Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

MOST RESENT$type=carousel

Search This Blog

भागवत एकादश स्कन्ध अध्याय 14 (Chapter 11.14)

SHARE:

shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat ekadash skandh,srimad bhagwatam canto11, chapter 14,

 

Bhagwat chapter 11.14
Bhagwat chapter 11.14


               उद्धव उवाच

 

 वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः ।

 तेषां विकल्पप्राधान्यं उताहो एकमुख्यता ॥ १ ॥

 

 भवता उदाहृतः स्वामिन् भक्तियोगोऽनपेक्षितः ।

 निरस्य सर्वतः सङ्गं येन त्वय्याविशेन्मनः ॥ २ ॥

 

              श्रीभगवानुवाच

 

 कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता ।

 मयाऽऽदौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मदात्मकः ॥ ३ ॥

 

 तेन प्रोक्ता स्वपुत्राय मनवे पूर्वजाय सा ।

 ततो भृग्वादयोऽगृह्णन् सप्त ब्रह्ममहर्षयः ॥ ४ ॥

 

 तेभ्यः पितृभ्यः तत्पुत्रा देवदानवगुह्यकाः ।

 मनुष्याः सिद्धगन्धर्वाः सविद्याधरचारणाः ॥ ५ ॥

 

 किन्देवाः किन्नरा नागा रक्षः किम्पुरुषादयः ।

 बह्व्यस्तेषां प्रकृतयो रजःसत्त्वतमोभुवः ॥ ६ ॥

 

 याभिर्भूतानि भिद्यन्ते भूतानां मतयस्तथा ।

 यथाप्रकृति सर्वेषां चित्रा वाचः स्रवन्ति हि ॥ ७ ॥

 

 एवं प्रकृतिवैचित्र्याद् भिद्यन्ते मतयो नृणाम् ।

 पारम्पर्येण केषाञ्चित् पाषण्डमतयोऽपरे ॥ ८ ॥

 

 मन्मायामोहितधियः पुरुषाः पुरुषर्षभ ।

 श्रेयो वदंति अनेकांतं यथाकर्म यथारुचि ॥ ९ ॥

 

 धर्ममेके यशश्चान्ये कामं सत्यं दमं शमम् ।

 अन्ये वदंति स्वार्थं वा ऐश्वर्यं त्यागभोजनम् ॥ १० ॥

 

 केचिद् यज्ञतपो दानं व्रतानि नियमान् यमान् ।

 आद्यंतवंत   एवैषां  लोकाः  कर्मविनिर्मिताः ।

 दुःखोदर्काः तमोनिष्ठाः क्षुद्रानंदाः शुचार्पिताः ॥ ११ ॥

 

 मय्यर्पितात्मनः सभ्य निरपेक्षस्य सर्वतः ।

 मयाऽऽत्मना सुखं यत्तत् कुतः स्याद् विषयात्मनाम्॥१२॥

 

 अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः ।

 मया सन्तुष्टमनसः सर्वाः सुखमया दिशः ॥ १३ ॥

 

 न पारमेष्ठ्यं न महेंद्रधिष्ण्यं

             न सार्वभौमं न रसाधिपत्यम् ।

 न योगसिद्धीः अपुनर्भवं वा

         मय्यर्पितात्मेच्छति मद् विनान्यत् ॥ १४ ॥

 

 न तथा मे प्रियतम आत्मयोनिर्न शङ्करः ।

 न च सङ्कर्षणो न श्रीः नैवात्मा च यथा भवान्॥१५॥

 

 निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् ।

 अनुव्रजाम्यहं नित्यं पूयेयेत्यङ्‌‍घ्रिरेणुभिः ॥ १६ ॥

 

 निष्किञ्चना मय्यनुरक्तचेतसः

      शांता महांतोऽखिलजीववत्सलाः ।

 कामैरनालब्धधियो जुषन्ति यत्

            नैरपेक्ष्यं न विदुः सुखं मम ॥ १७ ॥

 

 बाध्यमानोऽपि मद्‍भक्तो विषयैरजितेन्द्रियः ।

 प्रायः प्रगल्भया भक्त्या विषयैर्नाभिभूयते ॥ १८ ॥

 

 यथाग्निः सुसमृद्धार्चिः करोत्येधांसि भस्मसात् ।

 तथा मद्विषया भक्तिः उद्धवैनांसि कृत्स्नशः ॥ १९ ॥

 

