भागवत एकादश स्कन्ध अध्याय 14 (Chapter 11.14)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 11.14
Bhagwat chapter 11.14


               उद्धव उवाच

 

 वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः ।

 तेषां विकल्पप्राधान्यं उताहो एकमुख्यता ॥ १ ॥

 

 भवता उदाहृतः स्वामिन् भक्तियोगोऽनपेक्षितः ।

 निरस्य सर्वतः सङ्गं येन त्वय्याविशेन्मनः ॥ २ ॥

 

              श्रीभगवानुवाच

 

 कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता ।

 मयाऽऽदौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मदात्मकः ॥ ३ ॥

 

 तेन प्रोक्ता स्वपुत्राय मनवे पूर्वजाय सा ।

 ततो भृग्वादयोऽगृह्णन् सप्त ब्रह्ममहर्षयः ॥ ४ ॥

 

 तेभ्यः पितृभ्यः तत्पुत्रा देवदानवगुह्यकाः ।

 मनुष्याः सिद्धगन्धर्वाः सविद्याधरचारणाः ॥ ५ ॥

 

 किन्देवाः किन्नरा नागा रक्षः किम्पुरुषादयः ।

 बह्व्यस्तेषां प्रकृतयो रजःसत्त्वतमोभुवः ॥ ६ ॥

 

 याभिर्भूतानि भिद्यन्ते भूतानां मतयस्तथा ।

 यथाप्रकृति सर्वेषां चित्रा वाचः स्रवन्ति हि ॥ ७ ॥

 

 एवं प्रकृतिवैचित्र्याद् भिद्यन्ते मतयो नृणाम् ।

 पारम्पर्येण केषाञ्चित् पाषण्डमतयोऽपरे ॥ ८ ॥

 

 मन्मायामोहितधियः पुरुषाः पुरुषर्षभ ।

 श्रेयो वदंति अनेकांतं यथाकर्म यथारुचि ॥ ९ ॥

 

 धर्ममेके यशश्चान्ये कामं सत्यं दमं शमम् ।

 अन्ये वदंति स्वार्थं वा ऐश्वर्यं त्यागभोजनम् ॥ १० ॥

 

 केचिद् यज्ञतपो दानं व्रतानि नियमान् यमान् ।

 आद्यंतवंत   एवैषां  लोकाः  कर्मविनिर्मिताः ।

 दुःखोदर्काः तमोनिष्ठाः क्षुद्रानंदाः शुचार्पिताः ॥ ११ ॥

 

 मय्यर्पितात्मनः सभ्य निरपेक्षस्य सर्वतः ।

 मयाऽऽत्मना सुखं यत्तत् कुतः स्याद् विषयात्मनाम्॥१२॥

 

 अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः ।

 मया सन्तुष्टमनसः सर्वाः सुखमया दिशः ॥ १३ ॥

 

 न पारमेष्ठ्यं न महेंद्रधिष्ण्यं

             न सार्वभौमं न रसाधिपत्यम् ।

 न योगसिद्धीः अपुनर्भवं वा

         मय्यर्पितात्मेच्छति मद् विनान्यत् ॥ १४ ॥

 

 न तथा मे प्रियतम आत्मयोनिर्न शङ्करः ।

 न च सङ्कर्षणो न श्रीः नैवात्मा च यथा भवान्॥१५॥

 

 निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् ।

 अनुव्रजाम्यहं नित्यं पूयेयेत्यङ्‌‍घ्रिरेणुभिः ॥ १६ ॥

 

 निष्किञ्चना मय्यनुरक्तचेतसः

      शांता महांतोऽखिलजीववत्सलाः ।

 कामैरनालब्धधियो जुषन्ति यत्

            नैरपेक्ष्यं न विदुः सुखं मम ॥ १७ ॥

 

 बाध्यमानोऽपि मद्‍भक्तो विषयैरजितेन्द्रियः ।

 प्रायः प्रगल्भया भक्त्या विषयैर्नाभिभूयते ॥ १८ ॥

 

 यथाग्निः सुसमृद्धार्चिः करोत्येधांसि भस्मसात् ।

 तथा मद्विषया भक्तिः उद्धवैनांसि कृत्स्नशः ॥ १९ ॥

 

 न साधयति मां योगो न साङ्ख्यं धर्म उद्धव ।

 न स्वाध्यायः तपस्त्यागो यथा भक्तिर्ममोर्जिता ॥ २० ॥

 

 भक्त्याहमेकया ग्राह्यः श्रद्धयाऽऽत्मा प्रियः सताम् ।

 भक्तिः पुनाति मन्निष्ठा श्वपाकान् अपि संभवात् ॥ २१ ॥

 

 धर्मः सत्यदयोपेतो विद्या वा तपसान्विता ।

 मद्‍भक्त्यापेतमात्मानं न सम्यक् प्रपुनाति हि ॥ २२ ॥

 

 कथं   विना   रोमहर्षं द्रवता चेतसा विना ।

 विनाऽऽनन्दाश्रुकलया शुध्येद् भक्त्या विनाऽऽशयः॥२३॥

 

