भागवत एकादश स्कन्ध अध्याय 19 (Chapter 11.19)

SOORAJ KRISHNA SHASTRI
0

 

Bhagwat chapter 11.19
Bhagwat chapter 11.19


             श्रीभगवानुवाच

 

यो विद्याश्रुतसम्पन्नः आत्मवान्नानुमानिकः।

मायामात्रमिदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् ॥१॥

 

ज्ञानिनस्त्वहमेवेष्टः स्वार्थो हेतुश्च सम्मतः।

स्वर्गश्चैवापवर्गश्च नान्योऽर्थो मदृते प्रियः ॥२॥

 

ज्ञानविज्ञानसंसिद्धाः पदं श्रेष्ठं विदुर्मम।

ज्ञानी प्रियतमोऽतो मे ज्ञानेनासौ बिभर्ति माम् ॥३॥

 

तपस्तीर्थं जपो दानं पवित्राणीतराणि च।

नालं कुर्वन्ति तां सिद्धिं या ज्ञानकलया कृता ॥४॥

 

तस्माज्ज्ञानेन सहितं ज्ञात्वा स्वात्मानमुद्धव।

ज्ञानविज्ञानसम्पन्नो भज मां भक्तिभावतः ॥५॥

 

ज्ञानविज्ञानयज्ञेन मामिष्ट्वात्मानमात्मनि।

सर्वयज्ञपतिं मां वै संसिद्धिं मुनयोऽगमन् ॥६॥

 

त्वय्युद्धवाश्रयति यस्त्रिविधो विकारो

          मायान्तरापतति नाद्यपवर्गयोर्यत्।

जन्मादयोऽस्य यदमी तव तस्य किं स्युर्

       आद्यन्तयोर्यदसतोऽस्ति तदेव मध्ये ॥७॥

 

                 उद्धव उवाच

 

ज्ञानं विशुद्धं विपुलं यथैत-

                 द्वैराग्यविज्ञानयुतं पुराणम्।

आख्याहि विश्वेश्वर विश्वमूर्ते

             त्वद्भक्तियोगं च महद्विमृग्यम् ॥८॥

 

तापत्रयेणाभिहतस्य घोरे

               सन्तप्यमानस्य भवाध्वनीश।

पश्यामि नान्यच्छरणं तवाङ्घ्रि

                द्वन्द्वातपत्रादमृताभिवर्षात् ॥९॥

 

दष्टं जनं सम्पतितं बिलेऽस्मि-

             न्कालाहिना क्षुद्र सुखोरुतर्षम्।

समुद्धरैनं कृपयापवर्ग्यै-

               र्वचोभिरासिञ्च महानुभाव ॥१०॥

 

             श्रीभगवानुवाच

 

इत्थमेतत्पुरा राजा भीष्मं धर्मभृतां वरम्।

अजातशत्रुः पप्रच्छ सर्वेषां नोऽनुशृण्वताम् ॥११॥

 

निवृत्ते भारते युद्धे सुहृन्निधनविह्वलः।

श्रुत्वा धर्मान्बहून्पश्चान्मोक्षधर्मानपृच्छत ॥१२॥

 

तानहं तेऽभिधास्यामि देवव्रतमुखाच्छ्रुतान्।

ज्ञानवैराग्यविज्ञान श्रद्धाभक्त्युपबृंहितान् ॥१३॥

 

नवैकादश पञ्च त्रीन्भावान्भूतेषु येन वै।

ईक्षेताथैकमप्येषु तज्ज्ञानं मम निश्चितम् ॥१४॥

 

एतदेव हि विज्ञानं न तथैकेन येन यत्।

स्थित्युत्पत्त्यप्ययान् पश्येद्भावानां त्रिगुणात्मनाम् ॥१५॥

 

आदावन्ते च मध्ये च सृज्यात्सृज्यं यदन्वियात्।

पुनस्तत्प्रतिसङ्क्रामे यच्छिष्येत तदेव सत् ॥१६॥

 

श्रुतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम्।

प्रमाणेष्वनवस्थानाद्विकल्पात्स विरज्यते ॥१७॥

 

कर्मणां परिणामित्वादाविरिञ्च्यादमङ्गलम्।

विपश्चिन्नश्वरं पश्येददृष्टमपि दृष्टवत् ॥१८॥

 

भक्तियोगः पुरैवोक्तः प्रीयमाणाय तेऽनघ।

पुनश्च कथयिष्यामि मद्भक्तेः कारणं परं ॥१९॥

 

श्रद्धामृतकथायां मे शश्वन्मदनुकीर्तनम्।

परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥२०॥

 

आदरः परिचर्यायां सर्वाङ्गैरभिवन्दनम्।

मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिः ॥२१॥

 

