भागवत एकादश स्कन्ध अध्याय 27 (Chapter 11.27)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 11.27
Bhagwat chapter 11.27


              उद्धव उवाच

 

 क्रियायोगं समाचक्ष्व भवदाराधनं प्रभो ।

 यस्मात्त्वां ये यथार्चन्ति सात्वताः सात्वतर्षभ ॥ १ ॥

 

 एतद् वदन्ति मुनयो मुहुर्निःश्रेयसं नृणाम् ।

 नारदो भगवान् व्यास आचार्योऽग्‌गिरसः सुतः ॥ २ ॥

 

 निःसृतं ते मुखाम्भोजाद् यदाह भगवानजः ।

 पुत्रेभ्यो भृगुमुख्येभ्यो देव्यै च भगवान् भवः ॥ ३ ॥

 

 एतद् वै सर्ववर्णानां आश्रमाणां च सम्मतम् ।

 श्रेयसामुत्तमं मन्ये स्त्रीशूद्राणां च मानद ॥ ४ ॥

 

 एतत्कमलपत्राक्ष कर्मबन्धविमोचनम् ।

 भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर ॥ ५ ॥

 

             श्रीभगवानुवाच

 

 न ह्यन्तोऽनन्तपारस्य कर्मकाण्डस्य चोद्धव ।

 सङ्‌क्षिप्तं वर्णयिष्यामि यथावदनुपूर्वशः ॥ ६ ॥

 

 वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखः ।

 त्रयाणामीप्सितेनैव विधिना मां समर्चरेत् ॥ ७ ॥

 

 यदा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुषः ।

 यथा यजेत मां भक्त्या श्रद्धया तन्निबोध मे ॥ ८ ॥

 

 अर्चायां स्थण्डिलेऽग्नौ वा सूर्ये वाप्सु हृदि द्विजः ।

 द्रव्येण भक्तियुक्तोऽर्चेत् स्वगुरुं माममायया ॥ ९ ॥

 

 पूर्वं स्नानं प्रकुर्वीत धौतदन्तोऽङ्गशुद्धये ।

 उभयैरपि च स्नानं मन्त्रैर्मृद् ग्रहणादिना ॥ १० ॥

 

 सन्ध्योपास्त्यादिकर्माणि वेदेनाचोदितानि मे ।

 पूजां तैः कल्पयेत् सम्यक् सङ्कल्पः कर्मपावनीम् ॥ ११ ॥

 

 शैली दारुमयी लौही लेप्या लेख्या च सैकती ।

 मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता ॥ १२ ॥

 

 चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् ।

 उद्वासावाहने न स्तः स्थिरायामुद्धवार्चने ॥ १३ ॥

 

 अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेद् द्वयम् ।

 स्नपनं त्वविलेप्यायां अन्यत्र परिमार्जनम् ॥ १४ ॥

 

 द्रव्यैः प्रसिद्धैर्मद्यागः प्रतिमादिष्वमायिनः ।

 भक्तस्य च यथालब्धैः हृदि भावेन चैव हि ॥ १५ ॥

 

 स्नानालङ्करणं प्रेष्ठं अर्चायामेव तूद्धव ।

 स्थण्डिले तत्त्वविन्यासो वह्नावाज्यप्लुतं हविः ॥ १६ ॥

 

 सूर्ये चाभ्यर्हणं प्रेष्ठं सलिले सलिलादिभिः ।

 श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्यपि ॥ १७ ॥

 

 भूर्यप्यभक्तोपाहृतं न मे तोषाय कल्पते ।

 गन्धो धूपः सुमनसो दीपोऽन्नाद्यं च किं पुनः ॥ १८ ॥

 

 शुचिः सम्भृतसम्भारः प्राग्दर्भैः कल्पितासनः ।

 आसीनः प्रागुदग् वार्चेद् अर्चायामथ सम्मुखः ॥ १९ ॥

 

 कृतन्यासः कृतन्यासां मदर्चां पाणिनामृजेत् ।

 कलशं प्रोक्षणीयं च यथावदुपसाधयेत् ॥ २० ॥

 

 तदद्‌भिर्देवयजनं द्रव्याण्यात्मानमेव च ।

 प्रोक्ष्य पात्राणि त्रीण्यद्‌भिः तैस्तैर्द्रव्यैश्च साधयेत् ॥ २१ ॥

 

 पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि दैशिकः ।

 हृदा शीर्ष्णाथ शिखया गायत्र्या चाभिमन्त्रयेत् ॥ २२ ॥

 

 पिण्डे वाय्वग्निसंशुद्धे हृत्पद्मस्थां परां मम ।

 अण्वीं जीवकलां ध्यायेत् नादान्ते सिद्धभाविताम् ॥ २३ ॥

 

 तयाऽऽत्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मयः ।

 आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत् ॥ २४ ॥

 

 पाद्योपस्पर्शाहणादीन् उपचारान् प्रकल्पयेत् ।

 धर्मादिभिश्च नवभिः कल्पयित्वाऽऽसनं मम ॥ २५ ॥

 

 पद्ममष्टदलं तत्र कर्णिकाकेसरोज्ज्वलम् ।

 उभाभ्यां वेदतन्त्राभ्यां मह्यं तूभयसिद्धये ॥ २६ ॥

 

 सुदर्शनं पाञ्चजन्यं गदासीषुधनुर्हलान् ।

 मुसलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत् ॥ २७ ॥

 