 न साधयति मां योगो न साङ्ख्यं धर्म उद्धव ।

 न स्वाध्यायः तपस्त्यागो यथा भक्तिर्ममोर्जिता ॥ २० ॥

 

 भक्त्याहमेकया ग्राह्यः श्रद्धयाऽऽत्मा प्रियः सताम् ।

 भक्तिः पुनाति मन्निष्ठा श्वपाकान् अपि संभवात् ॥ २१ ॥

 

 धर्मः सत्यदयोपेतो विद्या वा तपसान्विता ।

 मद्‍भक्त्यापेतमात्मानं न सम्यक् प्रपुनाति हि ॥ २२ ॥

 

 कथं   विना   रोमहर्षं द्रवता चेतसा विना ।

 विनाऽऽनन्दाश्रुकलया शुध्येद् भक्त्या विनाऽऽशयः॥२३॥

 

 वाग्-गद्-गदा द्रवते यस्य चित्तं

             रुदत्यभीक्ष्णं हसति क्वचित्-च ।

 विलज्ज उद्‌गायति नृत्यते च

              मद्‍भक्तियुक्तो भुवनं पुनाति ॥ २४ ॥

 

 यथाग्निना हेम मलं जहाति

           ध्मातं पुनः स्वं भजते च रूपम् ।

 आत्मा च कर्मानुशयं विधूय

           मद्‍भक्तियोगेन भजत्यथो माम् ॥ २५ ॥

 

 यथा यथाऽऽत्मा परिमृज्यतेऽसौ

             मत्पुण्यगाथा श्रवणाभिधानैः ।

 तथा तथा पश्यति वस्तु सूक्ष्मं

                 चक्षुर्यथैवाञ्जनसंप्रयुक्तम् ॥ २६ ॥

 

 विषयान् ध्यायतश्चित्तं विषयेषु विषज्जते ।

 मां अनुस्मरतश्चित्तं मय्येव प्रविलीयते ॥ २७ ॥

 

 तस्मात् असदभिध्यानं यथा स्वप्नमनोरथम् ।

 हित्वा मयि समाधत्स्व मनो मद्‍भावभावितम् ॥ २८ ॥

 

 स्त्रीणां स्त्रीसङ्‌‍गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् ।

 क्षेमे विविक्त आसीनः चिन्तयेत् मां अतन्द्रितः ॥ २९ ॥

 

 न तथास्य भवेत्क्लेशो बन्धश्चान्यप्रसङ्गतः ।

 योषित् सङ्गात् यथा पुंसो यथा तत् सङ्‌गिसङ्गतः ॥ ३० ॥

 

                 उद्धव उवाच

 

 यथा त्वां अरविन्दाक्ष यादृशं वा यदात्मकम् ।

 ध्यायेत् मुमुक्षुः एतन्मे ध्यानं त्वं वक्तुमर्हसि ॥ ३१ ॥

 

               श्रीभगवानुवाच

 

 सम आसन आसीनः समकायो यथासुखम् ।

 हस्तौ उत्सङ्ग आधाय स्वनासाग्रकृतेक्षणः ॥ ३२ ॥

 

 प्राणस्य शोधयेत् मार्गं पूरकुम्भकरेचकैः ।

 विपर्ययेणापि शनैः अभ्यसेत् निर्जितेन्द्रियः ॥ ३३ ॥

 

 हृद्यविच्छिन्न-मोंकारं घण्टानादं विसोर्णवत् ।

 प्राणेन-उदीर्य तत्राथ पुनः संवेशयेत् स्वरम् ॥ ३४ ॥

 

 एवं प्रणवसंयुक्तं प्राणमेव समभ्यसेत् ।

 दशकृत्वस्त्रिषवणं मासाद्-अर्वाग् जितानिलः ॥ ३५ ॥

 

 हृत्पुण्डरीकमन्तस्थं ऊर्ध्वनालमधोमुखम् ।

 ध्यात्वोर्ध्वमुखमुन्निद्रं अष्टपत्रं सकर्णिकम् ॥ ३६ ॥

 

 कर्णिकायां न्यसेत् सूर्य सोमाग्नीन् उत्तरोत्तरम् ।

 वह्निमध्ये स्मरेद्‌ रूपं ममैतद् ध्यानमङ्गलम् ॥ ३७ ॥

 