 वाग्-गद्-गदा द्रवते यस्य चित्तं

             रुदत्यभीक्ष्णं हसति क्वचित्-च ।

 विलज्ज उद्‌गायति नृत्यते च

              मद्‍भक्तियुक्तो भुवनं पुनाति ॥ २४ ॥

 

 यथाग्निना हेम मलं जहाति

           ध्मातं पुनः स्वं भजते च रूपम् ।

 आत्मा च कर्मानुशयं विधूय

           मद्‍भक्तियोगेन भजत्यथो माम् ॥ २५ ॥

 

 यथा यथाऽऽत्मा परिमृज्यतेऽसौ

             मत्पुण्यगाथा श्रवणाभिधानैः ।

 तथा तथा पश्यति वस्तु सूक्ष्मं

                 चक्षुर्यथैवाञ्जनसंप्रयुक्तम् ॥ २६ ॥

 

 विषयान् ध्यायतश्चित्तं विषयेषु विषज्जते ।

 मां अनुस्मरतश्चित्तं मय्येव प्रविलीयते ॥ २७ ॥

 

 तस्मात् असदभिध्यानं यथा स्वप्नमनोरथम् ।

 हित्वा मयि समाधत्स्व मनो मद्‍भावभावितम् ॥ २८ ॥

 

 स्त्रीणां स्त्रीसङ्‌‍गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् ।

 क्षेमे विविक्त आसीनः चिन्तयेत् मां अतन्द्रितः ॥ २९ ॥

 

 न तथास्य भवेत्क्लेशो बन्धश्चान्यप्रसङ्गतः ।

 योषित् सङ्गात् यथा पुंसो यथा तत् सङ्‌गिसङ्गतः ॥ ३० ॥

 

                 उद्धव उवाच

 

 यथा त्वां अरविन्दाक्ष यादृशं वा यदात्मकम् ।

 ध्यायेत् मुमुक्षुः एतन्मे ध्यानं त्वं वक्तुमर्हसि ॥ ३१ ॥

 

               श्रीभगवानुवाच

 

 सम आसन आसीनः समकायो यथासुखम् ।

 हस्तौ उत्सङ्ग आधाय स्वनासाग्रकृतेक्षणः ॥ ३२ ॥

 

 प्राणस्य शोधयेत् मार्गं पूरकुम्भकरेचकैः ।

 विपर्ययेणापि शनैः अभ्यसेत् निर्जितेन्द्रियः ॥ ३३ ॥

 

 हृद्यविच्छिन्न-मोंकारं घण्टानादं विसोर्णवत् ।

 प्राणेन-उदीर्य तत्राथ पुनः संवेशयेत् स्वरम् ॥ ३४ ॥

 

 एवं प्रणवसंयुक्तं प्राणमेव समभ्यसेत् ।

 दशकृत्वस्त्रिषवणं मासाद्-अर्वाग् जितानिलः ॥ ३५ ॥

 

 हृत्पुण्डरीकमन्तस्थं ऊर्ध्वनालमधोमुखम् ।

 ध्यात्वोर्ध्वमुखमुन्निद्रं अष्टपत्रं सकर्णिकम् ॥ ३६ ॥

 

 कर्णिकायां न्यसेत् सूर्य सोमाग्नीन् उत्तरोत्तरम् ।

 वह्निमध्ये स्मरेद्‌ रूपं ममैतद् ध्यानमङ्गलम् ॥ ३७ ॥

 

 समं प्रशान्तं सुमुखं दीर्घचारुचतुर्भुजम् ।

 सुचारुसुन्दरग्रीवं सुकपोलं शुचिस्मितम् ॥ ३८ ॥

 

 समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम् ।

 हेमाम्बरं घनश्यामं श्रीवत्स श्रीनिकेतनम् ॥ ३९ ॥

 

 शङ्खचक्रगदापद्म वनमालाविभूषितम् ।

 नूपुरैः विलसत्पादं कौस्तुभप्रभया युतम् ॥ ४० ॥

 

 द्युमत् किरीटकटक कटिसूत्राङ्गदायुतम् ।

 सर्वाङ्गसुन्दरं हृद्यं प्रसाद सुमुखेक्षणम् ।

 सुकुमारमभिध्यायेत् सर्वाङ्गेषु मनो दधत् ॥ ४१ ॥

 

 इन्द्रियाणीन्द्रियार्थेभ्यो मनसाऽऽकृष्य तन्मनः ।

 बुद्ध्या सारथिना धीरः प्रणयेन् मयि सर्वतः ॥ ४२ ॥

 

 तत्सर्वव्यापकं चित्तमाकृष्यैकत्र धारयेत् ।

 नान्यानि चिन्तयेद् भूयः सुस्मितं भावयेत् मुखम् ॥ ४३ ॥

 

 तत्र लब्धपदं चित्तं आकृष्य व्योम्नि धारयेत् ।

 तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत् ॥ ४४ ॥

 

 एवं समाहितमतिः मां एवात्मानमात्मनि ।

 विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषि संयुतम् ॥ ४५ ॥

 

 ध्यानेनेत्थं सुतीव्रेण युञ्जतो योगिनो मनः ।

 संयास्यत्याशु निर्वाणं द्रव्य ज्ञानक्रियाभ्रमः ॥ ४६ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे चतुर्दशोऽध्यायः ॥ १४ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!