भागवत एकादश स्कन्ध अध्याय 28 (Chapter 11.28)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 11.28
Bhagwat chapter 11.28


              श्रीभगवानुवाच

 

 परस्वभावकर्माणि न प्रशंसेन्न गहयेत् ।

 विश्वमेकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ १ ॥

 

 परस्वभावकर्माणि यः प्रशंसति निन्दति ।

 स आशु भ्रश्यते स्वार्थाद् असत्यभिनिवेशतः ॥ २ ॥

 

 तैजसे निद्रयाऽऽपन्ने पिण्डस्थो नष्टचेतनः ।

 मायां प्राप्नोति मृत्युं वा तद्वत् नानार्थदृक् पुमान् ॥ ३ ॥

 

 किं भद्रं किं अभद्रं वा द्वैतस्यावस्तुनः कियत् ।

 वाचोदितं तदनृतं मनसा ध्यातमेव च ॥ ४ ॥

 

 छायाप्रत्याह्वयाभासा ह्यसन्तोऽप्यर्थकारिणः ।

 एवं देहादयो भावा यच्छन्त्यामृत्युतो भयम् ॥ ५ ॥

 

 आत्मैव तदिदं विश्वं सृज्यते सृजति प्रभुः ।

 त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः ॥ ६ ॥

 

 तस्मान्न ह्यात्मनोऽन्यस्मात् अन्यो भावो निरूपितः ।

 निरूपितेऽयं त्रिविधा निर्मूल भातिरात्मनि ।

 इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ॥ ७ ॥

 

 एतद् विद्वान् मदुदितं ज्ञानविज्ञाननैपुणम् ।

 न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥ ८ ॥

 

 प्रत्यक्षेणानुमानेन निगमेनात्मसंविदा ।

 आद्यन्तवत् असज्ज्ञात्वा निःसङ्गो विचरेदिह ॥ ९ ॥

 

              उद्धव उवाच

 

 नैवात्मनो न देहस्य संसृतिर्द्रष्टृदृश्ययोः ।

 अनात्मस्वदृशोरीश कस्य स्यादुपलभ्यते ॥ १० ॥

 

 आत्माव्ययोऽगुणः शुद्धः स्वयंज्योतिरनावृतः ।

 अग्निवद्दारुवद् अचिद् देहः कस्येह संसृतिः ॥ ११ ॥

 

             श्रीभगवानुवाच

 

 यावद् देहेन्द्रियप्राणैः आत्मनः सन्निकर्षणम् ।

 संसारः फलवांस्तावद् अपार्थोऽप्यविवेकिनः ॥ १२ ॥

 

 अर्थे हि अविद्यमानेऽपि संसृतिर्न निवर्तते ।

 ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ १३ ॥

 

 यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत् ।

 स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ १४ ॥

 

 शोकहर्षभयक्रोध लोभमोहस्पृहादयः ।

 अहङ्कारस्य दृश्यन्ते जन्ममृत्युश्च नात्मनः ॥ १५ ॥

 

 देहेन्द्रियप्राणमनोऽभिमानो

           जीवोऽन्तरात्मा गुणकर्ममूर्तिः ।

 सूत्रं महानित्युरुधेव गीतः

            संसार आधावति कालतन्त्रः ॥ १६ ॥

 

 अमूलमेतद् बहुरूपरूपितं

                मनोवचःप्राणशरीरकर्म ।

 ज्ञानासिनोपासनया शितेन

         च्छित्त्वा मुनिर्गां विचरत्यतृष्णः ॥ १७ ॥

 

 ज्ञानं विवेको निगमस्तपश्च

             प्रत्यक्षमैतिह्यमथानुमानम् ।

 आद्यन्तयोरस्य यदेव केवलं

             कालश्च हेतुश्च तदेव मध्ये ॥ १८ ॥

 

 यथा हिरण्यं स्वकृतं पुरस्तात्

           पश्चाच्च सर्वस्य हिरण्मयस्य ।

 तदेव मध्ये व्यवहार्यमाणं

              नानापदेशैरहमस्य तद्वत् ॥ १९ ॥

 

 विज्ञानमेतत् त्रियवस्थमङ्ग

               गुणत्रयं कारणकार्यकर्तृ ।

 समन्वयेन व्यतिरेकतश्च

             येनैव तुर्येण तदेव सत्यम् ॥ २० ॥

 

 न यत्पुरस्ताद् उत यन्न पश्चान्

           मध्ये च तन्न व्यपदेशमात्रम् ।

 भूतं प्रसिद्धं च परेण यद् यत्

         तदेव तत् स्यादिति मे मनीषा ॥ २१ ॥

 

 अविद्यमानोऽप्यवभासते यो

             वैकारिको राजससर्ग एषः ।

 ब्रह्म स्वयं ज्योतिरतो विभाति

           ब्रह्मेन्द्रियार्थात्मविकारचित्रम् ॥ २२ ॥

 

 एवं स्फुटं ब्रह्मविवेकहेतुभिः ।

                 परापवादेन विशारदेन ।

 छित्त्वाऽऽत्मसन्देहमुपारमेत ।

          स्वानन्दतुष्टोऽखिलकामुकेभ्यः ॥ २३ ॥

 

