भागवत एकादश स्कन्ध अध्याय 17 (Chapter 11.17)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 11.17
Bhagwat chapter 11.17


               उद्धव उवाच

 

 यस्त्वयाभिहितः पूर्वं धर्मस्त्वद्‍भक्तिलक्षणः ।

 वर्णाश्रमाचारवतां सर्वेषां द्विपदामपि ॥ १ ॥

 

 यथानुष्ठीयमानेन त्वयि भक्तिर्नृणां भवेत् ।

 स्वधर्मेणारविन्दाक्ष तत् समाख्यातुमर्हसि ॥ २ ॥

 

 पुरा किल महाबाहो धर्मं परमकं प्रभो ।

 यत्तेन हंसरूपेण ब्राह्मणेऽभ्यात्थ माधव ॥ ३ ॥

 

 स इदानीं सुमहता कालेनामित्रकर्शन ।

 न प्रायो भविता मर्त्य लोके प्राक् अनुशासितः ॥ ४ ॥

 

 वक्ता कर्ताविता नान्यो धर्मस्याच्युत ते भुवि ।

 सभायामपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः ॥ ५ ॥

 

 कर्त्रावित्रा प्रवक्त्रा च भवता मधुसूदन ।

 त्यक्ते महीतले देव विनष्टं कः प्रवक्ष्यति ॥ ६ ॥

 

 तत्त्वं नः सर्वधर्मज्ञ धर्मः त्वद्‍भक्तिलक्षणः ।

 यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥ ७ ॥

 

               श्रीशुक उवाच

 

 इत्थं स्वभृत्यमुख्येन पृष्टः स भगवान् हरिः ।

 प्रीतः क्षेमाय मर्त्यानां धर्मान् आह सनातनान् ॥ ८ ॥

 

              श्रीभगवानुवाच

 

 धर्म्य एष तव प्रश्नो नैःश्रेयसकरो नृणाम् ।

 वर्णाश्रमाचारवतां तमुद्धव निबोध मे ॥ ९ ॥

 

 आदौ कृतयुगे वर्णो नृणां हंस इति स्मृतः ।

 कृतकृत्याः प्रजा जात्या तस्मात् कृतयुगं विदुः ॥ १० ॥

 

 वेदः प्रणव एवाग्रे धर्मोऽहं वृषरूपधृक् ।

 उपासते तपोनिष्ठा हंसं मां मुक्तकिल्बिषाः ॥ ११ ॥

 

 त्रेतामुखे महाभाग प्राणान् मे हृदयात् त्रयी ।

 विद्या प्रादुरभूत् तस्या अहमासं त्रिवृन्मखः ॥ १२ ॥

 

 विप्रक्षत्रियविट्शूद्रा मुखबाहूरुपादजाः ।

 वैराजात् पुरुषात् जाता य आत्माचारलक्षणाः ॥ १३ ॥

 

 गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम ।

 वक्षःस्थलाद्वने वासो न्यासः शीर्षणि संस्थितः ॥ १४ ॥

 

 वर्णानां आश्रमाणां च जन्मभूम्यनुसारिणीः ।

 आसन् प्रकृतयो नॄणां नीचैः नीचोत्तमोत्तमाः ॥ १५ ॥

 

 शमो दमस्तपः शौचं संतोषः क्षांतिरार्जवम् ।

 मद्‍भक्तिश्च दया सत्यं ब्रह्मप्रकृतयस्त्विमाः ॥ १६ ॥

 

 तेजो बलं धृतिः शौर्यं तितिक्षौदार्यमुद्यमः ।

 स्थैर्यं ब्रह्मण्यतैश्वर्यं क्षत्र प्रकृतयस्त्विमाः ॥ १७ ॥

 

 आस्तिक्यं दाननिष्ठा च अदंभो ब्रह्मसेवनम् ।

 अतुष्टिः अर्थोपचयैः वैश्य प्रकृतयस्त्विमाः ॥ १८ ॥

 

 शुश्रूषणं द्विजगवां देवानां चापि अमायया ।

 तत्र लब्धेन संतोषः शूद्र प्रकृतयस्त्विमाः ॥ १९ ॥

 

 अशौचमनृतं स्तेयं नास्तिक्यं शुष्कविग्रहः ।

 कामः क्रोधश्च तर्षश्च स्वभावोन्त्यावसायिनाम् ॥ २० ॥

 

