भागवत द्वादश स्कन्ध अध्याय 4 (Chapter 12.04)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 12.4
Bhagwat chapter 12.4


              श्रीशुक उवाच

 

 कालस्ते परमाण्वादिः द्विपरार्धावधिर्नृप ।

 कथितो युगमानं च श्रृणु कल्पलयावपि ॥ १ ॥

 

 चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते ।

 स कल्पो यत्र मनवः चतुर्दश विशांपते ॥ २ ॥

 

 तदन्ते प्रलयस्तावान् ब्राह्मी रात्रिरुदाहृता ।

 त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय हि ॥ ३॥

 

 एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्वसृक् ।

 शेतेऽनन्तासनो विश्वं आत्मसात् कृत्य चात्मभूः ॥ ४ ॥

 

 द्विपरार्धे त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः ।

 तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय वै ॥ ५ ॥

 

 एष प्राकृतिको राजन् प्रलयो यत्र लीयते ।

 अण्डकोषस्तु सङ्‌घातो विघाट उपसादिते ॥ ६ ॥

 

 पर्जन्यः शतवर्षाणि भूमौ राजन्न वर्षति ।

 तदा निरन्ने ह्यन्योन्यं भक्ष्यमाणाः क्षुधार्दिताः ॥ ७ ॥

 

 क्षयं यास्यन्ति शनकैः कालेनोपद्रुताः प्रजाः ।

 सामुद्रं दैहिकं भौमं रसं सांवर्तको रविः ॥ ८ ॥

 

 रश्मिभिः पिबते घोरैः सर्वं नैव विमुञ्चति

 ततः संवर्तको वह्निः सङ्‌कर्षणमुखोत्थितः ॥ ९ ॥

 

 दहत्यनिलवेगोत्थः शून्यान् भूविवरानथ ।

 उपर्यधः समन्ताच्च शिखाभिर्वह्निसूर्ययोः ॥ १० ॥

 

 दह्यमानं विभात्यण्डं दग्धगोमयपिण्डवत् ।

 ततः प्रचण्डपवनो वर्षाणामधिकं शतम् ॥ ११ ॥

 

 परः सांवर्तको वाति धूम्रं खं रजसाऽऽवृतम् ।

 ततो मेघकुलान्यङ्‌ग चित्र वर्णान्यनेकशः ॥ १२ ॥

 

 शतं वर्षाणि वर्षन्ति नदन्ति रभसस्वनैः ।

 तत एकोदकं विश्वं ब्रह्माण्डविवरान्तरम् ॥ १३ ॥

 

 तदा भूमेर्गन्धगुणं ग्रसन्त्याप उदप्लवे ।

 ग्रस्तगन्धा तु पृथिवी प्रलयत्वाय कल्पते ॥ १४ ॥

 

 अपां रसमथो तेजः ता लीयन्तेऽथ नीरसाः ।

 ग्रसते तेजसो रूपं वायुस्तद्रहितं तदा ॥ १५ ॥

 

 लीयते चानिले तेजो वायोः खं ग्रसते गुणम् ।

 स वै विशति खं राजन् ततश्च नभसो गुणम् ॥ १६ ॥

 

 शब्दं ग्रसति भूतादिः नभस्तमनु लीयते ।

 तैजसश्चेन्द्रियाण्यङ्‌ग देवान्वैकारिको गुणैः ॥ १७ ॥

 

 महान् ग्रसत्यहङ्‌कारं गुणाः सत्त्वादयश्च तम् ।

 ग्रसतेऽव्याकृतं राजन् गुणान् कालेन चोदितम् ॥ १८ ॥

 

 न तस्य कालावयवैः परिणामादयो गुणाः ।

 अनाद्यनन्तमव्यक्तं नित्यं कारणमव्ययम् ॥ १९ ॥

 

 न यत्र वाचो न मनो न सत्त्वं

             तमो रजो वा महदादयोऽमी ।

 न प्राणबुद्धीन्द्रियदेवता वा

           न सन्निवेशः खलु लोककल्पः ॥ २० ॥

 

 न स्वप्नजाग्रन्न च तत्सुषुप्तं

             न खं जलं भूरनिलोऽग्निरर्कः ।

 संसुप्तवत् शून्यवदप्रतर्क्यं

                 तन्मूलभूतं पदमामनन्ति ॥ २१ ॥

 

 लयः प्राकृतिको ह्येष पुरुषाव्यक्तयोर्यदा ।

 शक्तयः सम्प्रलीयन्ते विवशाः कालविद्रुताः ॥ २२ ॥

 

 बुद्धीन्द्रियार्थरूपेण ज्ञानं भाति तदाश्रयम् ।

 दृश्यत्वाव्यतिरेकाभ्यां आद्यन्तवदवस्तु यत् ॥ २३ ॥

 

