भागवत एकादश स्कन्ध अध्याय 3 (Chapter 11.03)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 11.03
Bhagwat chapter 11.03



                श्रीराजोवाच

 

 परस्य विष्णोरीशस्य मायिनां अपि मोहिनीम् ।

 मायां वेदितुमिच्छामो भगवन्तो ब्रुवन्तु नः ॥ १ ॥

 

 नानुतृप्ये जुषन् युष्मद्वचो हरिकथामृतम् ।

 संसारतापनिस्तप्तो मर्त्यः तत्तापभेषजम् ॥ २ ॥

 

             अन्तरिक्ष उवाच

 

 एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज ।

 ससर्जोच्चावचान्याद्यः स्वमात्रात्मप्रसिद्धये ॥ ३ ॥

 

 एवं सृष्टानि भूतानि प्रविष्टः पञ्चधातुभिः ।

 एकधा दशधाऽऽत्मानं विभजन् जुषते गुणान् ॥ ४ ॥

 

 गुणैर्गुणान् स भुञ्जान आत्मप्रद्योतितैः प्रभुः ।

 मन्यमान इदं सृष्टं आत्मानमिह सज्जते ॥ ५ ॥

 

 कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् ।

 तत्तत् कर्मफलं गृह्णन् भ्रमतीह सुखेतरम् ॥ ६ ॥

 

 इत्थं कर्मगतीर्गच्छन् बह्वभद्रवहाः पुमान् ।

 आभूतसंप्लवात्सर्गप्रलयावश्नुतेऽवशः ॥ ७ ॥

 

 धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् ।

 अनादिनिधनः कालो ह्यव्यक्तायापकर्षति ॥ ८ ॥

 

 शतवर्षा ह्यनावृष्टिः भविष्यत्युल्बणा भुवि ।

 तत्कालोपचितोष्णार्को लोकान् त्रीन् प्रतपिष्यति ॥ ९ ॥

 

 पातालतलमारभ्य सङ्‌कर्षणमुखानलः ।

 दहन् ऊर्ध्वशिखो विष्वग् वर्धते वायुनेरितः ॥ १० ॥

 

 सांवर्तको मेघगणो वर्षति स्म शतं समाः ।

 धाराभिर्हस्तिहस्ताभिः लीयते सलिले विराट् ॥ ११ ॥

 

 ततो विराजमुत्सृज्य वैराजः पुरुषो नृप ।

 अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः ॥ १२ ॥

 

 वायुना हृतगन्धा भूः सलिलत्वाय कल्पते ।

 सलिलं तद्‌धृतरसं ज्योतिष्ट्वायोपकल्पते ॥ १३ ॥

 

 हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते ।

 हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते ॥ १४ ॥

 

 कालात्मना हृतगुणं नभ आत्मनि लीयते ।

 इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर्नृप ।

 प्रविशन्ति ह्यहङ्‌कारं स्वगुणैः अहमात्मनि ॥ १५ ॥

 

 एषा माया भगवतः सर्गस्थित्यन्तकारिणी ।

 त्रिवर्णा वर्णितास्माभिः किं भूयः श्रोतुमिच्छसि ॥ १६ ॥

 

                 राजोवाच

 

 यथेताम् ऐश्वरीं मायां दुस्तरामकृतात्मभिः ।

 तरन्त्यञ्जः स्थूलधियो महर्ष इदमुच्यताम् ॥ १७ ॥

 

                प्रबुद्ध उवाच

 

 कर्माण्यारभमाणानां दुःखहत्यै सुखाय च ।

 पश्येत्पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ १८ ॥

 

 नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना ।

 गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः ॥ १९ ॥

 

 एवं लोकं परं विद्यात् नश्वरं कर्मनिर्मितम् ।

 सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् ॥ २० ॥

 

 तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।

 शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ २१ ॥

 

 तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवतः ।

 अमाययानुवृत्त्या यैः तुष्येदात्माऽऽत्मदो हरिः ॥ २२ ॥

 

 सर्वतो मनसोऽसङ्‌गमादौ सङ्गं च साधुषु ।

 दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥ २३ ॥

 

 शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम् ।

 ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्वसंज्ञयोः ॥ २४ ॥

 

 सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम् ।

 विविक्तचीरवसनं सन्तोषं येन केनचित् ॥ २५ ॥

 

 श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि ।

 मनोवाक्कर्मदण्डं च सत्यं शमदमावपि ॥ २६ ॥

 

 श्रवणं कीर्तनं ध्यानं हरेरद्भुतकर्मणः ।

 जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम् ॥ २७ ॥

 

 इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियम् ।

 दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदनम् ॥ २८ ॥

 

 एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् ।

 परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ २९ ॥

 

 परस्परानुकथनं पावनं भगवद्यशः ।

 मिथो रतिर्मिथस्तुष्टिः निवृत्तिर्मिथ आत्मनः ॥ ३० ॥

 

 स्मरन्तः स्मारन्तश्च मिथोऽघौघहरं हरिम् ।

 भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥ ३१ ॥

 

 क्वचिद् रुदन्त्यच्युतचिन्तया क्वचिद्

        हसन्ति नन्दन्ति वदन्त्यलौकिकाः ।

 नृत्यन्ति गायन्त्यनुशीलयन्त्यजं

           भवन्ति तूष्णीं परमेत्य निर्वृताः ॥ ३२ ॥

 

 इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया ।

 नारायणपरो मायां अञ्जस्तरति दुस्तराम् ॥ ३३ ॥

 

                राजोवाच

 

 नारायणाभिधानस्य ब्रह्मणः परमात्मनः ।

 निष्ठाम् अर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमाः ॥ ३४ ॥

 

              पिप्पलायन उवाच

 

स्थित्युद्‌भवप्रलयहेतुरहेतुरस्य

     यत् स्वप्नजागरसुषुप्तिषु सद् बहिश्च ।

 देहेन्द्रियासुहृदयानि चरन्ति येन

     सञ्जीवितानि तदवेहि परं नरेन्द्र ॥ ३५ ॥

 

 नैतन्मनो विशति वागुत चक्षुरात्मा

     प्राणेन्द्रियाणि च यथानलमर्चिषः स्वाः ।

 शब्दोऽपि बोधकनिषेधतयात्ममूलम्

     अर्थोक्तमाह यदृते न निषेधसिद्धिः ॥ ३६ ॥

 

 सत्त्वं रजस्तम इति त्रिवृदेकमादौ

     सूत्रं महानहमिति प्रवदन्ति जीवम् ।

 ज्ञानक्रियार्थफलरूपतयोरुशक्ति

     ब्रह्मैव भाति सदसच्च तयोः परं यत् ॥ ३७ ॥

 

 नात्मा जजान न मरिष्यति नैधतेऽसौ

     न क्षीयते सवनविद् व्यभिचारिणां हि ।

 सर्वत्र शश्वदनपाय्युपलब्धिमात्रं

     प्राणो यथेंद्रियबलेन विकल्पितं सत् ॥ ३८ ॥

 

 अण्डेषु पेशिषु तरुष्वविनिश्चितेषु

     प्राणो हि जीवमुपधावति तत्र तत्र ।

 सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते

     कूटस्थ आशयमृते तदनुस्मृतिर्नः ॥ ३९ ॥

 

 यह्यब्जनाभचरणैषणयोरुभक्त्या

     चेतोमलानि विधमेद्‌ गुणकर्मजानि ।

 तस्मिन् विशुद्ध उपलभ्यत आत्मतत्त्वं

     साक्षाद् यथामलदृशोः सवितृप्रकाशः ॥ ४० ॥

 

                 राजोवाच

 

 कर्मयोगं वदत नः पुरुषो येन संस्कृतः ।

 विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥ ४१ ॥

 

 एवं प्रश्नम् ऋषीन् पूर्वम् अपृच्छं पितु्रन्तिके ।

 नाब्रुवन् ब्रह्मणः पुत्राः तत्र कारणमुच्यताम् ॥ ४२ ॥

 

              आविहोत्र उवाच

 

 कर्माकर्म विकर्मेति वेदवादो न लौकिकः ।

 वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः ॥ ४३ ॥

 

 परोक्षवादो वेदोऽयं बालानामनुशासनम् ।

 कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा ॥ ४४ ॥

 

 नाचरेद् यस्तु वेदोक्तं स्वयं अज्ञोऽजितेंद्रियः ।

 विकर्मणा हि अधर्मेण मृत्योर्मृत्युमुपैति सः ॥ ४५ ॥

 

 वेदोक्तमेव कुर्वाणो निःसङ्‌गोऽर्पितमीश्वरे ।

 नैष्कर्म्यं लभते सिद्धिं रोचनार्था फलश्रुतिः ॥ ४६ ॥

 

 य आशु हृदयग्रन्थिं निर्जिहीर्षुः परात्मनः ।

 विधिनोपचरेद् देवं तन्त्रोक्तेन च केशवम् ॥ ४७ ॥

 

 लब्ध्वानुग्रह आचार्यात् तेन संदर्शितागमः ।

 महापुरुषमभ्यर्चेन्मूर्त्याभिमतयाऽऽत्मनः ॥ ४८ ॥

 

 शुचिः संमुखमासीनः प्राणसंयमनादिभिः ।

 पिण्डं विशोध्य संन्यास कृतरक्षोऽर्चयेद् हरिम् ॥ ४९ ॥

 

 अर्चादौ हृदये चापि यथालब्धोपचारकैः ।

 द्रव्यक्षित्यात्मलिङ्‌गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ ५० ॥

 

 पाद्यादीन् उपकल्प्याथ सन्निधाप्य समाहितः ।

 हृदादिभिः कृतन्यासो मूलमंत्रेण चार्चयेत् ॥ ५१ ॥

 

 साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः ।

 पाद्यार्घ्याचमनीयाद्यैः स्नानवासोविभूषणैः ॥ ५२ ॥

 

 गन्धमाल्याक्षतस्रग्भिः      धूपदीपोपहारकैः ।

 साङ्गं संपूज्य विधिवत् स्तवैः स्तुत्वा नमेत् हरिम्॥५३॥

 

 आत्मानं तन्मयं ध्यायन् मूर्तिं संपूजयेत् हरेः ।

 शेषामाधाय शिरसा स्वधाम्न्युद्वास्य सत्कृतम् ॥ ५४ ॥

 

 एवमग्न्यर्कतोयादौ अतिथौ हृदये च यः ।

 यजतीश्वरमात्मानं अचिरान्मुच्यते हि सः ॥ ५५ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे तृतीयोऽध्यायः ॥ ३ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!