 अहिंसा सत्यमस्तेयं अकामक्रोधलोभता ।

 भूतप्रियहितेहा च धर्मोऽयं सार्ववर्णिकः ॥ २१ ॥

 

 द्वितीयं प्राप्यानुपूर्व्यात् जन्मोपानयनं द्विजः ।

 वसन् गुरुकुले दान्तो ब्रह्माधीयीत चाहूतः ॥ २२ ॥

 

 मेखला अजिन दण्डाक्ष ब्रह्मसूत्रकमण्डलून् ।

 जटिलो अधौतदद्वासः अरक्तपीठः कुशान् दधत् ॥ २३ ॥

 

 स्नानभोजनहोमेषु जपोच्चारे च वाग्यतः ।

 न च्छिंद्यान् नखरोमाणि कक्ष-उपस्थगतान्यपि ॥ २४ ॥

 

 रेतो न अवकिरेत् जातु ब्रह्मव्रतधरः स्वयम् ।

 अवकीर्णे अवगाह्य अप्सु यतासुः त्रिपदीं जपेत् ॥ २५ ॥

 

 अग्न्यर्काचार्य-गो-विप्र गुरु-वृद्ध-सुरान् शुचिः ।

 समाहित उपासीत संध्ये च यतवाग्-जपन् ॥ २६ ॥

 

 आचार्यं मां विजानीयात् न-अवमन्येत कर्हिचित् ।

 न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरुः ॥ २७ ॥

 

 सायं प्रातः उपानीय भैक्ष्यं तस्मै निवेदयेत् ।

 यच्चान्यद् अपि अनुज्ञातं उपयुञ्जीत संयतः ॥ २८ ॥

 

 शुश्रूषमाण आचार्यं सदा-उपासीत नीचवत् ।

 यान शय्यासनस्थानैः नातिदूरे कृताञ्जलिः ॥ २९ ॥

 

 एवंवृत्तो गुरुकुले वसेद् ‍भोगविवर्जितः ।

 विद्या समाप्यते यावद्बिभ्रद्व्रतं अखण्डितम् ॥ ३० ॥

 

 यदि असौ छंदसां लोकं आरोक्ष्यन् ब्रह्मविष्टपम् ।

 गुरवे विन्यसेद् देहं स्वाध्यायार्थं बृहद्व्रतः ॥ ३१ ॥

 

 अग्नौ गुरावात्मनि च सर्वभूतेषु मां परम् ।

 अपृथग्धीः उपसीत ब्रह्मवर्चस्वी अकल्मषः ॥ ३२ ॥

 

 स्त्रीणां निरीक्षण स्पर्श संलाप क्ष्वेलनादिकम् ।

 प्राणिनो मिथुनीभूतान् अगृहस्थो अग्रतस्त्यजेत् ॥ ३३ ॥

 

 शौचं आचमनं स्नानं संध्योपासनमार्जवम् ।

 तीर्थसेवा जपोऽस्पृश्या अभक्ष्य संभाष्यवर्जनम् ॥ ३४ ॥

 

 सर्वाश्रमप्रयुक्तोऽयं नियमः कुलनंदन ।

 मद्‍भवः सर्वभूतेषु मनोवाक्-कायसंयमः ॥ ३५ ॥

 

 एवं बृहद्व्रतधरो ब्राह्मणोऽग्निः इव ज्वलन् ।

 मद्‍भक्तः तीव्रतपसा दग्धकर्माशयोऽमलः ॥ ३६ ॥

 

 अथ अनंतरं आवेक्ष्यन् यथा जिज्ञासितागमः ।

 गुरवे दक्षिणां दत्त्वा स्नायाद् गुर्वनुमोदितः ॥ ३७ ॥

 

 गृहं वनं वोपविशेत् प्रव्रजे द्वा द्विजोत्तमः ।

 आश्रमादाश्रमं गच्छेत् नान्यथा मत्परश्चरेत् ॥ ३८ ॥

 

 गृहार्थी सदृशीं भार्यां उद्वहेद् अजुगुप्सिताम् ।

 यवीयसीं तु वयसा यां सवर्णां अनुक्रमात् ॥ ३९ ॥

 

