भागवत द्वादश स्कन्ध अध्याय 3 (Chapter 12.03)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 12.3
Bhagwat chapter 12.3


               श्रीशुक उवाच

 

 दृष्ट्वाऽऽत्मनि जये व्यग्रान् नृपान् हसति भूरियम् ।

 अहो मा विजिगीषन्ति मृत्योः क्रीडनका नृपाः ॥ १ ॥

 

 काम एष नरेन्द्राणां मोघः स्याद् विदुषामपि ।

 येन फेनोपमे पिण्डे येऽतिविश्रम्भिता नृपाः ॥ २ ॥

 

 पूर्वं निर्जित्य षड्वर्गं जेष्यामो राजमन्त्रिणः ।

 ततः सचिवपौराप्तकरीन्द्रानस्य कण्टकान् ॥ ३ ॥

 

 एवं क्रमेण जेष्यामः पृथ्वीं सागरमेखलाम् ।

 इत्याशाबद्धहृदया न पश्यन्त्यन्तिकेऽन्तकम् ॥ ४ ॥

 

 समुद्रावरणां जित्वा मां विशन्त्यब्धिमोजसा ।

 कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम् ॥ ५ ॥

 

 यां विसृज्यैव मनवः तत्सुताश्च कुरूद्वह ।

 गता यथागतं युद्धे तां मां जेष्यन्त्यबुद्धयः ॥ ६ ॥

 

 मत्कृते पितृपुत्राणां भ्रातृणां चापि विग्रहः ।

 जायते ह्यसतां राज्ये ममता-बद्धचेतसाम् ॥ ७ ॥

 

 ममैवेयं मही कृत्स्ना न ते मूढेति वादिनः ।

 स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्कृते नृपाः ॥ ८ ॥

 

 पृथुः पुरूरवा गाधिः नहुषो भरतोऽर्जुनः ।

 मान्धाता सगरो रामः खट्वाङ्‌गो धुन्धुहा रघुः ॥ ९ ॥

 

 तृणबिन्दुर्ययातिश्च शर्यातिः शन्तनुर्गयः ।

 भगीरथः कुवलयाश्वः ककुत्स्थो नैषधो नृगः ॥ १० ॥

 

 हिरण्यकशिपुर्वृत्रो रावणो लोकरावणः ।

 नमुचिः शम्बरो भौमो हिरण्याक्षोऽथ तारकः ॥ ११ ॥

 

 अन्ये च बहवो दैत्या राजानो ये महेश्वराः ।

 सर्वे सर्वविदः शूराः सर्वे सर्वजितोऽजिताः ॥ १२ ॥

 

 ममतां मय्यवर्तन्त कृत्वोच्चैर्मर्त्यधर्मिणः ।

 कथावशेषाः कालेन ह्यकृतार्थाः कृता विभो ॥ १३ ॥

 

 कथा इमास्ते कथिता महीयसां

              विताय लोकेषु यशः परेयुषाम् ।

 विज्ञानवैराग्यविवक्षया विभो

                वचोविभूतीर्न तु पारमार्थ्यम् ॥ १४ ॥

 

 यस्तु उत्तमश्लोकगुणानुवादः

                 संगीयतेऽभीक्ष्णममङ्गलघ्नः ।

 तमेव नित्यं श्रृणुयादभीक्ष्णं

             कृष्णेऽमलां भक्तिमभीप्समानः ॥ १५ ॥

 

                   राजोवाच

 

 केनोपायेन भगवन् कलेर्दोषान् कलौ जनाः ।

 विधमिष्यन्त्युपचितान् तन्मे ब्रूहि यथा मुने ॥ १६ ॥

 

 युगानि युगधर्मांश्च मानं प्रलयकल्पयोः ।

 कालस्येश्वररूपस्य गतिं विष्णोर्महात्मनः ॥ १७ ॥

 

                श्रीशुक उवाच

 

 कृते प्रवर्तते धर्मः चतुष्पात् तज्जनैर्धृतः ।

 सत्यं दया तपो दानं इति पादा विभोर्नृप ॥ १८ ॥

 

 सन्तुष्टाः करुणा मैत्राः शान्ता दान्ताः तितिक्षवः ।

 आत्मारामाः समदृशः प्रायशः श्रमणा जनाः ॥ १९ ॥

 

 त्रेतायां धर्मपादानां तुर्यांशो हीयते शनैः ।

 अधर्मपादैः अनृत हिंसासंतोषविग्रहैः ॥ २० ॥

 

 तदा क्रियातपोनिष्ठा नातिहिंस्रा न लम्पटाः ।

 त्रैवर्गिकास्त्रयीवृद्धा वर्णा ब्रह्मोत्तरा नृप ॥ २१ ॥

 

 तपःसत्यदयादानेषु अर्धं ह्रस्वति द्वापरे ।

 हिंसातुष्ट्यनृतद्वेषैः धर्मस्याधर्मलक्षणैः ॥ २२ ॥

 

 यशस्विनो महाशीलाः स्वाध्यायाध्ययने रताः ।

 आढ्याः कुटुम्बिनो हृष्टा वर्णाः क्षत्रद्विजोत्तराः ॥ २३ ॥

 

 कलौ तु धर्महेतूनां तुर्यांशोऽधर्महेतुभिः ।

 एधमानैः क्षीयमाणो ह्यन्ते सोऽपि विनङ्‌क्ष्यति ॥ २४ ॥

 

 तस्मिन् लुब्धा दुराचारा निर्दयाः शुष्कवैरिणः ।

 दुर्भगा भूरितर्षाश्च शूद्रदासोत्तराः प्रजाः ॥ २५ ॥

 

 सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः ।

 कालसञ्चोदितास्ते वै परिवर्तन्त आत्मनि ॥ २६ ॥

 

