भागवत एकादश स्कन्ध अध्याय 26 (Chapter 11.26)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 11.26


               श्रीभगवानुवाच

 

 मल्लक्षणमिमं कायं लब्ध्वा मद्धर्म आस्थितः ।

 आनन्दं परमात्मानम् आत्मस्थं समुपैति माम् ॥ १ ॥

 

 गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया ।

 गुणेषु मायामात्रेषु दृश्यमानेष्ववस्तुतः ।

 वर्तमानोऽपि न पुमान् युज्यतेऽवस्तुभिर्गुणैः ॥ २ ॥

 

 सङ्गं न कुर्यादसतां शिश्नोदरतृपां क्वचित् ।

 तस्यानुगस्तमस्यन्धे पतत्यन्धानुगान्धवत् ॥ ३ ॥

 

 ऐलः सम्राडिमां गाथाम् अगायत बृहच्छ्रवाः ।

 उर्वशीविरहान् मुह्यन् निर्विण्णः शोकसंयमे ॥ ४ ॥

 

 त्यक्त्वाऽऽत्मानं व्रजन्तीं तां नग्न उन्मत्तवन्नृपः ।

 विलपन् अन्वगाज्जाये घोरे तिष्ठेति विक्लवः ॥ ५ ॥

 

 कामानतृप्तोऽनुजुषन् क्षुल्लकान् वर्षयामिनीः ।

 न वेद यान्तीर्नायान्तीः उर्वश्याकृष्टचेतनः ॥ ६ ॥

 

                ऐल उवाच

 

 अहो मे मोहविस्तारः कामकश्मलचेतसः ।

 देव्या गृहीतकण्ठस्य नायुःखण्डा इमे स्मृताः ॥ ७ ॥

 

 नाहं वेदाभिनिर्मुक्तः सूर्यो वाभ्युदितोऽमुया ।

 मूषितो वर्षपूगानां बताहानि गतान्युत ॥ ८ ॥

 

 अहो मे आत्मसम्मोहो येनात्मा योषितां कृतः ।

 क्रीडामृगश्चक्रवर्ती नरदेवशिखामणिः ॥ ९ ॥

 

 सपरिच्छदमात्मानं हित्वा तृणमिवेश्वरम् ।

 यान्तीं स्त्रियं चान्वगमं नग्न उन्मत्तवद् रुदन् ॥ १० ॥

 

 कुतस्तस्यानुभावः स्यात् तेज ईशत्वमेव वा ।

 योऽन्वगच्छं स्त्रियं यान्तीं खरवत् पादताडितः ॥ ११ ॥

 

 किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा ।

 किं विविक्तेन मौनेन स्त्रीभिर्यस्य मनो हृतम् ॥ १२ ॥

 

 स्वार्थस्याकोविदं धिङ् मां मूर्खं पण्डितमानिनम् ।

 योऽहमीश्वरतां प्राप्य स्त्रीभिर्गोखरवज्जितः ॥ १३ ॥

 

 सेवतो वर्षपूगान् मे उर्वश्या अधरासवम् ।

 न तृप्यत्यात्मभूः कामो वह्निराहुतिभिर्यथा ॥ १४ ॥

 

 पुंश्चल्यापहृतं चित्तं को न्वन्यो मोचितुं प्रभुः ।

 आत्मारामेश्वरमृते भगवन्तम् अधोक्षजम् ॥ १५ ॥

 

 बोधितस्यापि देव्या मे सूक्तवाक्येन दुर्मतेः ।

 मनोगतो महामोहो नापयात्यजितात्मनः ॥ १६ ॥

 

 किमेतया नोऽपकृतं रज्ज्वा वा सर्पचेतसः ।

 रज्जु स्वरूपाविदुषो योऽहं यदजितेन्द्रियः ॥ १७ ॥

 

 क्वायं मलीमसः कायो दौर्गन्ध्याद्यात्मकोऽशुचिः ।

 क्व गुणाः सौमनस्याद्या ह्यध्यासोऽविद्यया कृतः ॥ १८ ॥

 

 पित्रोः किं स्वं नु भार्यायाः स्वामिनोऽग्नेः श्वगृध्रयोः ।

 किमात्मनः किं सुहृदां इति यो नावसीयते ॥ १९ ॥

 

 तस्मिन् कलेवरेऽमेध्ये तुच्छनिष्ठे विषज्जते ।

 अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियः ॥ २० ॥

 

 त्वङ्‌मांसरुधिरस्नायु मेदोमज्जास्थिसंहतौ ।

 विण्मूत्रपूये रमतां कृमीणां कियदन्तरम् ॥ २१ ॥

 

 अथापि नोपसज्जेत स्त्रीषु स्त्रैणेषु चार्थवित् ।

 विषयेन्द्रियसंयोगान् मनः क्षुभ्यति नान्यथा ॥ २२ ॥

 

 अदृष्टाद् अश्रुताद्‍भावात् न भाव उपजायते ।

 असम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः ॥ २३ ॥

 

 तस्मात्सङ्गो न कर्तव्यः स्त्रीषु स्त्रैणेषु चेन्द्रियैः ।

 विदुषां चाप्यविस्रब्धः षड्वर्गः किमु मादृशाम् ॥ २४ ॥

 

               श्रीभगवानुवाच

 

 एवं प्रगायन् नृपदेवदेवः

                 स उर्वशीलोकमथो विहाय ।

 आत्मानमात्मन्यवगम्य मां वै

                  उपारमत् ज्ञानविधूतमोहः ॥ २५ ॥

 

 ततो दुःसङ्गमुत्सृज्य सत्सु सज्जेत बुद्धिमान् ।

 सन्त एवास्य छिन्दन्ति मनोव्यासङ्गमुक्तिभिः ॥ २६ ॥

 

 सन्तोऽनपेक्षा मच्चित्ताः प्रशान्ताः समदर्शिनः ।

 निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः ॥ २७ ॥

 

 तेषु नित्यं महाभाग महाभागेषु मत्कथाः ।

 सम्भवन्ति हिता नृणां जुषतां प्रपुनन्त्यघम् ॥ २८ ॥

 

 ता ये श्रृण्वन्ति गायन्ति ह्यनुमोदन्ति चादृताः ।

 मत्पराः श्रद्दधानाश्च भक्तिं विन्दन्ति ते मयि ॥ २९ ॥

 

 भक्तिं लब्धवतः साधोः किमन्यद् अवशिष्यते ।

 मय्यनन्तगुणे ब्रह्मण्यानन्दानुभवात्मनि ॥ ३० ॥

 

 यथोपश्रयमाणस्य भगवन्तं विभावसुम् ।

 शीतं भयं तमोऽप्येति साधून् संसेवतस्तथा ॥ ३१ ॥

 

 निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायनम् ।

 सन्तो ब्रह्मविदः शान्ता नौर्दृढेवाप्सु मज्जताम् ॥ ३२ ॥

 

 अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्वहम् ।

 धर्मो वित्तं नृणां प्रेत्य सन्तोऽर्वाग् बिभ्यतोऽरणम् ॥ ३३ ॥

 

 सन्तो दिशन्ति चक्षूंषि बहिरर्कः समुत्थितः ।

 देवता बान्धवाः सन्तः सन्त आत्माहमेव च ॥ ३४ ॥

 

 वैतसेनस्ततोऽप्येवम् उर्वश्या लोकनिस्पृहः ।

 मुक्तसङ्गो महीमेतम् आत्मारामश्चचार ह ॥ ३५ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे षड्‌विंशोऽध्यायः ॥ २६ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!