 इज्य-अध्ययन-दानानि सर्वेषां च द्विजन्मनाम् ।

 प्रतिग्रहो-अध्यापनं च ब्राह्मणस्यैव याजनम् ॥ ४० ॥

 

 प्रतिग्रहं मन्यमानः तपस्तेजोयशोनुदम् ।

 अन्याभ्यामेव जीवेत शिलैर्वा दोषदृक् तयोः ॥ ४१ ॥

 

 ब्राह्मणस्य हि देहोऽयं क्षुद्रकामाय नेष्यते ।

 कृच्छ्राय तपसे चेह प्रेत्यानन्तसुखाय च ॥ ४२ ॥

 

 शिलोञ्छवृत्त्या परितुष्टचित्तो

              धर्मं महांतं विरजं जुषाणः ।

 मय्यर्पितात्मा गृह एव तिष्ठन्

           नातिप्रसक्तः समुपैति शांतिम् ॥ ४३ ॥

 

 समुद्धरंति ये विप्रं सीदंतं मत्परायणम् ।

 तान् उद्धरिष्ये न चिराद् आपद्‍भ्यो नौः इवार्णवात् ॥ ४४ ॥

 

 सर्वाः समुद्धरेद् राजा पितेव व्यसनात् प्रजाः ।

 आत्मानं आत्मना धीरो यथा गजपतिर्गजान् ॥ ४५ ॥

 

 एवंविधो नरपतिः विमानेनार्कवर्चसा ।

 विधूय इह अशुभं कृत्स्नं इंद्रेण सह मोदते ॥ ४६ ॥

 

 सीदन् विप्रः वणिक् वृत्त्या पण्यैः एवापदं तरेत् ।

 खड्गेन वा आपदाक्रांतो न श्ववृत्त्या कथञ्चन ॥ ४७ ॥

 

 वैश्यवृत्त्या तु राजन्यो जीवेत् मृगययापदि ।

 चरेद् वा विप्ररूपेण न श्ववृत्त्या कथञ्चन ॥ ४८ ॥

 

 शूद्रवृत्तिं भजेद् वैश्यः शूद्रः कारुकटक्रियाम् ।

 कृच्छ्रान् मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥ ४९ ॥

 

 वेदाध्याय स्वधा स्वाहा बलि अन्नाद्यैः यथोदयम् ।

 देवर्षिपितृभूतानि मद् रूपाणि अन्वहं यजेत् ॥ ५० ॥

 

 यदृच्छया उपपन्नेन शुक्लेन उपार्जितेन वा ।

 धनेन अपीडयन् भृत्यान् न्यायेन एव आहरेत् क्रतून् ॥ ५१ ॥

 

 कुटुंबेषु न सज्जेत न प्रमाद्येत् कुटुंबी अपि ।

 विपश्चित् नश्वरं पश्येद् अदृष्टमपि दृष्टवत् ॥ ५२ ॥

 

 पुत्रदारा आप्तबंधूनां संगमः पांथसङ्गमः ।

 अनुदेहं वियन्त्येते स्वप्नो निद्रानुगो यथा ॥ ५३ ॥

 

 इत्थं परिमृशन् मुक्तो गृहेषु अतिथिवद् वसन् ।

 न गृहैः अनुबध्येत निर्ममो निरहङ्कृतः ॥ ५४ ॥

 

 कर्मभिः गृहमेधीयैः इष्ट्वा मामेव भक्तिमान् ।

 तिष्ठेद् वनं वोपविशेत् प्रजावान् वा परिव्रजेत् ॥ ५५ ॥

 

 यस्तु आसक्तमतिः गेहे पुत्रवित्तैषणा आतुरः ।

 स्त्रैणः कृपणधीः मूढो मम अहं इति बध्यते ॥ ५६ ॥

 

 अहो मे पितरौ वृद्धौ भार्या बालात्मजऽऽत्मजाः ।

 अनाथा मामृते दीनाः कथं जीवन्ति दुःखिताः ॥ ५७ ॥

 

 एवं गृहाशयाक्षिप्त हृदयो मूढधीः अयम् ।

 अतृप्तस्तान् अनुध्यायन् मृतोऽन्धं विशते तमः ॥ ५८ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे सप्तदशोऽध्यायः ॥ १७ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!