भागवत एकादश स्कन्ध अध्याय 24 (Chapter 11.24)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 11.24
Bhagwat chapter 11.24


               श्रीभगवानुवाच

 

 अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैर्विनिश्चितम् ।

 यद्विज्ञाय पुमान् सद्यो जह्याद् वैकल्पिकं भ्रमम् ॥ १ ॥

 

 आसीज्ज्ञानमथो अर्थ एकमेवाविकल्पितम् ।

 यदा विवेकनिपुणा आदौ कृतयुगेऽयुगे ॥ २ ॥

 

 तन्मायाफलरूपेण केवलं निर्विकल्पितम् ।

 वाङ्‌मनोऽगोचरं सत्यं द्विधा समभवद् बृहत् ॥ ३ ॥

 

 तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका ।

 ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयते ॥ ४ ॥

 

 तमो रजः सत्त्वमिति प्रकृतेरभवन् गुणाः ।

 मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च ॥ ५ ॥

 

 तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः ।

 ततो विकुर्वतो जातो अहङ्कारो विमोहनः ॥ ६ ॥

 

 वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिवृत् ।

 तन्मात्रेन्द्रियमनसां कारणं चिदचिन्मयः ॥ ७ ॥

 

 अर्थस्तन्मात्रिकाज्जज्ञे तामसादिन्द्रियाणि च ।

 तैजसाद् देवता आसन् एकादश च वैकृतात् ॥ ८ ॥

 

 मया सञ्चोदिता भावाः सर्वे संहत्यकारिणः ।

 अण्डं उत्पादयामासुं ममायतनमुत्तमम् ॥ ९ ॥

 

 तस्मिन् अहं समभवं अण्डे सलिलसंस्थितौ ।

 मम नाभ्यामभूत् पद्मं विश्वाख्यं तत्र चात्मभूः ॥ १० ॥

 

 सोऽसृजत्तपसा युक्तो रजसा मदनुग्रहात् ।

 लोकान् सपालान् विश्वात्मा भूर्भुवः स्वरिति त्रिधा ॥ ११ ॥

 

 देवानामोक आसीत् स्वर्भूतानां च भुवः पदम् ।

 मर्त्यादीनां च भूर्लोकः सिद्धानां त्रितयात् परम् ॥ १२ ॥

 

 अधोऽसुराणां नागानां भूमेरोकोऽसृजत् प्रभुः ।

 त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुणात्मनाम् ॥ १३ ॥

 

 योगस्य तपसश्चैव न्यासस्य गतयोऽमलाः ।

 महर्जनस्तपः सत्यं भक्तियोगस्य मद्‌गतिः ॥ १४ ॥

 

 मया कालात्मना धात्रा कर्मयुक्तमिदं जगत् ।

 गुणप्रवाह एतस्मिन् उन्मज्जति निमज्जति ॥ १५ ॥

 

 अणुर्बृहत् कृशः स्थूलो यो यो भावः प्रसिध्यति ।

 सर्वोऽप्युभयसंयुक्तः प्रकृत्या पुरुषेण च ॥ १६ ॥

 

 यस्तु यस्यादिरन्तश्च स वै मध्यं च तस्य सन् ।

 विकारो व्यवहारार्थो यथा तैजसपार्थिवाः ॥ १७ ॥

 

 यदुपादाय पूर्वस्तु भावो विकुरुतेऽपरम् ।

 आदिरन्तो यदा यस्य तत् सत्यमभिधीयते ॥ १८ ॥

 

 प्रकृतिर्यस्य उपादानं आधारः पुरुषः परः ।

 सतोऽभिव्यञ्जकः कालो ब्रह्म तत्त्रितयं त्वहम् ॥ १९ ॥

 

 सर्गः प्रवर्तते तावत् पौवापर्येण नित्यशः ।

 महान् गुणविसर्गार्थः स्थित्यन्तो यावदीक्षणम् ॥ २० ॥

 

 विराण्मयाऽऽसाद्यमानो लोककल्पविकल्पकः ।

 पञ्चत्वाय विशेषाय कल्पते भुवनैः सह ॥ २१ ॥

 

 अन्ने प्रलीयते मर्त्यं अन्नं धानासु लीयते ।

 धाना भूमौ प्रलीयन्ते भूमिर्गन्धे प्रलीयते ॥ २२ ॥

 

 अप्सु प्रलीयते गन्ध आपश्च स्वगुणे रसे ।

 लीयते ज्योतिषि रसो ज्योती रूपे प्रलीयते ॥ २३ ॥

 

 रूपं वायौ स च स्पर्शे लीयते सोऽपि चाम्बरे ।

 अम्बरं शब्दतन्मात्र इन्द्रियाणि स्वयोनिषु ॥ २४ ॥

 

 योनिर्वैकारिके सौम्य लीयते मनसीश्वरे ।

 शब्दो भूतादिमप्येति भूतादिर्महति प्रभुः ॥ २५ ॥

 

 स लीयते महान् स्वेषु गुणेशु गुणवत्तमः ।

 तेऽव्यक्ते संप्रलीयन्ते तत्काले लीयतेऽव्यये ॥ २६ ॥

 

 कालो मायामये जीवे जीव आत्मनि मय्यजे ।

 आत्मा केवल आत्मस्थो विकल्पापायलक्षणः ॥ २७ ॥

 

 एवमन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः ।

 मनसो हृदि तिष्ठेत व्योम्नीवार्कोदये तमः ॥ २८ ॥

 

 एष साङ्ख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः ।

 प्रतिलोमानुलोमाभ्यां परावरदृशा मया ॥ २९ ॥

 

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे चतुर्विंशोऽध्यायः ॥ २४ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!