 समं प्रशान्तं सुमुखं दीर्घचारुचतुर्भुजम् ।

 सुचारुसुन्दरग्रीवं सुकपोलं शुचिस्मितम् ॥ ३८ ॥

 

 समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम् ।

 हेमाम्बरं घनश्यामं श्रीवत्स श्रीनिकेतनम् ॥ ३९ ॥

 

 शङ्खचक्रगदापद्म वनमालाविभूषितम् ।

 नूपुरैः विलसत्पादं कौस्तुभप्रभया युतम् ॥ ४० ॥

 

 द्युमत् किरीटकटक कटिसूत्राङ्गदायुतम् ।

 सर्वाङ्गसुन्दरं हृद्यं प्रसाद सुमुखेक्षणम् ।

 सुकुमारमभिध्यायेत् सर्वाङ्गेषु मनो दधत् ॥ ४१ ॥

 

 इन्द्रियाणीन्द्रियार्थेभ्यो मनसाऽऽकृष्य तन्मनः ।

 बुद्ध्या सारथिना धीरः प्रणयेन् मयि सर्वतः ॥ ४२ ॥

 

 तत्सर्वव्यापकं चित्तमाकृष्यैकत्र धारयेत् ।

 नान्यानि चिन्तयेद् भूयः सुस्मितं भावयेत् मुखम् ॥ ४३ ॥

 

 तत्र लब्धपदं चित्तं आकृष्य व्योम्नि धारयेत् ।

 तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत् ॥ ४४ ॥

 

 एवं समाहितमतिः मां एवात्मानमात्मनि ।

 विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषि संयुतम् ॥ ४५ ॥

 

 ध्यानेनेत्थं सुतीव्रेण युञ्जतो योगिनो मनः ।

 संयास्यत्याशु निर्वाणं द्रव्य ज्ञानक्रियाभ्रमः ॥ ४६ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे चतुर्दशोऽध्यायः ॥ १४ ॥


POPULAR POSTS$type=three$author=hide$comment=hide$rm=hide

TOP POSTS (30 DAYS)$type=three$author=hide$comment=hide$rm=hide

Name

about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,CPD,1,darshan,16,Download,4,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,39,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,अध्यात्म,200,अनुसन्धान,22,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,26,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,122,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,खगोल विज्ञान,1,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,51,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,50,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पूजा विधि,1,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,29,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,28,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),9,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,18,भागवत माहात्म्य स्कन्द पुराण(संस्कृत),2,भागवत माहात्म्य स्कन्द पुराण(हिन्दी),2,भागवत माहात्म्य(संस्कृत),2,भागवत माहात्म्य(हिन्दी),9,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,8,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,49,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय सम्राट,1,भारतीय संविधान,1,भारतीय संस्कृति,4,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,मन्दिरों का परिचय,1,महाकुम्भ 2025,3,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,126,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीय दिवस,4,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,151,लघुकथा,38,लेख,182,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,36,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,453,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हमारी प्राचीन धरोहर,1,हमारी विरासत,3,हमारी संस्कृति,98,हँसना मना है,6,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,
ltr
item
भागवत दर्शन: भागवत एकादश स्कन्ध अध्याय 14 (Chapter 11.14)
भागवत एकादश स्कन्ध अध्याय 14 (Chapter 11.14)
shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat ekadash skandh,srimad bhagwatam canto11, chapter 14,
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEj7sgeDo0LXEXQLWyDVTp56ccs_DG5uvGTyJvAOuk8wWP_sE5Kq3QLvRvm86Qai-ZiR4zwehGJH7keNHlbdh6G5EkgR9QScf_uOQeXRZadn4ASOnYXDFhAek99n-qXf7ek6e8WsHJmLT6CDEvx3kcEOspV0kiJn5zlPoCU2GV9Rd6rHg5y0MYlhGI-KGlk/w320-h320/bhagwat%2011.14.png
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEj7sgeDo0LXEXQLWyDVTp56ccs_DG5uvGTyJvAOuk8wWP_sE5Kq3QLvRvm86Qai-ZiR4zwehGJH7keNHlbdh6G5EkgR9QScf_uOQeXRZadn4ASOnYXDFhAek99n-qXf7ek6e8WsHJmLT6CDEvx3kcEOspV0kiJn5zlPoCU2GV9Rd6rHg5y0MYlhGI-KGlk/s72-w320-c-h320/bhagwat%2011.14.png
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/06/14-chapter-1114.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/06/14-chapter-1114.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content