 प्रभवन्ति यदा सत्त्वे मनोबुद्धीन्द्रियाणि च ।

 तदा कृतयुगं विद्यात् ज्ञाने तपसि यद्रुचिः ॥ २७ ॥

 

 यदा धर्मार्थ कामेषु भक्तिर्यशसि देहिनाम् ।

 तदा त्रेता रजोवृत्तिः इति जानीहि बुद्धिमन् ॥ २८ ॥

 

 यदा लोभस्तु असन्तोषो मानो दम्भोऽथ मत्सरः ।

 कर्मणां चापि काम्यानां द्वापरं तद् रजस्तमः ॥ २९ ॥

 

 यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् ।

 शोकमोहौ भयं दैन्यं स कलिस्तामसः स्मृतः ॥ ३० ॥

 

 यस्मात् क्षुद्रदृशो मर्त्याः क्षुद्रभाग्या महाशनाः ।

 कामिनो वित्तहीनाश्च स्वैरिण्यश्च स्त्रियोऽसतीः ॥ ३१ ॥

 

 दस्यूत्कृष्टा जनपदा वेदाः पाषण्डदूषिताः ।

 राजानश्च प्रजाभक्षाः शिश्नोदरपरा द्विजाः ॥ ३२ ॥

 

 अव्रता वटवोऽशौचा भिक्षवश्च कुटुम्बिनः ।

 तपस्विनो ग्रामवासा न्यासिनोऽत्यर्थलोलुपाः ॥ ३३ ॥

 

 ह्रस्वकाया महाहारा भूर्यपत्या गतह्रियः ।

 शश्वत्कटुकभाषिण्यः चौर्यमायोरुसाहसाः ॥ ३४ ॥

 

 पणयिष्यन्ति वै क्षुद्राः किराटाः कूटकारिणः ।

 अनापद्यपि मंस्यन्ते वार्तां साधु जुगुप्सिताम् ॥ ३५ ॥

 

 पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्याप्यखिलोत्तमम् ।

 भृत्यं विपन्नं पतयः कौलं गाश्चापयस्विनीः ॥ ३६ ॥

 

 पितृभ्रातृसुहृत्ज्ञातीन् हित्वा सौरतसौहृदाः ।

 ननान्दृश्यालसंवादा दीनाः स्त्रैणाः कलौ नराः ॥ ३७ ॥

 

 शूद्राः प्रतिग्रहीष्यन्ति तपोवेषोपजीविनः ।

 धर्मं वक्ष्यन्त्यधर्मज्ञा अधिरुह्योत्तमासनम् ॥ ३८ ॥

 

 नित्यमुद्विग्नमनसो दुर्भिक्षकरकर्शिताः ।

 निरन्ने भूतले राजन् अनावृष्टिभयातुराः ॥ ३९ ॥

 

 वासोऽन्नपानशयनव्यवायस्नानभूषणैः ।

 हीनाः पिशाचसन्दर्शा भविष्यन्ति कलौ प्रजाः ॥ ४० ॥

 

 कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदाः ।

 त्यक्ष्यन्ति च प्रियान्प्राणान् हनिष्यन्ति स्वकानपि ॥ ४१ ॥

 

 न रक्षिष्यन्ति मनुजाः स्थविरौ पितरौ अपि ।

 पुत्रान् सर्वार्थकुशलान् क्षुद्राः शिश्नोदरम्भराः ॥ ४२ ॥

 

 कलौ न राजन् जगतां परं गुरुं

              त्रिलोकनाथानतपादपङ्‌कजम् ।

 प्रायेण मर्त्या भगवन्तमच्युतं

              यक्ष्यन्ति पाषण्डविभिन्नचेतसः ॥ ४३ ॥

 

 यन्नामधेयं म्रियमाण आतुरः

     पतन् स्खलन् वा विवशो गृणन् पुमान् ।

 विमुक्तकर्मार्गल उत्तमां गतिं

     प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥ ४४ ॥

 

 पुंसां कलिकृतान् दोषान् द्रव्यदेशात्मसंभवान् ।

 सर्वान् हरति चित्तस्थो भगवान् पुरुषोत्तमः ॥ ४५ ॥

 

 श्रुतः सङ्‌कीर्तितो ध्यातः पूजितश्चादृतोऽपि वा ।

 नृणां धुनोति भगवान् हृत्स्थो जन्मायुताशुभम् ॥ ४६ ॥

 

 यथा हेम्नि स्थितो वह्निः दुर्वर्णं हन्ति धातुजम् ।

 एवं आत्मगतो विष्णुः योगिनां अशुभाशयम् ॥ ४७ ॥

 

 विद्यातपःप्राणनिरोधमैत्री

                  तीर्थाभिषेकव्रतदानजप्यैः ।

 नात्यन्तशुद्धिं लभतेऽन्तरात्मा

                 यथा हृदिस्थे भगवत्यनन्ते ॥ ४८ ॥

 

 तस्मात् सर्वात्मना राजन् हृदिस्थं कुरु केशवम् ।

 म्रियमाणो ह्यवहितः ततो यासि परां गतिम् ॥ ४९ ॥

 

 म्रियमाणैरभिध्येयो भगवान् परमेश्वरः ।

 आत्मभावं नयत्यङ्‌ग सर्वात्मा सर्वसंश्रयः ॥ ५० ॥

 

 कलेर्दोषनिधे राजन् अस्ति ह्येको महान् गुणः ।

 कीर्तनात् एव कृष्णस्य मुक्तसङ्‌गः परं व्रजेत् ॥ ५१ ॥

 

 कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः ।

 द्वापरे परिचर्यायां कलौ तद् हरिकीर्तनात् ॥ ५२ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां द्वादशस्कन्धे तृतीयोऽध्यायः ॥ २ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!