 नात्मा वपुः पार्थिवमिन्द्रियाणि

            देवा ह्यसुर्वायुर्जलम् हुताशः ।

 मनोऽन्नमात्रं धिषणा च सत्त्वम्

          अहङ्कृतिः खं क्षितिरर्थसाम्यम् ॥ २४ ॥

 

 समाहितैः कः करणैर्गुणात्मभि

           र्गुणो भवेन्मत्सुविविक्तधाम्नः ।

 विक्षिप्यमाणैरुत किं नु दूषणं

              घनैरुपेतैर्विगतै रवेः किम् ॥ २५ ॥

 

 यथा नभो वाय्वनलाम्बुभूगुणै

               र्गतागतैर्वर्तुगुणैर्न सज्जते ।

 तथाक्षरं सत्त्वरजस्तमोमलै

            रहंमतेः संसृतिहेतुभिः परम् ॥ २६ ॥

 

 तथापि सङ्गः परिवर्जनीयो

             गुणेषु मायारचितेषु तावत् ।

 मद्‍भक्तियोगेन दृढेन यावद्

             रजो निरस्येत मनःकषायः ॥ २७ ॥

 

 यथाऽऽमयोऽसाधु चिकित्सितो नृणां

             पुनः पुनः सन्तुदति प्ररोहन् ।

 एवं मनोऽपक्वकषायकर्म

            कुयोगिनं विध्यति सर्वसङ्गम् ॥ २८ ॥

 

 कुयोगिनो ये विहितान्तरायै

                र्मनुष्यभूतैस्त्रिदशोपसृष्टैः ।

 ते प्राक्तनाभ्यासबलेन भूयो

           युञ्जन्ति योगं न तु कर्मतन्त्रम् ॥ २९ ॥

 

 करोति कर्म क्रियते च जन्तुः

          केनाप्यसौ चोदित आनिपतात् ।

 न तत्र विद्वान् प्रकृतौ स्थितोऽपि

            निवृत्ततृष्णः स्वसुखानुभूत्या ॥ ३० ॥

 

 तिष्ठन्तमासीनमुत व्रजन्तं

               शयानमुक्षन्तमदन्तमन्नम् ।

 स्वभावमन्यत् किमपीहमानं

             आत्मानमात्मस्थमतिर्न वेद ॥ ३१ ॥

 

 यदि स्म पश्यत्यसदिन्द्रियार्थं

              नानानुमानेन विरुद्धमन्यत् ।

 न मन्यते वस्तुतया मनीषी

           स्वाप्नं यथोत्थाय तिरोदधानम् ॥ ३२ ॥

 

 पूर्वं गृहीतं गुणकर्मचित्रम्

               अज्ञानमात्मन्यविविक्तमङ्ग ।

 निवर्तते तत्पुनरीक्षयैव

          न गृह्यते नापि विसृज्य आत्मा ॥ ३३ ॥

 

 यथा हि भानोरुदयो नृचक्षुषां

           तमो निहन्यान्न तु सद् विधत्ते ।

 एवं समीक्षा निपुणा सती मे

              हन्यात्तमिस्रं पुरुषस्य बुद्धेः ॥ ३४ ॥

 

 एष स्वयंज्योतिरजोऽप्रमेयो

              महानुभूतिः सकलानुभूतिः ।

 एकोऽद्वितीयो वचसां विरामे

                 येनेषिता वागसवश्चरन्ति ॥ ३५ ॥

 

 एतावान् आत्मसम्मोहो यद् विकल्पस्तु केवले ।

 आत्मन्नृते स्वमात्मानं अवलम्बो न यस्य हि ॥ ३६ ॥

 

 यन्नामाकृतिभिर्ग्राह्यं पञ्चवर्णमबाधितम् ।

 व्यर्थेनाप्यर्थवादोऽयं द्वयं पण्डितमानिनाम् ॥ ३७ ॥

 

 योगिनोऽपक्वयोगस्य युञ्जतः काय उत्थितैः ।

 उपसर्गैर्विहन्येत तत्रायं विहितो विधिः ॥ ३८ ॥

 

 योगधारणया कांश्चिद् आसनैर्धारणान्वितैः ।

 तपोमन्त्रौषधैः कांश्चिद् उपसर्गान् विनिर्दहेत् ॥ ३९ ॥

 

 कांश्चित् ममानुध्यानेन नामसङ्कीर्तनादिभिः ।

 योगेश्वरानुवृत्त्या वा हन्याद् अशुभदान्छनैः ॥ ४० ॥

 

 केचिद् देहमिमं धीराः सुकल्पं वयसि स्थिरम् ।

 विधाय विविधोपायैः अथ युञ्जन्ति सिद्धये ॥ ४१ ॥

 

 न हि तत् कुशलादृत्यं तदायासो ह्यपार्थकः ।

 अन्तवत्त्वात् शरीरस्य फलस्येव वनस्पतेः ॥ ४२ ॥

 

 योगं निषेवतो नित्यं कायश्चेत् कल्पतामियात् ।

 तत् श्रद्दध्यान्न मतिमान् योगमुत्सृज्य मत्परः ॥ ४३ ॥

 

 योगचर्यामिमां योगी विचरन् मदपाश्रयः ।

 नान्तरायैर्विहन्येत निःस्पृहः स्वसुखानुभूः ॥ ४४ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे अष्टाविंशोऽध्यायः ॥ २८ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!