भागवत एकादश स्कन्ध अध्याय 29 (Chapter 11.29)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 11.29
Bhagwat chapter 11.29


               उद्धव उवाच

 

 सुदुश्चरां इमां मन्ये योगचर्यामनात्मनः ।

 यथाञ्जसा पुमान् सिद्ध्येत् तन्मे ब्रूह्यञ्जसाच्युत ॥ १ ॥

 

 प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः ।

 विषीदन्त्यसमाधानान् मनोनिग्रहकर्शिताः ॥ २ ॥

 

 अथात आनन्ददुघं पदाम्बुजं

                हंसाः श्रयेरन्नरविन्दलोचन ।

 सुखं नु विश्वेश्वर योगकर्मभि

         स्त्वन्माययामी विहता न मानिनः ॥ ३ ॥

 

 किं चित्रमच्युत तवैतदशेषबन्धो

         दासेष्वनन्यशरणेषु यदात्मसात्त्वम् ।

 योऽरोचयत् सह मृगैः स्वयमीश्वराणां

           श्रीमत्किरीटतटपीडितपादपीठः ॥ ४ ॥

 

 तं त्वाखिलात्मदयितेश्वरमाश्रितानां

      सर्वार्थदं स्वकृतविद् विसृजेत को नु ।

 को वा भजेत् किमपि विस्मृतयेऽनु भूत्यै

       किं वा भवेन्न तव पादरजोजुषां नः ॥ ५ ॥

 

 नैवोपयन्त्यपचितिं कवयस्तवेश

        ब्रह्मायुषापि कृतमृद्धमुदः स्मरन्तः ।

 योऽन्तर्बहिस्तनुभृतां अशुभं विधुन्वन्

      आचार्यचैत्त्यवपुषा स्वगतिं व्यनक्ति ॥ ६ ॥

 

              श्रीशुक उवाच

 

इत्युद्धवेनात्यनुरक्तचेतसा

      पृष्टो जगत्क्रीडनकः स्वशक्तिभिः ।

 गृहीतमूर्तित्रय ईश्वरेश्वरो

            जगाद सप्रेममनोहरस्मितः ॥ ७ ॥

 

              श्रीभगवानुवाच

 

 हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलान् ।

 याञ्छ्रद्धयाऽऽचरन् मर्त्यो मृत्युं जयति दुर्जयम् ॥ ८ ॥

 

 कुर्यात् सर्वाणि कर्माणि मदर्थं शनकैः स्मरन् ।

 मय्यर्पितमनश्चित्तो मद्धर्मात्ममनोरतिः ॥ ९ ॥

 

 देशान् पुण्यान् आश्रयेत मद्‍भक्तैः साधुभिः श्रितान् ।

 देवासुरमनुष्येषु मद्‍भक्ताचरितानि च ॥ १० ॥

 

 पृथक् सत्रेण वा मह्यं पर्वयात्रामहोत्सवान् ।

 कारयेद् ‍गीत नृत्याद्यैः महाराजविभूतिभिः ॥ ११ ॥

 

 मामेव सर्वभूतेषु बहिरन्तरपावृतम् ।

 ईक्षेतात्मनि चात्मानं यथा खममलाशयः ॥ १२ ॥

 

 इति सर्वाणि भूतानि मद्‍भावेन महाद्युते ।

 सभाजयन् मन्यमानो ज्ञानं केवलमाश्रितः ॥ १३ ॥

 

 ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके ।

 अक्रूरे क्रूरके चैव समदृक् पण्डितो मतः ॥ १४ ॥

 

 नरेष्वभीक्ष्णं मद्‍भावं पुंसो भावयतोऽचिरात् ।

 स्पर्धासूयातिरस्काराः साहङ्कारा वियन्ति हि ॥ १५ ॥

 

 विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम् ।

 प्रणमेद् दण्डवद् भूमौ अश्वचाण्डालगोखरम् ॥ १६ ॥

 

