भागवत एकादश स्कन्ध अध्याय 15 (Chapter 11.15)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 11.15
Bhagwat chapter 11.15



              श्रीभगवानुवाच

 

जितेन्द्रियस्य युक्तस्य जितश्वासस्य योगिनः।

मयि धारयतश्चेत उपतिष्ठन्ति सिद्धयः ॥१॥

 

               उद्धव उवाच

 

कया धारणया का स्वित्कथं वा सिद्धिरच्युत।

कति वा सिद्धयो ब्रूहि योगिनां सिद्धिदो भवान् ॥२॥

 

             श्रीभगवानुवाच

 

सिद्धयोऽष्टादश प्रोक्ता धारणा योगपारगैः।

तासामष्टौ मत्प्रधाना दशैव गुणहेतवः ॥३॥

 

अणिमा महिमा मूर्तेर्लघिमा प्राप्तिरिन्द्रियैः।

प्राकाम्यं श्रुतदृष्टेषु शक्तिप्रेरणमीशिता ॥४॥

 

गुणेष्वसङ्गो वशिता यत्कामस्तदवस्यति।

एता मे सिद्धयः सौम्य अष्टावौत्पत्तिका मताः ॥५॥

 

अनूर्मिमत्त्वं देहेऽस्मिन्दूरश्रवणदर्शनम्।

मनोजवः कामरूपं परकायप्रवेशनम् ॥६॥

 

स्वच्छन्दमृत्युर्देवानां सहक्रीडानुदर्शनम्।

यथासङ्कल्पसंसिद्धिराज्ञाप्रतिहता गतिः ॥७॥

 

त्रिकालज्ञत्वमद्वन्द्वं परचित्ताद्यभिज्ञता।

अग्न्यर्काम्बुविषादीनां प्रतिष्टम्भोऽपराजयः ॥८॥

 

एताश्चोद्देशतः प्रोक्ता योगधारणसिद्धयः।

यया धारणया या स्याद्यथा वा स्यान्निबोध मे ॥९॥

 

भूतसूक्ष्मात्मनि मयि तन्मात्रं धारयेन्मनः।

अणिमानमवाप्नोति तन्मात्रोपासको मम ॥१०॥

 

महत्तत्त्वात्मनि मयि यथासंस्थं मनो दधत्।

महिमानमवाप्नोति भूतानां च पृथक्पृथक् ॥११॥

 

परमाणुमये चित्तं भूतानां मयि रञ्जयन्।

कालसूक्ष्मार्थतां योगी लघिमानमवाप्नुयात् ॥१२॥

 

धारयन्मय्यहंतत्त्वे मनो वैकारिकेऽखिलम्।

सर्वेन्द्रियाणामात्मत्वं प्राप्तिं प्राप्नोति मन्मनाः ॥१३॥

 

महत्यात्मनि यः सूत्रे धारयेन्मयि मानसम्।

प्राकाम्यं पारमेष्ठ्यं मे विन्दतेऽव्यक्तजन्मनः ॥१४॥

 

विष्णौ त्र्यधीश्वरे चित्तं धारयेत्कालविग्रहे।

स ईशित्वमवाप्नोति क्षेत्रज्ञक्षेत्रचोदनाम् ॥१५॥

 

नारायणे तुरीयाख्ये भगवच्छब्दशब्दिते।

मनो मय्यादधद्योगी मद्धर्मा वशितामियात् ॥१६॥

 

निर्गुणे ब्रह्मणि मयि धारयन्विशदं मनः।

परमानन्दमाप्नोति यत्र कामोऽवसीयते ॥१७॥

 

श्वेतद्वीपपतौ चित्तं शुद्धे धर्ममये मयि।

धारयञ्छ्वेततां याति षडूर्मिरहितो नरः ॥१८॥

 

मय्याकाशात्मनि प्राणे मनसा घोषमुद्वहन्।

तत्रोपलब्धा भूतानां हंसो वाचः शृणोत्यसौ ॥१९॥

 

चक्षुस्त्वष्टरि संयोज्य त्वष्टारमपि चक्षुषि।

मां तत्र मनसा ध्यायन्विश्वं पश्यति दूरतः ॥२०॥

 

मनो मयि सुसंयोज्य देहं तदनुवायुना।

मद्धारणानुभावेन तत्रात्मा यत्र वै मनः ॥२१॥

 

यदा मन उपादाय यद्यद्रूपं बुभूषति।

तत्तद्भवेन्मनोरूपं मद्योगबलमाश्रयः ॥२२॥

 

परकायं विशन्सिद्ध आत्मानं तत्र भावयेत्।

पिण्डं हित्वा विशेत्प्राणो वायुभूतः षडङ्घ्रिवत् ॥२३॥

 

पार्ष्ण्यापीड्य गुदं प्राणं हृदुरःकण्ठमूर्धसु।

आरोप्य ब्रह्मरन्ध्रेण ब्रह्म नीत्वोत्सृजेत्तनुम् ॥२४॥

 

विहरिष्यन्सुराक्रीडे मत्स्थं सत्त्वं विभावयेत्।

विमानेनोपतिष्ठन्ति सत्त्ववृत्तीः सुरस्त्रियः ॥२५॥

 

यथा सङ्कल्पयेद्बुद्ध्या यदा वा मत्परः पुमान्।

मयि सत्ये मनो युञ्जंस्तथा तत्समुपाश्नुते ॥२६॥

 

यो वै मद्भावमापन्न ईशितुर्वशितुः पुमान्।

कुतश्चिन्न विहन्येत तस्य चाज्ञा यथा मम ॥२७॥

 

मद्भक्त्या शुद्धसत्त्वस्य योगिनो धारणाविदः।

तस्य त्रैकालिकी बुद्धिर्जन्ममृत्यूपबृंहिता ॥२८॥

 

अग्न्यादिभिर्न हन्येत मुनेर्योगमयं वपुः।

मद्योगशान्तचित्तस्य यादसामुदकं यथा ॥२९॥

 

मद्विभूतीरभिध्यायन्श्रीवत्सास्त्रविभूषिताः।

ध्वजातपत्रव्यजनैः स भवेदपराजितः ॥३०॥

 

उपासकस्य मामेवं योगधारणया मुनेः।

सिद्धयः पूर्वकथिता उपतिष्ठन्त्यशेषतः ॥३१॥

 

जितेन्द्रियस्य दान्तस्य जितश्वासात्मनो मुनेः।

मद्धारणां धारयतः का सा सिद्धिः सुदुर्लभा ॥३२॥

 

अन्तरायान्वदन्त्येता युञ्जतो योगमुत्तमम्।

मया सम्पद्यमानस्य कालक्षपणहेतवः ॥३३॥

 

जन्मौषधितपोमन्त्रैर्यावतीरिह सिद्धयः।

योगेनाप्नोति ताः सर्वा नान्यैर्योगगतिं व्रजेत् ॥३४॥

 

सर्वासामपि सिद्धीनां हेतुः पतिरहं प्रभुः।

अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्मवादिनाम् ॥३५॥

 

अहमात्मान्तरो बाह्योऽनावृतः सर्वदेहिनाम्।

यथा भूतानि भूतेषु बहिरन्तः स्वयं तथा ॥३६॥

 

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया-

    मेकादशस्कन्धे पञ्चदशोऽध्यायः॥१५॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!