भागवत एकादश स्कन्ध अध्याय 31 (Chapter 11.31)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 11.31
Bhagwat chapter 11.31


              श्रीशुक उवाच

 

 अथ तत्रागमद् ब्रह्मा भवान्या च समं भवः ।

 महेंद्रप्रमुखा देवा मुनयः सप्रजेश्वराः ॥ १ ॥

 

 पितरः सिद्धगंधर्वा विद्याधरमहोरगाः ।

 चारणा यक्षरक्षांसि किन्नराप्सरसो द्विजाः ॥ २ ॥

 

 द्रष्टुकामा भगवतो निर्याणं परमोत्सुकाः ।

 गायंतश्च गृणंतश्च शौरेः कर्माणि जन्म च ॥ ३ ॥

 

 ववृषुः पुष्पवर्षाणि विमानावलिभिर्नभः ।

 कुर्वंतः सङ्‌कुलं राजन् भक्त्या परमया युताः ॥ ४ ॥

 

 भगवान् पितामहं वीक्ष्य विभूतीरात्मनो विभुः ।

 संयोज्यात्मनि चात्मानं पद्मनेत्रे न्यमीलयत् ॥ ५ ॥

 

 लोकाभिरामां स्वतनुं धारणा ध्यान मङ्गलम् ।

 योगधारणयाऽऽग्नेय्या दग्ध्वा धामाविशत्स्वकम् ॥ ६ ॥

 

 दिवि दुंदुभयो नेदुः पेतुः सुमनसश्च खात् ।

 सत्यं धर्मो धृतिर्भूमेः कीर्तिः श्रीश्चानु तं ययुः ॥ ७ ॥

 

 देवादयो ब्रह्ममुख्या न विशंतं स्वधामनि ।

 अविज्ञातगतिं कृष्णं ददृशुश्चातिविस्मिताः ॥ ८ ॥

 

 सौदामन्या यथाऽऽकाशे यांत्या हित्वाभ्रमण्डलम् ।

 गतिर्न लक्ष्यते मर्त्यैः तथा कृष्णस्य दैवतैः ॥ ९ ॥

 

 ब्रह्मरुद्रादयस्ते   तु   दृष्ट्वा  योगगतिं    हरेः ।

 विस्मितास्तां प्रशंसंतः स्वं स्वं लोकं ययुस्तदा ॥ १० ॥

 

 राजन् परस्य तनुभृज्जननाप्ययेहा

             मायाविडम्बनमवेहि यथा नटस्य ।

 सृष्ट्वात्मनेदमनुविश्य विहृत्य चांते

            संहृत्य चात्ममहिनोपरतः स आस्ते ॥ ११ ॥

 

 मर्त्येन यो गुरुसुतं यमलोकनीतं

            त्वां चानयच्छरणदः परमास्त्रदग्धम् ।

 जिग्येंऽतकांतकमपीशमसावनीशः

           किं स्वावने स्वरनयन् मृगयुं सदेहम् ॥ १२ ॥

 

 तथाप्यशेषस्थितिसम्भवाप्ययेषु

                    अनन्यहेतुर्यदशेषशक्तिधृक् ।

 नैच्छत् प्रणेतुं वपुरत्र शेषितं

                मर्त्येन किं स्वस्थगतिं प्रदर्शयन् ॥ १३ ॥

 

 य एतां प्रातरुत्थाय कृष्णस्य पदवीं पराम् ।

 प्रयतः कीर्तयेद् भक्त्या तामेवाप्नोत्यनुत्तमाम् ॥ १४ ॥

 

 दारुको द्वारकामेत्य वसुदेवोग्रसेनयोः ।

 पतित्वा चरणावस्रैः न्यषिञ्चत् कृष्णविच्युतः ॥ १५ ॥

 

 कथयामास निधनं वृष्णीनां कृत्स्नशो नृप ।

 तच्छ्रुत्वोद्विग्नहृदया जनाः शोकविर्मूर्च्छिताः ॥ १६ ॥

 

 तत्र स्म त्वरिता जग्मुः कृष्णविश्लेषविह्वलाः ।

 व्यसवः शेरते यत्र ज्ञातयो घ्नंत आननम् ॥ १७ ॥

 

 देवकी रोहिणी चैव वसुदेवस्तथा सुतौ ।

 कृष्णरामावपश्यंतः शोकार्ता विजहुः स्मृतिम् ॥ १८ ॥

 

 प्राणांश्च विजहुस्तत्र भगवद् विरहातुराः ।

 उपगुह्य पतींस्तात चितां आरुरुहुः स्त्रियः ॥ १९ ॥

 

 रामपत्न्यश्च तद्देहं उपगुह्याग्निमाविशन् ।

 वसुदेवपत्‍न्यस्तद्‍गात्रं प्रद्युम्नादीन् हरेः स्नुषाः ।

 कृष्णपत्न्योऽविशन्नग्निं रुक्मिण्याद्याः तदात्मिकाः ॥ २० ॥

 

 अर्जुनः प्रेयसः सख्युः कृष्णस्य विरहातुरः ।

 आत्मानं सांत्वयामास कृष्णगीतैः सदुक्तिभिः ॥ २१ ॥

 

 बंधूनां नष्टगोत्राणां अर्जुनः सांपरायिकम् ।

 हतानां कारयामास यथावद् अनुपूर्वशः ॥ २२ ॥

 

 द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत् क्षणात् ।

 वर्जयित्वा महाराज श्रीमद् भगवदालयम् ॥ २३ ॥

 

 नित्यं सन्निहितस्तत्र भगवान् मधुसूदनः ।

 स्मृत्याशेषाशुभहरं सर्वमङ्गलमङ्गलम् ॥ २४ ॥

 

 स्त्रीबालवृद्धानादाय हतशेषान् धनञ्जयः ।

 इंद्रप्रस्थं समावेश्य वज्रं तत्राभ्यषेचयत् ॥ २५ ॥

 

 श्रुत्वा सुहृद् वधं राजन् अर्जुनात्ते पितामहाः ।

 त्वां तु वंशधरं कृत्वा जग्मुः सर्वे महापथम् ॥ २६ ॥

 

 य एतद् देवदेवस्य विष्णोः कर्माणि जन्म च ।

 कीर्तयेत् श्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते ॥ २७ ॥

 

 इत्थं हरेर्भगवतो रुचिरावतार

       वीर्याणि बालचरितानि च शंतमानि ।

 अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो

            भक्तिं परां परमहंसगतौ लभेत ॥ २८ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे एकत्रिंशोऽध्यायः ॥ ३१ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!