस उवाच

 

 मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह ।

 चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् ॥ २ ॥

 

 य एषां पुरुषं साक्षात् आत्मप्रभवमीश्वरम् ।

 न भजन्त्यवजानन्ति स्थानाद्‍भ्रष्टाः पतन्त्यधः ॥ ३ ॥

 

 दूरे हरिकथाः केचिद् दूरे चाच्युतकीर्तनाः ।

 स्त्रियः शूद्रादयश्चैव तेऽनुकम्प्या भवादृशाम् ॥ ४ ॥

 

 विप्रो राजन्यवैश्यौ वा हरेः प्राप्ताः पदान्तिकम् ।

 श्रौतेन जन्मनाथापि मुह्यन्त्याम्नायवादिनः ॥ ५ ॥

 

 कर्मण्यकोविदाः स्तब्धा मूर्खाः पण्डितमानिनः ।

 वदन्ति चाटुकान् मूढा यया माध्व्या गिरोत्सुकाः ॥ ६ ॥

 

 रजसा घोरसङ्कल्पाः कामुका अहिमन्यवः ।

 दाम्भिका मानिनः पापा विहसन्त्यच्युतप्रियान् ॥ ७ ॥

 

 वदन्ति तेऽन्योन्यमुपासितस्त्रियो

               गृहेषु मैथुन्यपरेषु चाशिषः ।

 यजन्त्यसृष्टानविधानदक्षिणं

           वृत्त्यै परं घ्नन्ति पशून् अतद्विदः ॥ ८ ॥

 

 श्रिया विभूत्याभिजनेन विद्यया

              त्यागेन रूपेण बलेन कर्मणा ।

 जातस्मयेनान्धधियः सहेश्वरान्

          सतोऽवमन्यन्ति हरिप्रियान्खलाः ॥ ९ ॥

 

 सर्वेषु शश्वत् तनुभृत्स्ववस्थितं

            यथा खमात्मानमभीष्टमीश्वरम् ।

 वेदोपगीतं च न श्रृण्वतेऽबुधा

              मनोरथानां प्रवदन्ति वार्तया ॥ १० ॥

 

 लोके व्यवायामिषमद्यसेवा

          नित्यास्तु जन्तोर्न हि तत्र चोदना ।

 व्यवस्थितिस्तेषु विवाहयज्ञ-

                   सुराग्रहैरासु निवृत्तिरिष्टा ॥ ११ ॥

 

 धनं च धर्मैकफलं यतो वै

                 ज्ञानं सविज्ञानमनुप्रशान्ति ।

 गृहेषु युञ्जन्ति कलेवरस्य

              मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥ १२ ॥

 

 यद् घ्राणभक्षो विहितः सुरायाः

                तथा पशोरालभनं न हिंसा ।

 एवं व्यवायः प्रजया न रत्या

              इमं विशुद्धं न विदुः स्वधर्मम् ॥ १३ ॥

 

 ये तु अनेवंविदोऽसन्तः स्तब्धाः सदभिमानिनः ।

 पशून् द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ १४ ॥

 

 द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरम् ।

 मृतके सानुबन्धेऽस्मिन् बद्धस्नेहाः पतन्त्यधः ॥ १५ ॥

 

 ये कैवल्यं असम्प्राप्ता ये चातीताश्च मूढताम् ।

 त्रैवर्गिका ह्यक्षणिका आत्मानं घातयन्ति ते ॥ १६ ॥

 

 एत आत्महनोऽशान्ता अज्ञाने ज्ञानमानिनः ।

 सीदन्त्यकृतकृत्या वै कालध्वस्तमनोरथाः ॥ १७ ॥

 

 हित्वा अत्यायारचिता गृहापत्यसुहृत् स्त्रियः ।

 तमो विशन्त्यनिच्छन्तो वासुदेवपराङ्‌मुखाः ॥ १८ ॥

 

                   राजोवाच

 

 कस्मिन् काले स भगवान् किं वर्णः कीदृशो नृभिः ।

 नाम्ना वा केन विधिना पूज्यते तदिहोच्यताम् ॥ १९ ॥

 

                करभाजन उवाच

 

 कृतं त्रेता द्वापरं च कलिरित्येषु केशवः ।

 नानावर्णाभिधाकारो नानैव विधिनेज्यते ॥ २० ॥

 

 कृते शुक्लश्चतुर्बाहुः जटिलो वल्कलाम्बरः ।

 कृष्णाजिनोपवीताक्षान् बिभ्रद् दण्डकमण्डलू ॥ २१ ॥

 

 मनुष्यास्तु तदा शान्ता निर्वैराः सुहृदः समाः ।

 यजन्ति तपसा देवं शमेन च दमेन च ॥ २२ ॥

 

 हंसः सुपर्णो वैकुण्ठो धर्मो योगेश्वरोऽमलः ।

 ईश्वरः पुरुषोऽव्यक्तः परमात्मेति गीयते ॥ २३ ॥

 

 त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखलः ।

 हिरण्यकेशः त्रय्यात्मा स्रुक् स्रुवाद्युपलक्षणः ॥ २४ ॥

 

 तं तदा मनुजा देवं सर्वदेवमयं हरिम् ।

 यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्मवादिनः ॥ २५ ॥

 