 यावर् सर्वेषु भूतेषु मद्‍भावो नोपजायते ।

 तावदेवमुपासीत वाङ्‌मनःकायवृत्तिभिः ॥ १७ ॥

 

 सर्वं ब्रह्मात्मकं तस्य विद्ययाऽऽत्ममनीषया ।

 परिपश्यन् उपरमेत् सर्वतो मुक्तसंशयः ॥ १८ ॥

 

 अयं हि सर्वकल्पानां सध्रीचीनो मतो मम ।

 मद्‍भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः ॥ १९ ॥

 

 न ह्यङ्गोपक्रमे ध्वंसो मद्धर्मस्योद्धवाण्वपि ।

 मया व्यवसितः सम्यङ् निर्गुणत्वादनाशिषः ॥ २० ॥

 

 यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत् ।

 तदायासो निरर्थः स्याद् ‍भयादेरिव सत्तम ॥ २१ ॥

 

 एषा बुद्धिमतां बुद्धिः मनीषा च मनीषिणाम् ।

 यत्सत्यमनृतेनेह मर्त्येनाप्नोति मामृतम् ॥ २२ ॥

 

 एष तेऽभिहितः कृत्स्नो ब्रह्मवादस्य सङ्ग्रहः ।

 समासव्यासविधिना देवानामपि दुर्गमः ॥ २३ ॥

 

 अभीक्ष्णशस्ते गदितं ज्ञानं विस्पष्टयुक्तिमत् ।

 एतद् विज्ञाय मुच्येत पुरुषो नष्टसंशयः ॥ २४ ॥

 

 सुविविक्तं तव प्रश्नं मयैतदपि धारयेत् ।

 सनातनं ब्रह्मगुह्यं परं ब्रह्माधिगच्छति ॥ २५ ॥

 

 य एतन्मम भक्तेषु सम्प्रदद्यात् सुपुष्कलम् ।

 तस्याहं ब्रह्मदायस्य ददाम्यात्मानमात्मना ॥ २६ ॥

 

 य एतत् समधीयीत पवित्रं परमं शुचि ।

 स पूयेताहरहर्मां ज्ञानदीपेन दर्शयन् ॥ २७ ॥

 

 य एतत् श्ररद्धया नित्यं अव्यग्रः श्रृणुयान्नरः ।

 मयि भक्तिं परां कुर्वन् कर्मभिर्न स बध्यते ॥ २८ ॥

 

 अप्युद्धव त्वया ब्रह्म सखे समवधारितम् ।

 अपि ते विगतो मोहः शोकश्चासौ मनोभवः ॥ २९ ॥

 

 नैतत्त्वया दाम्भिकाय नास्तिकाय शठाय च ।

 अशुश्रूषोरभक्ताय दुर्विनीताय दीयताम् ॥ ३० ॥

 

 एतैर्दोषैर्विहीनाय ब्रह्मण्याय प्रियाय च ।

 साधवे शुचये ब्रूयाद्भक्तिः स्यात् शूद्रयोषिताम् ॥ ३१ ॥

 

 नैतद् विज्ञाय जिज्ञासोः ज्ञातव्यं अवशिष्यते ।

 पीत्वा पीयूषममृतं पातव्यं नावशिष्यते ॥ ३२ ॥

 

 ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे ।

 यावानर्थो नृणां तात तावांस्तेऽहं चतुर्विधः ॥ ३३ ॥

 

 मर्त्यो यदा त्यक्तसमस्तकर्मा

             निवेदितात्मा विचिकीर्षितो मे ।

 तदामृतत्वं प्रतिपद्यमानो

            मयाऽऽत्मभूयाय च कल्पते वै ॥ ३४ ॥

 

               श्रीशुक उवाच

 

स एवमादर्शितयोगमार्गः

              तदोत्तमःश्लोकवचो निशम्य ।

 बद्धाञ्जलिः प्रीत्युपरुद्धकण्ठो

              न किञ्चिदूचेऽश्रुपरिप्लुताक्षः ॥ ३५ ॥

 