 दीपश्चक्षुश्च रूपं च ज्योतिषो न पृथग्भवेत् ।

 एवं धीः खानि मात्राश्च न स्युरन्यतमादृतात् ॥ २४ ॥

 

 बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति चोच्यते ।

 मायामात्रमिदं राजन् नानात्वं प्रत्यगात्मनि ॥ २५ ॥

 

 यथा जलधरा व्योम्नि भवन्ति न भवन्ति च ।

 ब्रह्मणीदं तथा विश्वमवयव्युदयाप्ययात् ॥ २६ ॥

 

 सत्यं ह्यवयवः प्रोक्तः सर्वावयविनामिह ।

 विनार्थेन प्रतीयेरन् पटस्येवाङ्‌ग तन्तवः ॥ २७ ॥

 

 यत्सामान्यविशेषाभ्यां उपलभ्येत स भ्रमः ।

 अन्योन्यापाश्रयात् सर्वमाद्यन्तवदवस्तु यत् ॥ २८ ॥

 

 विकारः ख्यायमानोऽपि प्रत्यगात्मानमन्तरा ।

 न निरूप्योऽस्त्यणुरपि स्याच्चेच्चित्सम आत्मवत् ॥ २९ ॥

 

 न हि सत्यस्य नानात्वमविद्वान्यदि मन्यते ।

 नानात्वं छिद्रयोर्यद्वत् ज्योतिषोर्वातयोरिव ॥ ३० ॥

 

 यथा हिरण्यं बहुधा समीयते

           नृभिः क्रियाभिर्व्यवहारवर्त्मसु ।

 एवं वचोभिर्भगवानधोक्षजो

         व्याख्यायते लौकिकवैदिकैर्जनैः ॥ ३१ ॥

 

 यथा घनोऽर्कप्रभवोऽर्कदर्शितो

           ह्यर्कांशभूतस्य च चक्षुषस्तमः ।

 एवं त्वहं ब्रह्मगुणस्तदीक्षितो

          ब्रह्मांशकस्यात्मन आत्मबन्धनः ॥ ३२ ॥

 

 घनो यदार्कप्रभवो विदीर्यते

            चक्षुः स्वरूपं रविमीक्षते तदा ।

 यदा ह्यहङ्‌कार उपाधिरात्मनो

          जिज्ञासया नश्यति तर्ह्यनुस्मरेत् ॥ ३३ ॥

 

 यदैवमेतेन विवेकहेतिना

          मायामयाहङ्‌करणात्मबन्धनम् ।

 छित्त्वाच्युतात्मानुभवोऽवतिष्ठते

       तमाहुरात्यन्तिकमङ्‌ग सम्प्लवम् ॥ ३४ ॥

 

 नित्यदा सर्वभूतानां ब्रह्मादीनां परन्तप ।

 उत्पत्तिप्रलयौ एके सूक्ष्मज्ञाः सम्प्रचक्षते ॥ ३५ ॥

 

 कालस्रोतोजवेनाशु ह्रियमाणस्य नित्यदा ।

 परिणामिनामवस्थास्ता जन्मप्रलयहेतवः ॥ ३६ ॥

 

 अनाद्यन्तवतानेन कालेनेश्वरमूर्तिना ।

 अवस्था नैव दृश्यन्ते वियति ज्योतिषामिव ॥ ३७ ॥

 

 नित्यो नैमित्तिकश्चैव तथा प्राकृतिको लयः ।

 आत्यन्तिकश्च कथितः कालस्य गतिरीदृशी ॥ ३८ ॥

 

 एताः कुरुश्रेष्ठ जगद्विधातुः

               नारायणस्याखिलसत्त्वधाम्नः ।

 लीलाकथास्ते कथिताः समासतः

           कार्त्स्न्येन नाजोऽप्यभिधातुमीशः ॥ ३९ ॥

 

 संसारसिन्धुमतिदुस्तरमुत्तितीर्षोः

       नान्यः प्लवो भगवतः पुरुषोत्तमस्य ।

 लीलाकथारसनिषेवणमन्तरेण

          पुंसो भवेद्विविधदुःखदवार्दितस्य ॥ ४० ॥

 

 पुराणसंहितामेताम् ऋषिर्नारायणोऽव्ययः ।

 नारदाय पुरा प्राह कृष्णद्वैपायनाय सः ॥ ४१ ॥

 

 स वै मह्यं महाराज भगवान् बादरायणः ।

 इमां भागवतीं प्रीतः संहितां वेदसम्मिताम् ॥ ४२ ॥

 

 इमां वक्ष्यत्यसौ सूत ऋषिभ्यो नैमिषालये ।

 दीर्घसत्रे कुरुश्रेष्ठ सम्पृष्टः शौनकादिभिः ॥ ४३ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां द्वादशस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!