 विष्णुर्यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः ।

 वृषाकपिर्जयन्तश्च उरुगाय इतीर्यते ॥ २६ ॥

 

 द्वापरे भगवान् श्यामः पीतवासा निजायुधः ।

 श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः ॥ २७ ॥

 

 तं तदा पुरुषं मर्त्या महाराजोपलक्षणम् ।

 यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप ॥ २८ ॥

 

 नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।

 प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः ॥ २९ ॥

 

 नारायणाय ऋषये पुरुषाय महात्मने ।

 विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः ॥ ३० ॥

 

 इति द्वापर उर्वीश स्तुवन्ति जगदीश्वरम् ।

 नानातन्त्रविधानेन कलावपि तथा श्रृणु ॥ ३१ ॥

 

 कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र पार्षदम् ।

 यज्ञैः सङ्कीर्तनप्रायैः यजन्ति हि सुमेधसः ॥ ३२ ॥

 

 ध्येयं सदा परिभवघ्नमभीष्टदोहं

     तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।

 भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं

     वन्दे महापुरुष ते चरणारविन्दम् ॥ ३३ ॥

 

 त्यक्त्वा सुदुस्त्यजसुरेप्सित राज्यलक्ष्मीं

     धर्मिष्ठ आर्यवचसा यदगात् अरण्यम् ।

 मायामृगं दयितयेप्सितमन्वधावद्

     वन्दे महापुरुष ते चरणारविन्दम् ॥ ३४ ॥

 

 एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः ।

 मनुजैरिज्यते राजन् श्रेयसा्मीश्वरो हरिः ॥ ३५ ॥

 

 कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिनः ।

 यत्र सङ्कीर्तनेनैव सर्वस्वार्थोऽभिलभ्यते ॥ ३६ ॥

 

 न ह्यतः परमो लाभो देहिनां भ्राम्यतामिह ।

 यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥ ३७ ॥

 

 कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम् ।

 कलौ खलु भविष्यन्ति नारायणपरायणाः ॥ ३८ ॥

 

 क्वचित् क्वचिन्महाराज द्रविडेषु च भूरिशः ।

 ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ॥ ३९ ॥

 

 कावेरी च महापुण्या प्रतीची च महानदी ।

 ये पिबन्ति जलं तासां मनुजा मनुजेश्वर ।

 प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः ॥ ४० ॥

 

 देवर्षिभूताप्तनृणां पितॄणां

            न किङ्करो नायमृणी च राजन् ।

 सर्वात्मना यः शरणं शरण्यं

              गतो मुकुन्दं परिहृत्य कर्तम् ॥ ४१ ॥

 

 स्वपादमूलं भजतः प्रियस्य

              त्यक्तान्यभावस्य हरिः परेशः ।

 विकर्म यच्चोत्पतितं कथञ्चित्

               धुनोति सर्वं हृदि सन्निविष्टः ॥ ४२ ॥

 

                  नारद उवाच

 

 धर्मान् भागवतानित्थं श्रुत्वाथ मिथिलेश्वरः ।

 जायन्तेयान् मुनीन् प्रीतः सोपाध्यायो ह्यपूजयत् ॥ ४३ ॥

 

 ततोऽन्तर्दधिरे सिद्धाः सर्वलोकस्य पश्यतः ।

 राजा धर्मानुपातिष्ठन् अवाप परमां गतिम् ॥ ४४ ॥

 

 त्वमप्येतान् महाभाग धर्मान् भागवतान् श्रुतान् ।

 आस्थितः श्रद्धया युक्तो निःसङ्गो यास्यसे परम् ॥ ४५ ॥

 

 युवयोः खलु दम्पत्योः यशसा पूरितं जगत् ।

 पुत्रतामगमद् यद् वां भगवानीश्वरो हरिः ॥ ४६ ॥

 

 दर्शनालिङ्गनालापैः शयनासनभोजनैः ।

 आत्मा वां पावितः कृष्णे पुत्रस्नेहं प्रकुर्वतोः ॥ ४७ ॥

 

 वैरेण यं नृपतयः शिशुपालपौण्ड्र-

     शाल्वादयो गतिविलास-विलोकनाद्यैः ।

 ध्यायन्त आकृतधियः शयनासनादौ

     तत्साम्यमापुरनुरक्तधियां पुनः किम् ॥ ४८ ॥

 

 मापत्यबुद्धिमकृथाः कृष्णे सर्वात्मनीश्वरे ।

 मायामनुष्यभावेन गूढैश्वर्ये परेऽव्यये ॥ ४९ ॥

 

 भूभारासुरराजन्य हन्तवे गुप्तये सताम् ।

 अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते ॥ ५० ॥

 

              श्रीशुक उवाच

 

 एतत् श्रृत्वा महाभागो वसुदेवोऽतिविस्मितः ।

 देवकी च महाभागा जहतुः मोहमात्मनः ॥ ५१ ॥

 

 इतिहासमिमं पुण्यं धारयेद् यः समाहितः ।

 स विधूयेह शमलं ब्रह्मभूयाय कल्पते ॥ ५२ ॥

 

 

 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

 संहितायां एकादशस्कन्धे पञ्चमोऽध्यायः॥५॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!