भागवत द्वादश स्कन्ध अध्याय 2 (Chapter 12.02)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 12.2
Bhagwat chapter 12.2


              श्रीशुक उवाच

 

 ततश्चानुदिनं धर्मः सत्यं शौचं क्षमा दया ।

 कालेन बलिना राजन् नङ्‌क्ष्यत्यायुर्बलं स्मृतिः ॥ १ ॥

 

 वित्तमेव कलौ नॄणां जन्माचारगुणोदयः ।

 धर्मन्याय व्यवस्थायां कारणं बलमेव हि ॥ २ ॥

 

 दाम्पत्येऽभिरुचिर्हेतुः मायैव व्यावहारिके ।

 स्त्रीत्वे पुंस्त्वे च हि रतिः विप्रत्वे सूत्रमेव हि ॥ ३ ॥

 

 लिङ्‌गं एवाश्रमख्यातौ अन्योन्यापत्ति कारणम् ।

 अवृत्त्या न्यायदौर्बल्यं पाण्डित्ये चापलं वचः ॥ ४ ॥

 

 अनाढ्यतैव असाधुत्वे साधुत्वे दंभ एव तु ।

 स्वीकार एव चोद्वाहे स्नानमेव प्रसाधनम् ॥ ५ ॥

 

 दूरे वार्ययनं तीर्थं लावण्यं केशधारणम् ।

 उदरंभरता स्वार्थः सत्यत्वे धार्ष्ट्यमेव हि ॥ ६ ॥

 

 दाक्ष्यं कुटुंबभरणं यशोऽर्थे धर्मसेवनम् ।

 एवं प्रजाभिर्दुष्टाभिः आकीर्णे क्षितिमण्डले ॥ ७ ॥

 

 ब्रह्मविट्क्षत्रशूद्राणां यो बली भविता नृपः ।

 प्रजा हि लुब्धै राजन्यैः निर्घृणैः दस्युधर्मभिः ॥ ८ ॥

 

 आच्छिन्नदारद्रविणा यास्यन्ति गिरिकाननम् ।

 शाकमूलामिषक्षौद्र फलपुष्पाष्टिभोजनाः ॥ ९ ॥

 

 अनावृष्ट्या विनङ्‌क्ष्यन्ति दुर्भिक्षकरपीडिताः

 शीतवातातपप्रावृड् हिमैरन्योन्यतः प्रजाः ॥ १० ॥

 

 क्षुत्तृड्भ्यां व्याधिभिश्चैव संतप्स्यन्ते च चिन्तया ।

 त्रिंशद्विंशति वर्षाणि परमायुः कलौ नृणाम् ॥ ११ ॥

 

 क्षीयमाणेषु देहेषु देहिनां कलिदोषतः ।

 वर्णाश्रमवतां धर्मे नष्टे वेदपथे नृणाम् ॥ १२ ॥

 

 पाषण्डप्रचुरे धर्मे दस्युप्रायेषु राजसु ।

 चौर्यानृतवृथाहिंसा नानावृत्तिषु वै नृषु ॥ १३ ॥

 

 शूद्रप्रायेषु वर्णेषु च्छागप्रायासु धेनुषु ।

 गृहप्रायेष्वाश्रमेषु यौनप्रायेषु बन्धुषु ॥ १४ ॥

 

 अणुप्रायास्वोषधीषु शमीप्रायेषु स्थास्नुषु ।

 विद्युत्प्रायेषु मेघेषु शून्यप्रायेषु सद्मसु ॥ १५ ॥

 

 इत्थं कलौ गतप्राये जने तु खरधर्मिणि ।

 धर्मत्राणाय सत्त्वेन भगवान् अवतरिष्यति ॥ १६ ॥

 

 चराचर गुरोर्विष्णोः ईश्वरस्याखिलात्मनः ।

 धर्मत्राणाय साधूनां जन्म कर्मापनुत्तये ॥ १७ ॥

 

 संभलग्राम मुख्यस्य ब्राह्मणस्य महात्मनः ।

 भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति ॥ १८ ॥

 

 अश्वं आशुगमारुह्य देवदत्तं जगत्पतिः ।

 असिनासाधुदमनं अष्टैश्वर्य गुणान्वितः ॥ १९ ॥

 

 विचरन् आशुना क्षौण्यां हयेनाप्रतिमद्युतिः ।

 नृपलिङ्‌गच्छदो दस्यून् कोटिशो निहनिष्यति ॥२०॥

 

 अथ तेषां भविष्यन्ति मनांसि विशदानि वै ।

 वासुदेवाङ्‌गरागाति पुण्यगंधानिलस्पृशाम् ।

 पौरजानपदानां वै हतेष्वखिलदस्युषु ॥ २१ ॥

 

