भागवत एकादश स्कन्ध अध्याय 20 (Chapter 11.20)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 11.20
Bhagwat chapter 11.20


               उद्धव उवाच

 

 विधिश्च प्रतिषेधश्च निगमो हीश्वरस्य ते ।

 अवेक्षतेऽरविन्दाक्ष गुणं दोषं च कर्मणाम् ॥ १ ॥

 

 वर्णाश्रमविकल्पं च प्रतिलोमानुलोमजम् ।

 द्रव्यदेशवयः कालान् स्वर्गं नरकमेव च ॥ २ ॥

 

 गुणदोषभिदादृष्टिमन्तरेण वचस्तव ।

 निःश्रेयसं कथं नॄणां निषेधविधिलक्षणम् ॥ ३ ॥

 

 पितृदेवमनुष्यानां वेदश्चक्षुस्तवेश्वर ।

 श्रेयस्त्वनुपलब्धेऽर्थे साध्यसाधनयोरपि ॥ ४ ॥

 

 गुणदोषभिदादृष्टिः निगमात्ते न हि स्वतः ।

 निगमेनापवादश्च भिदाया इति ह भ्रमः ॥ ५ ॥

 

                श्रीभगवानुवाच

 

 योगास्त्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया ।

 ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥ ६ ॥

 

 निर्विण्णानां ज्ञानयोगो न्यासिनामिह कर्मसु ।

 तेषु अनिर्विण्णचित्तानां कर्मयोगस्तु कामिनाम् ॥ ७ ॥

 

 यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् ।

 न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥ ८ ॥

 

 तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।

 मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥ ९ ॥

 

 स्वधर्मस्थो यजन् यज्ञैः अनाशीःकाम उद्धव ।

 न याति स्वर्गनरकौ यद्यन्यन्न समाचरेत् ॥ १० ॥

 

 अस्मिंल्लोके वर्तमानः स्वधर्मस्थोऽनघः शुचिः ।

 ज्ञानं विशुद्धमाप्नोति मद्‍भक्तिं वा यदृच्छया ॥ ११ ॥

 

 स्वर्गिणोऽप्येतमिच्छन्ति लोकं निरयिणस्तथा ।

 साधकं ज्ञानभक्तिभ्यां उभयं तदसाधकम् ॥ १२ ॥

 

 न नरः स्वर्गतिं काङ्क्षेत् नारकीं वा विचक्षणः ।

 नेमं लोकं च काङ्क्षेत देहावेशात् प्रमाद्यति ॥ १३ ॥

 

 एतद् विद्वान् पुरा मृत्योः अभवाय घटेत सः ।

 अप्रमत्त इदं ज्ञात्वा मर्त्यमप्यर्थसिद्धिदम् ॥ १४ ॥

 

 छिद्यमानं यमैः एतैः कृतनीडं वनस्पतिम् ।

 खगः स्वकेतमुत्सृज्य क्षेमं याति ह्यलम्पटः ॥ १५ ॥

 

 अहोरात्रैः छिद्यमानं बुद्ध्वाऽऽयुर्भयवेपथुः ।

 मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति ॥ १६ ॥

 

 नृदेहमाद्यं सुलभं सुदुर्लभं

              प्लवं सुकल्पं गुरुकर्णधारम् ।

 मयानुकूलेन नभस्वतेरितं

       पुमान् भवाब्धिं न तरेत् स आत्महा ॥ १७ ॥

 

 यदाऽऽरम्भेषु निर्विण्णो विरक्तः संयतन्द्रियः ।

 अभ्यासेनात्मनो योगी धारयेद् अचलं मनः ॥ १८ ॥

 

 धार्यमाणं मनो यर्हि भ्राम्यत् आश्वनवस्थितम् ।

 अतन्द्रितोऽनुरोधेन मार्गेणात्मवशं नयेत् ॥ १९ ॥

 

 मनोगतिं न विसृजेत् जितप्राणो जितेन्द्रियः ।

 सत्त्वसंपन्नया बुद्ध्या मन आत्मवशं नयेत् ॥ २० ॥

 

 एष वै परमो योगो मनसः सङ्ग्रहः स्मृतः ।

 हृदयज्ञत्वमन्विच्छन् दम्यस्येवार्वतो मुहुः ॥ २१ ॥

 

 साङ्ख्येन सर्वभावानां प्रतिलोमानुलोमतः ।

 भवाप्ययावनुध्यायेन् मनो यावत्प्रसीदति ॥ २२ ॥

 

 निर्विण्णस्य विरक्तस्य पुरुषस्योक्तवेदिनः ।

 मनस्त्यजति दौरात्म्यं चिन्तितस्यानुचिन्तया ॥ २३ ॥

 

 यमादिभिः योगपथैः आन्वीक्षिक्या च विद्यया ।

 ममार्चोपासनाभिर्वा नान्यैर्योग्यं स्मरेन्मनः ॥ २४ ॥

 

 यदि कुर्यात्प्रमादेन योगी कर्म विगर्हितम् ।

 योगेनैव दहेदंहो नान्यत्तत्र कदाचन ॥ २५ ॥

 

 स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः ।

 कर्मणां जात्यशुद्धानाम् अनेन नियमः कृतः ।

 गुणदोषविधानेन सङ्गानां त्याजनेच्छया ॥ २६ ॥

 

 जातश्रद्धो मत्कथासु निर्विण्णः सर्वकर्मसु ।

 वेद दुःखात्मकान् कामान् परित्यागेऽप्यनीश्वरः ॥ २७ ॥

 

 ततो भजेत मां प्रीतः श्रद्धालुर्दृढनिश्चयः ।

 जुषमाणश्च तान्कामान् दुःखोदर्कांश्च गर्हयन् ॥ २८ ॥

 

 प्रोक्तेन भक्तियोगेन भजतो मासकृन्मुनेः ।

 कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते ॥ २९ ॥

 

 भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ।

 क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि ॥ ३० ॥

 

 तस्मान्मद्‍भक्तियुक्तस्य योगिनो वै मदात्मनः ।

 न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ॥ ३१ ॥

 

 यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत् ।

 योगेन दानधर्मेण श्रेयोभिः इतरैरपि ॥ ३२ ॥

 

 सर्वं मद्‍भक्तियोगेन मद्‍भक्तो लभतेऽञ्जसा ।

 स्वर्गापवर्गं मद्धाम कथञ्चिद् यदि वाञ्छति ॥ ३३ ॥

 

 न किञ्चित् साधवो धीरा भक्ता ह्येकान्तिनो मम ।

 वाञ्छन्त्यपि मया दत्तं कैवल्यं अपुनर्भवम् ॥ ३४ ॥

 

 नैरपेक्ष्यं परं प्राहुः निःश्रेयसमनल्पकम् ।

 तस्मान्निराशिषो भक्तिः निरपेक्षस्य मे भवेत् ॥ ३५ ॥

 

 न मय्येकान्तभक्तानां गुणदोषोद्‍भवा गुणाः ।

 साधूनां समचित्तानां बुद्धेः परमुपेयुषाम् ॥ ३६ ॥

 

 एवमेतान्मया दिष्टान् अनुतिष्ठन्ति मे पथः ।

 क्षेमं विन्दन्ति मत्स्थानं यद्‍ ब्रह्म परमं विदुः ॥ ३७ ॥

 

 

 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

 संहितायां एकादशस्कन्धे विंशोऽध्यायः ॥ २० ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!