 विष्टभ्य चित्तं प्रणयावघूर्णं

                 धैर्येण राजन्बहुमन्यमानः ।

 कृताञ्जलिः प्राह यदुप्रवीरं

            शीर्ष्णा स्पृशंस्तच्चरणारविन्दम् ॥ ३६ ॥

 

               उद्धव उवाच

 

विद्रावितो मोहमहान्धकारो

           य आश्रितो मे तव सन्निधानात् ।

 विभावसोः किं नु समीपगस्य

            शीतं तमो भीः प्रभवन्त्यजाद्य ॥ ३७ ॥

 

 प्रत्यर्पितो मे भवतानुकम्पिना

              भृत्याय विज्ञानमयः प्रदीपः ।

 हित्वा कृतज्ञस्तव पादमूलं

         कोऽन्यत् समीयाच्छरणं त्वदीयम् ॥ ३८ ॥

 

 वृक्णश्च मे सुदृढः स्नेहपाशो

                दाशार्हवृष्ण्यन्धकसात्वतेषु ।

 प्रसारितः सृष्टिविवृद्धये त्वया

             स्वमायया ह्यात्मसुबोधहेतिना ॥ ३९ ॥

 

 नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम् ।

 यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी ॥ ४० ॥

 

              श्रीभगवानुवाच

 

 गच्छोद्धव मयाऽऽदिष्टो बदर्याख्यं ममाश्रमम् ।

 तत्र मत्पादतीर्थोदे स्नानोपस्पर्शनैः शुचिः ॥ ४१ ॥

 

 ईक्षयालकनन्दाया विधूताशेषकल्मषः ।

 वसानो वल्कलान्यङ्ग वन्यभुक्सुखनिःस्पृहः ॥ ४२ ॥

 

 तितिक्षुः द्वन्द्वमात्राणां सुशीलः संयतेन्द्रियः ।

 शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः ॥ ४३ ॥

 

 मत्तोऽनुशिक्षितं यत्ते विविक्तमनुभावयन् ।

 मय्यावेशितवाक्‌चित्तो मद्धर्मनिरतो भव ।

 अतिव्रज्य गतीस्तिस्रो मामेष्यसि ततः परम् ॥ ४४ ॥

 

              श्रीशुक उवाच

 स एवमुक्तो हरिमेधसोद्धवः

            प्रदक्षिणं तं परिसृत्य पादयोः ।

 शिरो निधायाश्रुकलाभिरार्द्रधीः

              न्यषिञ्चदद्वन्द्वपरोऽप्यपक्रमे ॥ ४५ ॥

 

 सुदुस्त्यजस्नेहवियोगकातरो

              न शक्नुवंस्तं परिहातुमातुरः ।

 कृच्छ्रं ययौ मूर्धनि भर्तृपादुके

        बिभ्रन् नमस्कृत्य ययौ पुनः पुनः ॥ ४६ ॥

 

 ततस्तमन्तर्हुदि सन्निवेश्य

           गतो महाभागवतो विशालाम् ।

 यथोपदिष्टां जगदेकबन्धुना

         तपः समास्थाय हरेरगाद् ‍गतिम् ॥ ४७ ॥

 

 य एतद् आनन्दसमुद्रसम्भृतं

           ज्ञानामृतं भागवताय भाषितम् ।

 कृष्णेन योगेश्वरसेविताङ्‌घ्रिणा

          सच्छ्रद्धयाऽऽसेव्य जगद्विमुच्यते ॥ ४८ ॥

 

 भवभयमपहन्तुं ज्ञानविज्ञानसारं

     निगमकृद् उपजह्रे भृङ्गवद् वेदसारम् ।

 अमृतमुदधितश्चा पाययद् भृत्यवर्गान्

     पुरुषं ऋषभमाद्यं कृष्णसंज्ञं नतोऽस्मि ॥ ४९ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे एकोत्रिंशोऽध्यायः ॥ २९ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!