मदर्थेष्वङ्गचेष्टा च वचसा मद्गुणेरणम्।

मय्यर्पणं च मनसः सर्वकामविवर्जनम् ॥२२॥

 

मदर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च।

इष्टं दत्तं हुतं जप्तं मदर्थं यद्व्रतं तपः ॥२३॥

 

एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम्।

मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते ॥२४॥

 

यदात्मन्यर्पितं चित्तं शान्तं सत्त्वोपबृंहितम्।

धर्मं ज्ञानं स वैराग्यमैश्वर्यं चाभिपद्यते ॥२५॥

 

यदर्पितं तद्विकल्पे इन्द्रियैः परिधावति।

रजस्वलं चासन्निष्ठं चित्तं विद्धि विपर्ययम् ॥२६॥

 

धर्मो मद्भक्तिकृत्प्रोक्तो ज्ञानं चैकात्म्यदर्शनम्।

गुणेस्वसङ्गो वैराग्यमैश्वर्यं चाणिमादयः ॥२७॥

 

                उद्धव उवाच

 

यमः कतिविधः प्रोक्तो नियमो वारिकर्षण।

कः शमः को दमः कृष्ण का तितिक्षा धृतिः प्रभो॥२८॥

 

किं दानं किं तपः शौर्यं किं सत्यमृतमुच्यते।

कस्त्यागः किं धनं चेष्टं को यज्ञः का च दक्षिणा ॥२९॥

 

पुंसः किं स्विद्बलं श्रीमन् भगो लाभश्च केशव।

का विद्या ह्रीः परा का श्रीः किं सुखं दुःखमेव च॥३०॥

 

कः पण्डितः कश्च मूर्खः कः पन्था उत्पथश्च कः।

कः स्वर्गो नरकः कः स्वित् को बन्धुरुत किं गृहम्॥३१॥

 

आढ्यः को दरिद्रो वा कृपणः कः क ईश्वरः ।

एतान्प्रश्नान्मम ब्रूहि विपरीतांश्च सत्पते॥३२॥

 

               श्रीभगवानुवाच

 

अहिंसा सत्यमस्तेयमसङ्गो ह्रीरसञ्चयः।

आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाभयम् ॥३३॥

 

शौचं जपस्तपो होमः श्रद्धातिथ्यं मदर्चनम्।

तीर्थाटनं परार्थेहा तुष्टिराचार्यसेवनम् ॥३४॥

 

एते यमाः सनियमा उभयोर्द्वादश स्मृताः।

पुंसामुपासितास्तात यथाकामं दुहन्ति हि ॥३५॥

 

शमो मन्निष्ठता बुद्धेर्दम इन्द्रियसंयमः।

तितिक्षा दुःखसम्मर्षो जिह्वोपस्थजयो धृतिः ॥३६॥

 

दण्डन्यासः परं दानं कामत्यागस्तपः स्मृतम्।

स्वभावविजयः शौर्यं सत्यं च समदर्शनम् ॥३७॥

 

अन्यच्च सुनृता वाणी कविभिः परिकीर्तिता।

कर्मस्वसङ्गमः शौचं त्यागः सन्न्यास उच्यते ॥३८॥

 

धर्म इष्टं धनं नॄणां यज्ञोऽहं भगवत्तमः।

दक्षिणा ज्ञानसन्देशः प्राणायामः परं बलम् ॥३९॥

 

भगो म ऐश्वरो भावो लाभो मद्भक्तिरुत्तमः।

विद्यात्मनि भिदाबाधो जुगुप्सा ह्रीरकर्मसु ॥४०॥

 

श्रीर्गुणा नैरपेक्ष्याद्याः सुखं दुःखसुखात्ययः।

दुःखं कामसुखापेक्षा पण्डितो बन्धमोक्षवित् ॥४१॥

 

मूर्खो देहाद्यहंबुद्धिः पन्था मन्निगमः स्मृतः।

उत्पथश्चित्तविक्षेपः स्वर्गः सत्त्वगुणोदयः ॥४२॥

 

नरकस्तमउन्नाहो बन्धुर्गुरुरहं सखे।

गृहं शरीरं मानुष्यं गुणाढ्यो ह्याढ्य उच्यते ॥४३॥

 

दरिद्रो यस्त्वसन्तुष्टः कृपणो योऽजितेन्द्रियः।

गुणेष्वसक्तधीरीशो गुणसङ्गो विपर्ययः ॥४४॥

 

एत उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः।

किं वर्णितेन बहुना लक्षणं गुणदोषयोः।

गुणदोषदृशिर्दोषो गुणस्तूभयवर्जितः ॥४५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया-

    मेकादशस्कन्धे एकोनविंशोऽध्यायः॥१९॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

thanks for a lovly feedback

एक टिप्पणी भेजें (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top