 तेषां प्रजाविसर्गश्च स्थविष्ठः संभविष्यति ।

 वासुदेवे भगवति सत्त्वमूर्तौ हृदि स्थिते ॥ २२ ॥

 

 यदावतीर्णो भगवान् कल्किर्धर्मपतिर्हरिः ।

 कृतं भविष्यति तदा प्रजासूतिश्च सात्त्विकी ॥ २३ ॥

 

 यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती ।

 एकराशौ समेष्यन्ति भविष्यति तदा कृतम् ॥ २४ ॥

 

 येऽतीता वर्तमाना ये भविष्यन्ति च पार्थिवाः ।

 ते ते उद्देशतः प्रोक्ता वंशीयाः सोमसूर्ययोः ॥ २५ ॥

 

 आरभ्य भवतो जन्म यावत् नन्दाभिषेचनम् ।

 एतद् वर्षसहस्रं तु शतं पञ्चदशोत्तरम् ॥ २६ ॥

 

 सप्तर्षीणां तु यौ पूर्वौ दृश्येते उदितौ दिवि ।

 तयोस्तु मध्ये नक्षत्रं दृश्यते यत्समं निशि ॥ २७ ॥

 

 तेनैव ऋषयो युक्ताः तिष्ठन्त्यब्दशतं नृणाम् ।

 ते त्वदीये द्विजाः काले अधुना चाश्रिता मघाः ॥ २८ ॥

 

 विष्णोर्भगवतो भानुः कृष्णाख्योऽसौ दिवं गतः ।

 तदाविशत् कलिर्लोकं पापे यद् रमते जनः ॥ २९ ॥

 

 यावत् स पादपद्माभ्यां स्पृशनास्ते रमापतिः ।

 तावत् कलिर्वै पृथिवीं पराक्रान्तुं न चाशकत् ॥ ३० ॥

 

 यदा देवर्षयः सप्त मघासु विचरन्ति हि ।

 तदा प्रवृत्तस्तु कलिः द्वादशाब्द शतात्मकः ॥ ३१ ॥

 

 यदा मघाभ्यो यास्यन्ति पूर्वाषाढां महर्षयः ।

 तदा नन्दात् प्रभृत्येष कलिर्वृद्धिं गमिष्यति ॥ ३२ ॥

 

 यस्मिन् कृष्णो दिवं यातः तस्मिन् एव तदाहनि ।

 प्रतिपन्नं कलियुगं इति प्राहुः पुराविदः ॥ ३३ ॥

 

 दिव्याब्दानां सहस्रान्ते चतुर्थे तु पुनः कृतम् ।

 भविष्यति तदा नॄणां मन आत्मप्रकाशकम् ॥ ३४ ॥

 

 इत्येष मानवो वंशो यथा सङ्‌ख्यायते भुवि ।

 तथा विट्शूद्रविप्राणां तास्ता ज्ञेया युगे युगे ॥ ३५ ॥

 

 एतेषां नामलिङ्‌गानां पुरुषाणां महात्मनाम् ।

 कथामात्रावशिष्टानां कीर्तिरेव स्थिता भुवि ॥ ३६ ॥

 

 देवापिः शान्तनोर्भ्राता मरुश्चेक्ष्वाकुवंशजः ।

 कलापग्राम आसाते महायोगबलान्वितौ ॥ ३७ ॥

 

 ताविहैत्य कलेरन्ते वासुदेवानुशिक्षितौ ।

 वर्णाश्रमयुतं धर्मं पूर्ववत् प्रथयिष्यतः ॥ ३८ ॥

 

 कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।

 अनेन क्रमयोगेन भुवि प्राणिषु वर्तते ॥ ३९ ॥

 

 राजन् एते मया प्रोक्ता नरदेवास्तथापरे ।

 भूमौ ममत्वं कृत्वान्ते हित्वेमां निधनं गताः ॥ ४० ॥

 

 कृमिविड् भस्मसंज्ञान्ते राजनाम्नोऽपि यस्य च ।

 भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ॥ ४१ ॥

 

 कथं सेयमखण्डा भूः पूर्वैर्मे पुरुषैर्धृता ।

 मत्पुत्रस्य च पौत्रस्य मत्पूर्वा वंशजस्य वा ॥ ४२ ॥

 

 तेजोऽबन्नमयं कायं गृहीत्वाऽऽत्मतयाबुधाः ।

 महीं ममतया चोभौ हित्वान्तेऽदर्शनं गताः ॥ ४३ ॥

 

 ये ये भूपतयो राजन् भुंजते भुवमोजसा ।

 कालेन ते कृताः सर्वे कथामात्राः कथासु च ॥ ४४ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां द्वादशस्कन्धे द्वितीयोऽध्यायः ॥ २ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!