भागवत एकादश स्कन्ध अध्याय 4 (Chapter 11.04)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 11.04
Bhagwat chapter 11.04



                   राजोवाच

 

 यानि यानीह कर्माणि यैर्यैः स्वच्छन्दजन्मभिः ।

 चक्रे करोति कर्ता वा हरिस्तानि ब्रुवन्तु नः ॥ १ ॥

 

               द्रुमिल उवाच

 

 यो वा अनन्तस्य गुणान् अनन्तान्

            अनुक्रमिष्यन् स तु बालबुद्धिः ।

 रजांसि भूमेर्गणयेत् कथञ्चित्

              कालेन नैवाखिलशक्तिधाम्नः ॥ २ ॥

 

 भूतैर्यदा पञ्चभिरात्मसृष्टैः

               पुरं विराजं विरचय्य तस्मिन् ।

 स्वांशेन विष्टः पुरुषाभिधानम्

                अवाप नारायण आदिदेवः ॥ ३ ॥

 

 यत्काय एष भुवनत्रयसन्निवेशो

     यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि ।

 ज्ञानं स्वतः श्वसनतो बलमोज ईहा

     सत्त्वादिभिः स्थितिलयोद्‌भव आदिकर्ता ॥ ४ ॥

 

 आदौ अभूत् शतधृती रजसास्य सर्गे

     विष्णुः स्थित्तौ क्रतुपतिः द्विजधर्मसेतुः ।

 रुद्रोऽप्ययाय तमसा पुरुषः स आद्य

     इत्युद्‌भवस्थितिलयाः सततं प्रजासु ॥ ५ ॥

 

 धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां

         नारायणो नर ऋषिप्रवरः प्रशान्तः ।

 नैष्कर्म्यलक्षणमुवाच चचार कर्म

     योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्‌घ्रिः॥ ६ ॥

 

 इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति

       कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम् ।

 गत्वाप्सरोगणवसन्त सुमन्दवातैः

           स्त्रीप्रेक्षणेषुभिरविध्यदतन्महिज्ञः ॥ ७ ॥

 

 विज्ञाय शक्रकृतमक्रममादिदेवः

        प्राह प्रहस्य गतविस्मय एजमानान् ।

 मा भैर्विभो मदन मारुत देववध्वो

       गृह्णीत नो बलिमशून्यमिमं कुरुध्वम् ॥ ८ ॥

 

 इत्थं ब्रुवत्यभयदे नरदेव देवाः

            सव्रीडनम्रशिरसः सघृणं तमूचुः ।

 नैतद्विभो त्वयि परेऽविकृते विचित्रं

             स्वारामधीरनिकरा नतपादपद्मे ॥ ९ ॥

 

 त्वां सेवतां सुरकृता बहवोऽन्तरायाः

     स्वौकः विलङ्घ्य परमं व्रजतां पदं ते ।

 नान्यस्य बर्हिषि बलीन् ददतः स्वभागान्

     धत्ते पदं त्वमविता यदि विघ्नमूर्ध्नि ॥ १० ॥

 

 क्षुत्तृट् त्रिकालगुणमारुत जैह्वशैश्यान्

     अस्मान् अपारजलधीन् अतितीर्य केचित् ।

 क्रोधस्य यान्ति विफलस्य वशं पदे गोः

     मज्जन्ति दुश्चरतपश्च वृथोत्सृजन्ति ॥ ११ ॥

 

 इति प्रगृणतां तेषां स्त्रियोऽत्यद्‌भुतदर्शनाः ।

 दर्शयामास शुश्रूषां स्वर्चिताः कुर्वतीर्विभुः ॥ १२ ॥

 

 ते देवानुचरा दृष्ट्वा स्त्रियः श्रीरिव रूपिणीः ।

 गन्धेन मुमुहुस्तासां रूपौदार्यहतश्रियः ॥ १३ ॥

 

 तानाह देवदेवेशः प्रणतान् प्रहसन्निव ।

 आसां एकतमां वृङ्ध्वं सवर्णां स्वर्गभूषणाम् ॥ १४ ॥

 

 ओमित्यादेशमादाय नत्वा तं सुरवन्दिनः ।

 उर्वशीम् अप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥ १५ ॥

 

 इन्द्रायानम्य सदसि शृण्वतां त्रिदिवौकसाम् ।

 ऊचुर्नारायणबलं शक्रः तत्रास विस्मितः ॥ १६ ॥

 

 हंसस्वरूप्यवददच्युत आत्मयोगं

     दत्तः कुमार ऋषभो भगवान् पिता नः ।

 विष्णुः शिवाय जगतां कलयावतिर्णः

     तेनाहृता मधुभिदा श्रुतयो हयास्ये ॥ १७ ॥

 

 गुप्तोऽप्यये मनुरिलौषधयश्च मात्स्ये

     क्रौडे हतो दितिज उद्धरताम्भसः क्ष्माम् ।

 कौर्मे धृतोऽद्रिः अमृतोन्मथने स्वपृष्ठे

     ग्राहात् प्रपन्नमिभराजममुञ्चदार्तम् ॥ १८ ॥

 

 संस्तुन्वतो निपतितान् श्रमणान् ऋषींश्च

         शक्रं च वृत्रवधतस्तमसि प्रविष्टम् ।

 देवस्त्रियोऽसुरगृहे पिहिता अनाथा

     जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे ॥ १९ ॥

 

 देवासुरे युधि च दैत्यपतीन् सुरार्थे

     हत्वान्तरेषु भुवनानि अदधात् कलाभिः ।

 भूत्वाथ वामन इमामहरद् बलेः क्ष्मां

     याच्ञाच्छलेन समदाद् अदितेः सुतेभ्यः ॥ २० ॥

 

 निःक्षत्रियामकृत गां च त्रिसप्तकृत्वो

     रामस्तु हैहयकुलापि अयभार्गवाग्निः ।

 सोऽब्धिं बबन्ध दशवक्त्रमहन् सलङ्कं

     सीतापतिर्जयति लोकमलघ्नकीर्तिः ॥ २१ ॥

 

 भूमेर्भरावतरणाय यदुष्वजन्मा

     जातः करिष्यति सुरैरपि दुष्कराणि ।

 वादैर्विमोहयति यज्ञकृतोऽतदर्हान्

     शूद्रान् कलौ क्षितिभुजो न्यहनिष्यदन्ते ॥ २२ ॥

 

 एवंविधानि जन्मानि कर्माणि च जगत्पतेः ।

 भूरीणि भूरियशसो वर्णितानि महाभुज ॥ २३ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!