 नन्दं सुनन्दं गरुडं प्रचण्डं चण्डमेव च ।

 महाबलं बलं चैव कुमुदं कुमुदेक्षणम् ॥ २८ ॥

 

 दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान् ।

 स्वे स्वे स्थाने त्वभिमुखान् पूजयेत् प्रोक्षणादिभिः ॥ २९ ॥

 

 चन्दनोशीरकर्पूर कुङ्कुमागुरुवासितैः ।

 सलिलैः स्नापयेन्मन्त्रैः नित्यदा विभवे सति ॥ ३० ॥

 

 स्वर्णघर्मानुवाकेन महापुरुषविद्यया ।

 पौरुषेणापि सूक्तेन सामभी राजनादिभिः ॥ ३१ ॥

 

 वस्त्रोपवीताभरण पत्रस्रग्गन्धलेपनैः ।

 अलङ्कुर्वीत सप्रेम मद्‍भक्तो मां यथोचितम् ॥ ३२ ॥

 

 पाद्यं आचमनीयं च गन्धं सुमनसोऽक्षतान् ।

 धूपदीपोपहार्याणि दद्यान्मे श्रद्धयार्चकः ॥ ३३ ॥

 

 गुडपायससर्पींषि शष्कुल्यापूपमोदकान् ।

 संयावदधिसूपांश्च नैवेद्यं सति कल्पयेत् ॥ ३४ ॥

 

 अभ्यङ्गोन्मर्दनादर्श दन्तधावाभिषेचनम् ।

 अन्नाद्यगीतनृत्यादि पर्वणि स्युरुतान्वहम् ॥ ३५ ॥

 

 विधिना विहिते कुण्डे मेखलागर्तवेदिभिः ।

 अग्निमाधाय परितः समूहेत् पाणिनोदितम् ॥ ३६ ॥

 

 परिस्तीर्याथ पर्युक्षेद् अन्वाधाय यथाविधि ।

 प्रोक्षण्याऽऽसाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम् ॥ ३७ ॥

 

 तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजैः ।

 लसच्चतुर्भुजं शान्तं पद्मकिञ्जल्कवाससम् ॥ ३८ ॥

 

 स्फुरत्किरीटकटक कटिसूत्रवराङ्गदम् ।

 श्रीवत्सवक्षसं भ्राजत् कौस्तुभं वनमालिनम् ॥ ३९ ॥

 

 ध्यायन्नभ्यर्च्य दारूणि हविषाभिघृतानि च ।

 प्रास्याज्यभागावाघारौ दत्त्वा चाज्यप्लुतं हविः ॥ ४१ ॥

 

 जुहुयान्मूलमन्त्रेण षोडशर्चावदानतः ।

 धर्मादिभ्यो यथान्यायं मन्त्रैः स्विष्टिकृतं बुधः ॥ ४१ ॥

 

 अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत् ।

 मूलमन्त्रं जपेद् ब्रह्म स्मरन्नारायणात्मकम् ॥ ४२ ॥

 

 दत्त्वाऽऽचमनमुच्छेषं विष्वक्सेनाय कल्पयेत् ।

 मुखवासं सुरभिमत् ताम्बूलाद्यमथाहयेत् ॥ ४३ ॥

 

 उपगायन् गृणन् नृत्यन् कर्माणि अभिनयन् मम ।

 मत्कथाः श्रावयन् श्रृण्वन् मुहूर्तं क्षणिको भवेत् ॥ ४४ ॥

 

 स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि ।

 स्तुत्वा प्रसीद भगवन् इति वन्देत दण्डवत् ॥ ४५ ॥

 

 शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम् ।

 प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् ॥ ४६ ॥

 

 इति शेषां मया दत्तां शिरस्याधाय सादरम् ।

 उद्वासयेद् चेद् उद्वास्यं ज्योतिर्ज्योतिषि तत्पुनः ॥ ४७ ॥

 

 अर्चादिषु यदा यत्र श्रद्धा मां तत्र चार्चयेत् ।

 सर्वभूतेष्वात्मनि च सर्वात्माहं अवस्थितः ॥ ४८ ॥

 

 एवं क्रियायोगपथैः पुमान्वैदिकतान्त्रिकैः ।

 अर्चन् उभयतः सिद्धिं मत्तो विन्दत्यभीप्सिताम् ॥ ४९ ॥

 

 मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद् दृढम् ।

 पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवाश्रितान् ॥ ५० ॥

 

 पूजादीनां प्रवाहार्थं महापर्वस्वथान्वहम् ।

 क्षेत्रापणपुरग्रामान् दत्त्वा मत्सार्ष्टितामियात् ॥ ५१ ॥

 

 प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् ।

 पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात् ॥ ५२ ॥

 

 मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति ।

 भक्तियोगं स लभते एवं यः पूजयेत माम् ॥ ५३ ॥

 

 यः स्वदत्तां परैर्दत्तां हरेत सुरविप्रयोः ।

 वृत्तिं स जायते विड्भुग् वर्षाणां अयुतायुतम् ॥ ५४ ॥

 

 कर्तुश्च   सारथेहेतोः    अनुमोदितुरेव     च ।

 कर्मणां भागिनः प्रेत्य भूयो भूयसि तत्फलम् ॥ ५५ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे सप्तविंशोऽध्यायः ॥ २७ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!